Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 84

Book 1. Chapter 84

The Mahabharata In Sanskrit


Book 1

Chapter 84

1

[य]

अहं ययातिर नहुषस्य पुत्रः; पूरॊः पिता सर्वभूतावमानात

परभ्रंशितः सुरसिद्धर्षिलॊकात; परिच्युतः परपताम्य अल्पपुण्यः

2

अहं हि पूर्वॊ वयसा भवद्भ्यस; तेनाभिवादं भवतां न परयुञ्जे

यॊ विद्यया तपसा जन्मना वा; वृद्धः स पूज्यॊ भवति दविजानाम

3

[आस्टक]

अवादीश चेद वयसा यः स वृद्ध; इति राजन नाभ्यवदः कथं चित

यॊ वै विद्वान वयसा सन सम वृद्धः; स एव पूज्यॊ भवति दविजानाम

4

[य]

परतिकूलं कर्मणां पापम आहुस; तद वर्तते ऽपरवणे पापलॊक्यम

सन्तॊ ऽसतां नानुवर्तन्ति चैतद; यथा आत्मैषाम अनुकूल वादी

5

अभूद धनं मे विपुलं महद वै; विचेष्टमानॊ नाधिगन्ता तद अस्मि

एवं परधार्यात्म हिते निविष्टॊ; यॊ वर्तते स विजानाति जीवन

6

नानाभावा बहवॊ जीवलॊके; दैवाधीना नष्टचेष्टाधिकाराः

तत तत पराप्य न विहन्येत धीरॊ; दिष्टं बलीय इति मत्वात्म बुद्ध्या

7

सुखं हि जन्तुर यदि वापि दुःखं; दैवाधीनं विन्दति नात्म शक्त्या

तस्माद दिष्टं बलवन मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित

8

दुःखे न तप्येन न सुखेन हृष्येत; समेन वर्तेत सदैव धीरः

दिष्टं बलीय इति मन्यमानॊ; न संज्वरेन नापि हृष्येत कदा चित

9

भये न मुह्याम्य अष्टकाहं कदा चित; संतापॊ मे मानसॊ नास्ति कश चित

धाता यथा मां विदधाति लॊके; धरुवं तथाहं भवितेति मत्वा

10

संस्वेदजा अण्डजा उद्भिदाश च; सरीसृपाः कृमयॊ ऽथाप्सु मत्स्याः

तथाश्मानस तृणकाष्ठं च सर्वं; दिष्ट कषये सवां परकृतिं भजन्ते

11

अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात संतापम अष्टकाहं भजेयम

किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात संतापं वर्जयाम्य अप्रमत्तः

12

[आस्टक]

ये ये लॊकाः पार्थिवेन्द्र परधानास; तवया भुक्ता यं च कालं यथा च

तन मे राजन बरूहि सर्वं यथावत; कषेत्रज्ञवद भाषसे तवं हि धर्मान

13

[य]

राजाहम आसम इह सार्वभौमस; ततॊ लॊकान महतॊ अजयं वै

तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः

14

ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयॊजनायताम

अध्यावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः

15

ततॊ दिव्यम अजरं पराप्य लॊकं; परजापतेर लॊकपतेर दुरापम

तत्रावसं वर्षसहस्रमात्रं; ततॊ लॊकं परम अस्म्य अभ्युपेतः

16

देवस्य देवस्य निवेशने च; विजित्य लॊकान अवसं यथेष्टम

संपूज्यमानस तरिदशैः समस्तैस; तुल्यप्रभाव दयुतिर ईश्वराणाम

17

तथावसं नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम

सहाप्सरॊभिर विहरन पुण्यगन्धान; पश्यन्न नगान पुष्पितांश चारुरूपान

18

तत्रस्थं मां देव सुखेषु सक्तं; काले ऽतीते महति ततॊ ऽतिमात्रम

दूतॊ देवानाम अब्रवीद उग्ररूपॊ; धवंसेत्य उच्चैस तरिः पलुतेन सवरेण

19

एतावन मे विदितं राजसिंह; ततॊ भरष्टॊ ऽहं नन्दनात कषीणपुण्यः

वाचॊ ऽशरौषं चान्तरिक्षे सुराणाम; अनुक्रॊशाच छॊचतां मानवेन्द्र

20

अहॊ कष्टं कषीणपुण्यॊ ययातिः; पतत्य असौ पुण्यकृत पुण्यकीर्तिः

तान अब्रुवं पतमानस ततॊ ऽहं; सतां मध्ये निपतेयं कथं नु

21

तैर आख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां तवरितम उपागतॊ ऽसमि

हविर गन्धं देशिकं यज्ञभूमेर; धूमापाङ्गं परतिगृह्य परतीतः

1

[y]

ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt

prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇya

2

ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje

yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām

3

[
sṭaka]

avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit

yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām

4

[y]

pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam

santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūla vādī

5

abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi

evaṃ pradhāryātma hite niviṣṭo; yo vartate sa vijānāti jīvan

6

nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ

tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātma buddhyā

7

sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātma śaktyā

tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit

8

duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ

diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit

9

bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit

dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā

10

saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ

tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭa kṣaye svāṃ prakṛtiṃ bhajante

11

anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam

kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramatta

12

[
sṭaka]

ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca

tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān

13

[y]

rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai

tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupeta

14

tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām

adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupeta

15

tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam

tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupeta

16

devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam

saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāva dyutir īśvarāṇām

17

tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām

sahāpsarobhir viharan puṇyagandhān; paśyann nagān puṣpitāṃś cārurūpān

18

tatrasthaṃ māṃ deva sukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram

dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa

19

etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ

vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra

20

aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ

tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu

21

tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi

havir gandhaṃ deśikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ
kebra nagast| kebra nagast
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 84