Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 71

Book 1. Chapter 71

The Mahabharata In Sanskrit


Book 1

Chapter 71

1

[ज]

ययातिः पूर्वकॊ ऽसमाकं दशमॊ यः परजापतेः

कथं स शुक्रतनयां लेभे परमदुर्लभाम

2

एतद इच्छाम्य अहं शरॊतुं विस्तरेण दविजॊत्तम

आनुपूर्व्या च मे शंस पूरॊर वंशकरान पृथक

3

[व]

ययातिर आसीद राजर्षिर देवराजसमद्युतिः

तं शुक्रवृष पर्वाणौ वव्राते वै यथा पुरा

4

तत ते ऽहं संप्रवक्ष्यामि पृच्छतॊ जनमेजय

देवयान्याश च संयॊगं ययातेर नाहुषस्य च

5

सुराणाम असुराणां च समजायत वै मिथः

ऐश्वर्यं परति संघर्षस तरैलॊक्ये सचराचरे

6

जिगीषया ततॊ देवा वव्रिर आङ्गिरसं मुनिम

पौरॊहित्येन याज्यार्थे काव्यं तूशनसं परे

बराह्मणौ ताव उभौ नित्यम अन्यॊन्यस्पर्धिनौ भृशम

7

तत्र देवा निजघ्नुर यान दानवान युधि संगतान

तान पुनर जीवयाम आस काव्यॊ विद्या बलाश्रयात

ततस ते पुनर उत्थाय यॊधयां चक्रिरे सुरान

8

असुरास तु निजघ्नुर यान सुरान समरमूर्धनि

न तान संजीवयाम आस बृहस्पतिर उदारधीः

9

न हि वेद स तां विद्यां यां काव्यॊ वेद वीर्यवान

संजीवनीं ततॊ देवा विषादम अगमन परम

10

ते तु देवा भयॊद्विग्नाः काव्याद उशनसस तदा

ऊचुः कचम उपागम्य जयेष्ठं पुत्रं बृहस्पतेः

11

भजमानान भजस्वास्मान कुरु नः साह्यम उत्तमम

यासौ विद्या निवसति बराह्मणे ऽमिततेजसि

शुक्रे ताम आहर कषिप्रं भागभान नॊ भविष्यसि

12

वृषपर्व समीपे स शक्यॊ दरष्टुं तवया दविजः

रक्षते दानवांस तत्र न स रक्षत्य अदानवान

13

तम आराधयितुं शक्तॊ भवान पूर्ववयाः कविम

देव यानीं च दयितां सुतां तस्य महात्मनः

14

तवम आराधयितुं शक्तॊ नान्यः कश चन विद्यते

शीलदाक्षिण्य माधुर्यैर आचारेण दमेन च

देव यान्यां हि तुष्टायां विद्यां तां पराप्स्यसि धरुवम

15

तथेत्य उक्त्वा ततः परायाद बृहस्पतिसुतः कचः

तदाभिपूजितॊ देवैः समीपं वृषपर्वणः

16

स गत्वा तवरितॊ राजन देवैः संप्रेषितः कचः

असुरेन्द्र पुरे शुक्रं दृष्ट्वा वाक्यम उवाच ह

17

ऋषेर अङ्गिरसः पौत्रं पुत्रं साक्षाद बृहस्पतेः

नाम्ना कच इति खयातं शिष्यं गृह्णातु मां भवान

18

बरह्मचर्यं चरिष्यामि तवय्य अहं परमं गुरौ

अनुमन्यस्व मां बरह्मन सहस्रं परिवत्सरान

19

[षुक्र]

कच सुस्वागतं ते ऽसतु परतिगृह्णामि ते वचः

अर्चयिष्ये ऽहम अर्च्यं तवाम अर्चितॊ ऽसतु बृहस्पतिः

20

[व]

