Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 75

Book 1. Chapter 75

The Mahabharata In Sanskrit


Book 1

Chapter 75

1

[व]

ततः काव्यॊ भृगुश्रेष्ठः समन्युर उपगम्य ह

वृषपर्वाणम आसीनम इत्य उवाचाविचारयन

2

नाधर्मश चरितॊ राजन सद्यः फलति गौर इव

पुत्रेषु वा नप्तृषु वा न चेद आत्मनि पश्यति

फलत्य एव धरुवं पापं गुरु भुक्तम इवॊदरे

3

यद अघातयथा विप्रं कचम आङ्गिरसं तदा

अपापशीलं धर्मज्ञं शुश्रूषं मद्गृहे रतम

4

वधाद अनर्हतस तस्य वधाच च दुहितुर मम

वृषपर्वन निबॊधेदं तयक्ष्यामि तवां सबान्धवम

सथातुं तवद विषये राजन न शक्ष्यामि तवया सह

5

अहॊ माम अभिजानासि दैत्य मिथ्या परलापिनम

यथेमम आत्मनॊ दॊषं न नियच्छस्य उपेक्षसे

6

[वृ]

नाधर्मं न मृषावादं तवयि जानामि भार्गव

तवयि धर्मश च सत्यं च तत परसीदतु नॊ भवान

7

यद्य अस्मान अपहाय तवम इतॊ गच्छसि भार्गव

समुद्रं संप्रवेष्क्यामॊ नान्यद अस्ति परायणम

8

[षु]

समुद्रं परविशध्वं वा दिशॊ वा दरवतासुराः

दुहितुर नाप्रियं सॊढुं शक्तॊ ऽहं दयिता हि मे

9

परसाद्यतां देव यानी जीवितं हय अत्र मे सथितम

यॊगक्षेम करस ते ऽहम इन्द्रस्येव बृहस्पतिः

10

[वृ]

यत किं चिद असुरेन्द्राणां विद्यते वसु भार्गव

भुवि हस्तिगवाश्वं वा तस्य तवं मम चेश्वरः

11

[षु]

यत किं चिद अस्ति दरविणं दैत्येन्द्राणां महासुर

तस्येश्वरॊ ऽसमि यदि ते देव यानी परसाद्यताम

12

[देव]

यदि तवम ईश्वरस तात राज्ञॊ वित्तस्य भार्गव

नाभिजानामि तत ते ऽहं राजा तु वदतु सवयम

13

[वृ]

यं कामम अभिकामासि देव यानि शुचिस्मिते

तत ते ऽहं संप्रदास्यामि यदि चेद अपि दुर्लभम

14

[देव]

दासीं कन्या सहस्रेण शर्मिष्ठाम अभिकामये

अनु मां तत्र गच्छेत सा यत्र दास्यति मे पिता

15

[वृ]

उत्तिष्ठ हे संग्रहीत्रि शर्मिष्ठां शीघ्रम आनय

यं च कामयते कामं देव यानी करॊतु तम

16

[व]

ततॊ धात्री तत्र गत्वा शर्मिष्ठां वाक्यम अब्रवीत

उत्तिष्ठ भद्रे शर्मिष्ठे जञातीनां सुखम आवह

17

तयजति बराह्मणः शिष्यान देव यान्या परचॊदितः

सा यं कामयते कामं स कार्यॊ ऽदय तवयानघे

18

[षर]

सा यं कामयते कामं करवाण्य अहम अद्य तम

मा तव एवापगमच छुक्रॊ देव यानी च मत्कृते

19

[व]

ततः कन्या सहस्रेण वृता शिबिकया तदा

पितुर नियॊगात तवरिता निश्चक्राम पुरॊत्तमात

20

[षर]

अहं कन्या सहस्रेण दासी ते परिचारिका

अनु तवां तत्र यास्यामि यत्र दास्यति ते पिता

21

[देव]

सतुवतॊ दुहिता ते ऽहं बन्दिनः परतिगृह्णतः

सतूयमानस्य दुहिता कथं दासी भविष्यसि

22

[षर]

येन केन चिद आर्तानां जञातीनां सुखम आवहेत

अतस तवाम अनुयास्यामि यत्र दास्यति ते पिता

23

[व]

परतिश्रुते दासभावे दुहित्रा वृषपर्वणः

देव यानी नृपश्रेष्ठ पितरं वाक्यम अब्रवीत

24

परविशामि पुरं तात तुष्टास्मि दविजसत्तम

अमॊघं तव विज्ञानम अस्ति विद्या बलं च ते

25

एवम उक्तॊ दुहित्रा स दविजश्रेष्ठॊ महायशाः

परविवेश पुरं हृष्टः पूजितः सर्वदानवैः

1

[v]

tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha

vṛṣaparvāṇam āsīnam ity uvācāvicārayan

2

nādharmaś carito rājan sadyaḥ phalati gaur iva

putreṣu vā naptṛṣu vā na ced ātmani paśyati

phalaty eva dhruvaṃ pāpaṃ guru bhuktam ivodare

3

yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā

apāpaśīlaṃ dharmajñaṃ śuśrūṣaṃ madgṛhe ratam

4

vadhād anarhatas tasya vadhāc ca duhitur mama

vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam

sthātuṃ tvad viṣaye rājan na śakṣyāmi tvayā saha

5

aho mām abhijānāsi daitya mithyā pralāpinam

yathemam ātmano doṣaṃ na niyacchasy upekṣase

6

[vṛ]

nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava

tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān

7

yady asmān apahāya tvam ito gacchasi bhārgava

samudraṃ saṃpraveṣkyāmo nānyad asti parāyaṇam

8

[
u]

samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ

duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me

9

prasādyatāṃ deva yānī jīvitaṃ hy atra me sthitam

yogakṣema karas te 'ham indrasyeva bṛhaspati

10

[vṛ]

yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava

bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvara

11

[
u]

yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura

tasyeśvaro 'smi yadi te deva yānī prasādyatām

12

[dev]

yadi tvam īśvaras tāta rājño vittasya bhārgava

nābhijānāmi tat te 'haṃ rājā tu vadatu svayam

13

[vṛ]

yaṃ kāmam abhikāmāsi deva yāni śucismite

tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham

14

[dev]

dāsīṃ kanyā sahasreṇa śarmiṣṭhām abhikāmaye

anu māṃ tatra gacchet sā yatra dāsyati me pitā

15

[vṛ]

uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya

yaṃ ca kāmayate kāmaṃ deva yānī karotu tam

16

[v]

tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt

uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha

17

tyajati brāhmaṇaḥ śiṣyān deva yānyā pracoditaḥ

sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe

18

[
ar]

sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam

mā tv evāpagamac chukro deva yānī ca matkṛte

19

[v]

tataḥ kanyā sahasreṇa vṛtā śibikayā tadā

pitur niyogāt tvaritā niścakrāma purottamāt

20

[
ar]

ahaṃ kanyā sahasreṇa dāsī te paricārikā

anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā

21

[dev]

stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ

stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi

22

[
ar]

yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet

atas tvām anuyāsyāmi yatra dāsyati te pitā

23

[v]

pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ

deva yānī nṛpaśreṣṭha pitaraṃ vākyam abravīt

24

praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama

amoghaṃ tava vijñānam asti vidyā balaṃ ca te

25

evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ

praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ
rimad devi bhagavatam| rimad devi bhagavatam
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 75