Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 74

Book 1. Chapter 74

The Mahabharata In Sanskrit


Book 1

Chapter 74

1

[षु]

यः परेषां नरॊ नित्यम अतिवादांस तितिक्षति

देव यानि विजानीहि तेन सर्वम इदं जितम

2

यः समुत्पतितं करॊधं निगृह्णाति हयं यथा

स यन्तेत्य उच्यते सद्भिर न यॊ रश्मिषु लम्बते

3

यः समुत्पतितं करॊधम अक्रॊधेन निरस्यति

देव यानि विजानीहि तेन सर्वम इदं जितम

4

यः समुत्पतितं करॊधं कषमयेह निरस्यति

यथॊरगस तवचं जीर्णां स वै पुरुष उच्यते

5

यः संधारयते मन्युं यॊ ऽतिवादांस तितिक्षति

यश च तप्तॊ न तपति दृढं सॊ ऽरथस्य भाजनम

6

यॊ यजेद अपरिश्रान्तॊ मासि मासि शतं समाः

न करुध्येद यश च सर्वस्य तयॊर अक्रॊधनॊ ऽधिकः

7

यत कुमारा कुमार्यश च वैरं कुर्युर अचेतसः

न तत पराज्ञॊ ऽनुकुर्वीत विदुस ते न बलाबलम

8

[देव]

वेदाहं तात बालापि धर्माणां यद इहान्तरम

अक्रॊधे चातिवादे च वेद चापि बलाबलम

9

शिष्यस्याशिष्य वृत्तेर हि न कषन्तव्यं बुभूषता

तस्मात संकीर्ण वृत्तेषु वासॊ मम न रॊचते

10

पुमांसॊ ये हि निन्दन्ति वृत्तेनाभिजनेन च

न तेषु निवसेत पराज्ञः शरेयॊ ऽरथी पापबुद्धिषु

11

ये तव एनम अभिजानन्ति वृत्तेनाभिजनेन च

तेषु साधुषु वस्तव्यं स वासः शरेष्ठ उच्यते

12

वाग दुरुक्तं महाघॊरं दुहितुर वृषपर्वणः

न हय अतॊ दुष्करतरं मन्ये लॊकेष्व अपि तरिषु

यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते

1

[
u]

yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati

deva yāni vijānīhi tena sarvam idaṃ jitam

2

yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā

sa yantety ucyate sadbhir na yo raśmiṣu lambate

3

yaḥ samutpatitaṃ krodham akrodhena nirasyati

deva yāni vijānīhi tena sarvam idaṃ jitam

4

yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati

yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate

5

yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati

yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam

6

yo yajed apariśrānto māsi māsi śataṃ samāḥ

na krudhyed yaś ca sarvasya tayor akrodhano 'dhika

7

yat kumārā kumāryaś ca vairaṃ kuryur acetasaḥ

na tat prājño 'nukurvīta vidus te na balābalam

8

[dev]

vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram

akrodhe cātivāde ca veda cāpi balābalam

9

iṣyasyāśiṣya vṛtter hi na kṣantavyaṃ bubhūṣatā

tasmāt saṃkīrṇa vṛtteṣu vāso mama na rocate

10

pumāṃso ye hi nindanti vṛttenābhijanena ca

na teṣu nivaset prājñaḥ śreyo 'rthī pāpabuddhiṣu

11

ye tv enam abhijānanti vṛttenābhijanena ca

teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate

12

vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ

na hy ato duṣkarataraṃ manye lokeṣv api triṣu

yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate
famous men of the middle age| famous woman in the middle age
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 74