कचस तु तं तथेत्य उक्त्वा परतिजग्राह तद वरतम

आदिष्टं कवि पुत्रेण शुक्रेणॊशनसा सवयम

21

वरतस्य वरतकालं स यथॊक्तं परत्यगृह्णत

आराधयन्न उपाध्यायं देव यानीं च भारत

22

नित्यम आराधयिष्यंस तां युवा यौवनग आमुखे

गायन नृत्यन वादयंश च देव यानीम अतॊषयत

23

संशीलयन देव यानीं कन्यां संप्राप्तयौवनाम

पुष्पैः फलैः परेषणैश च तॊषयाम आस भारत

24

देव यान्य अपि तं विप्रं नियमव्रतचारिणम

अनुगायमाना ललना रहः पर्यचरत तदा

25

पञ्चवर्षशतान्य एवं कचस्य चरतॊ वरतम

तत्रातीयुर अथॊ बुद्ध्वा दानवास तं ततः कचम

26

गा रक्षन्तं वने दृष्ट्वा रहस्य एकम अमर्षिताः

जघ्नुर बृहस्पतेर दवेषाद विद्या रक्षार्थम एव च

हत्वा शाला वृकेभ्यश च परायच्छंस तिलशः कृतम

27

ततॊ गावॊ निवृत्तास ता अगॊपाः सवं निवेशनम

ता दृष्ट्वा रहिता गास तु कचेनाभ्यागता वनात

उवाच वचनं काले देव यान्य अथ भारत

28

अहुतं चाग्निहॊत्रं ते सूर्यश चास्तं गतः परभॊ

अगॊपाश चागता गावः कचस तात न दृश्यते

29

वयक्तं हतॊ मृतॊ वापि कचस तात भविष्यति

तं विना न च जीवेयं कचं सत्यं बरवीमि ते

30

[षुक्र]

अयम एहीति शब्देन मृतं संजीवयाम्य अहम

31

[व]

ततः संजीवनीं विद्यां परयुज्य कचम आह्वयत

आहूतः परादुरभवत कचॊ ऽरिष्टॊ ऽथ विद्यया

हतॊ ऽहम इति चाचख्यौ पृष्टॊ बराह्मण कन्यया

32

स पुनर देव यान्यॊक्तः पुष्पाहारॊ यदृच्छया

वनं ययौ ततॊ विप्र ददृशुर दानवाश च तम

33

ततॊ दवितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः

परायच्छन बराह्मणायैव सुरायाम असुरास तदा

34

देव यान्य अथ भूयॊ ऽपि वाक्यं पितरम अब्रवीत

पुष्पाहारः परेषणकृत कचस तात न दृश्यते

35

[षुक्र]

बृहस्पतेः सुतः पुत्रि कचः परेतगतिं गतः

विद्यया जीवितॊ ऽपय एवं हन्यते करवाणि किम

36

मैवं शुचॊ मा रुद देव यानि; न तवादृशी मर्त्यम अनुप्रशॊचेत

सुराश च विश्वे च जगच च सर्वम; उपथितां वैकृतिम आनमन्ति

37

[देव]

यस्याङ्गिरा वृद्धतमः पितामहॊ; बृहस्पतिश चापि पिता तपॊधनः

ऋषेः पुत्रं तम अथॊ वापि पौत्रं; कथं न शॊचेयम अहं न रुद्याम

38

स बरह्म चारी च तपॊधनश च; सदॊत्थितः कर्मसु चैव दक्षः

कचस्य मार्गं परतिपत्स्ये न भॊक्ष्ये; परियॊ हि मे तात कचॊ ऽभिरूपः

39

[षुक्र]

असंशयं माम असुरा दविषन्ति; ये मे शिष्यं नागसं सूदयन्ति

अब्राह्मणं कर्तुम इच्छन्ति रौद्रास; ते मां यथा परस्तुतं दानवैर हि

अप्य अस्य पापस्य भवेद इहान्तः; कं बरह्महत्या न दहेद अपीन्द्रम

40

[व]

संचॊदितॊ देव यान्या महर्षिः पुनर आह्वयत

संरम्भेणैव काव्यॊ हि बृहस्पतिसुतं कचम

41

गुरॊर भीतॊ विद्यया चॊपहूतः; शनैर वाचं जठरे वयाजगार

तम अब्रवीत केन पथॊपनीतॊ; ममॊदरे तिष्ठसि बरूहि विप्र

42

[क]

भवत्प्रसादान न जहाति मां समृतिः; समरे च सर्वं यच च यथा च वृत्तम

न तव एवं सयात तपसॊ वययॊ मे; ततः कलेशं घॊरम इमं सहामि

43

असुरैः सुरायां भवतॊ ऽसमि दत्तॊ; हत्वा दग्ध्वा चूर्णयित्वा च काव्य

बराह्मीं मायाम आसुरी चैव माया; तवयि सथिते कथम एवातिवर्तेत

44

[ष]

किं ते परियं करवाण्य अद्य वत्से; वधेन मे जीवितं सयात कचस्य

नान्यत्र कुक्षेर मम भेदनेन; दृश्येत कचॊ मद्गतॊ देव यानि

45

[देव]

दवौ मां शॊकाव अग्निकल्पौ दहेतां; कचस्य नाशस तव चैवॊपघातः

कचस्य नाशे मम नास्ति शर्म; तवॊपघाते जीवितुं नास्मि शक्ता

46

[ष]

संसिद्ध रूपॊ ऽसि बृहस्पतेः सुत; यत तवां भक्तं भजते देव यानी

विद्याम इमां पराप्नुहि जीवनीं तवं; न चेद इन्द्रः कच रूपी तवम अद्य

47

न निवर्तेत पुनर जीवन कश चिद अन्यॊ ममॊदरात

बराह्मणं वर्जयित्वैकं तस्माद विद्याम अवाप्नुहि

48

पुत्रॊ भूत्वा भावय भावितॊ माम; अस्माद देहाद उपनिष्क्रम्य तात

समीक्षेथा धर्मवतीम अवेक्षां; गुरॊः सकाशात पराप्य विद्यां सविद्यः

49

[व]

गुरॊः सकाशात समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः

कचॊ ऽभिरूपॊ दक्षिणं बराह्मणस्य; शुक्लात्यये पौर्णमास्याम इवेन्दुः

50

दृष्ट्वा च तं पतितं बरह्मराशिम; उत्थापयाम आस मृतं कचॊ ऽपि

विद्यां सिद्धां ताम अवाप्याभिवाद्य; ततः कचस तं गुरुम इत्य उवाच

51

ऋतस्य दातारम अनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम

ये नाद्रियन्ते गुरुम अर्चनीयं; पालाँल लॊकांस ते वरजन्त्य अप्रतिष्ठान

52

[व]

सुरा पानाद वञ्चनां परापयित्वा; संज्ञा नाशं चैव तथातिघॊरम

दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मॊहितेन

53

समन्युर उत्थाय महानुभावस; तदॊशना विप्रहितं चिकीर्षुः

काव्यः सवयं वाक्यम इदं जगाद; सुरा पानं परति वै जातशङ्कः

54

यॊ बराह्मणॊ ऽदय परभृतीह कश चिन; मॊहात सुरां पास्यति मन्दबुद्धिः

अपेतधर्मॊ बरह्महा चैव स सयाद; अस्मिँल लॊके गर्हितः सयात परे च

55

मया चेमां विप्र धर्मॊक्ति सीमां; मर्यादां वै सथापितां सर्वलॊके

सन्तॊ विप्राः शुश्रुवांसॊ गुरूणां; देवा लॊकाश चॊपशृण्वन्तु सर्वे

56

इतीदम उक्त्वा स महानुभावस; तपॊ निधीनां निधिर अप्रमेयः

तान दानवान दैवविमूढबुद्धीन; इदं समाहूय वचॊ ऽभयुवाच

57

आचक्षे वॊ दानवा बालिशाः सथ; सिद्धः कचॊ वत्स्यति मत्सकाशे

संजीवनीं पराप्य विद्यां महार्थां; तुल्यप्रभावॊ बरह्मणा बरह्मभूतः

58

गुरॊर उष्य सकाशे तु दशवर्षशतानि सः

अनुज्ञातः कचॊ गन्तुम इयेष तरिदशालयम

1

[j]

yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ

kathaṃ sa śukratanayāṃ lebhe paramadurlabhām

2

etad icchāmy ahaṃ śrotuṃ vistareṇa dvijottama

ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak

3

[v]

yayātir āsīd rājarṣir devarājasamadyutiḥ

taṃ śukravṛṣa parvāṇau vavrāte vai yathā purā

4

tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya

devayānyāś ca saṃyogaṃ yayāter nāhuṣasya ca

5

surāṇām asurāṇāṃ ca samajāyata vai mithaḥ

aiśvaryaṃ prati saṃgharṣas trailokye sacarācare

6

jigīṣayā tato devā vavrira āṅgirasaṃ munim

paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare

brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛśam

7

tatra devā nijaghnur yān dānavān yudhi saṃgatān

tān punar jīvayām āsa kāvyo vidyā balāśrayāt

tatas te punar utthāya yodhayāṃ cakrire surān

8

asurās tu nijaghnur yān surān samaramūrdhani

na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ

9

na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān

saṃjīvanīṃ tato devā viṣādam agaman param

10

te tu devā bhayodvignāḥ kāvyād uśanasas tadā

ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspate

11

bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam

yāsau vidyā nivasati brāhmaṇe 'mitatejasi

śukre tām āhara kṣipraṃ bhāgabhān no bhaviṣyasi

12

vṛṣaparva samīpe sa śakyo draṣṭuṃ tvayā dvijaḥ

rakṣate dānavāṃs tatra na sa rakṣaty adānavān

13

tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim

deva yānīṃ ca dayitāṃ sutāṃ tasya mahātmana

14

tvam ārādhayituṃ śakto nānyaḥ kaś cana vidyate

śīladākṣiṇya mādhuryair ācāreṇa damena ca

deva yānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam

15

tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ

tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇa

16

sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ

asurendra pure śukraṃ dṛṣṭvā vākyam uvāca ha

17

er aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ

nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān

18

brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau

anumanyasva māṃ brahman sahasraṃ parivatsarān

19

[
ukra]

kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ

arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspati

20

[v]

kacas tu taṃ tathety uktvā pratijagrāha tad vratam

ādiṣṭaṃ kavi putreṇa śukreṇośanasā svayam

21

vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata

ārādhayann upādhyāyaṃ deva yānīṃ ca bhārata

22

nityam ārādhayiṣyaṃs tāṃ yuvā yauvanaga āmukhe

gāyan nṛtyan vādayaṃś ca deva yānīm atoṣayat

23

saṃśīlayan deva yānīṃ kanyāṃ saṃprāptayauvanām

puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata

24

deva yāny api taṃ vipraṃ niyamavratacāriṇam

anugāyamānā lalanā rahaḥ paryacarat tadā

25

pañcavarṣaśatāny evaṃ kacasya carato vratam

tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam

26

gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ

jaghnur bṛhaspater dveṣād vidyā rakṣārtham eva ca

hatvā śālā vṛkebhyaś ca prāyacchaṃs tilaśaḥ kṛtam

27

tato gāvo nivṛttās tā agopāḥ svaṃ niveśanam

tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt

uvāca vacanaṃ kāle deva yāny atha bhārata

28

ahutaṃ cāgnihotraṃ te sūryaś cāstaṃ gataḥ prabho

agopāś cāgatā gāvaḥ kacas tāta na dṛśyate

29

vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati

taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te

30

[
ukra]

ayam ehīti śabdena mṛtaṃ saṃjīvayāmy aham

31

[v]

tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat

āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā

hato 'ham iti cācakhyau pṛṣṭo brāhmaṇa kanyayā

32

sa punar deva yānyoktaḥ puṣpāhāro yadṛcchayā

vanaṃ yayau tato vipra dadṛśur dānavāś ca tam

33

tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ

prāyacchan brāhmaṇāyaiva surāyām asurās tadā

34

deva yāny atha bhūyo 'pi vākyaṃ pitaram abravīt

puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛśyate

35

[
ukra]

bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ

vidyayā jīvito 'py evaṃ hanyate karavāṇi kim

36

maivaṃ śuco mā ruda deva yāni; na tvādṛśī martyam anupraśocet

surāś ca viśve ca jagac ca sarvam; upathitāṃ vaikṛtim ānamanti

37

[dev]

yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiś cāpi pitā tapodhana

eḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na śoceyam ahaṃ na rudyām

38

sa brahma cārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ

kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpa

39

[
ukra]

asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti

abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi

apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram

40

[v]

saṃcodito deva yānyā maharṣiḥ punar āhvayat

saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam

41

guror bhīto vidyayā copahūtaḥ; śanair vācaṃ jaṭhare vyājagāra

tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra

42

[k]

bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam

na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ ghoram imaṃ sahāmi

43

asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya

brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet

44

[ṣ]

kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya

nānyatra kukṣer mama bhedanena; dṛśyet kaco madgato deva yāni

45

[dev]

dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopaghātaḥ

kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā

46

[ṣ]

saṃsiddha rūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate deva yānī

vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kaca rūpī tvam adya

47

na nivartet punar jīvan kaś cid anyo mamodarāt

brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi

48

putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta

samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidya

49

[v]

guroḥ sakāśāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ

kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivendu

50

dṛṣṭvā ca taṃ patitaṃ brahmarāśim; utthāpayām āsa mṛtaṃ kaco 'pi

vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca

51

tasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām

ye nādriyante gurum arcanīyaṃ; pālāṁl lokāṃs te vrajanty apratiṣṭhān

52

[v]

surā pānād vañcanāṃ prāpayitvā; saṃjñā nāśaṃ caiva tathātighoram

dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena

53

samanyur utthāya mahānubhāvas; tadośanā viprahitaṃ cikīrṣuḥ

kāvyaḥ svayaṃ vākyam idaṃ jagāda; surā pānaṃ prati vai jātaśaṅka

54

yo brāhmaṇo 'dya prabhṛtīha kaś cin; mohāt surāṃ pāsyati mandabuddhiḥ

apetadharmo brahmahā caiva sa syād; asmiṁl loke garhitaḥ syāt pare ca

55

mayā cemāṃ vipra dharmokti sīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke

santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśṛṇvantu sarve

56

itīdam uktvā sa mahānubhāvas; tapo nidhīnāṃ nidhir aprameyaḥ

tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca

57

cakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe

saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūta

58

guror uṣya sakāśe tu daśavarṣaśatāni saḥ

anujñātaḥ kaco gantum iyeṣa tridaśālayam
jataka com| jataka com
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 71