Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 85

Book 1. Chapter 85

The Mahabharata In Sanskrit


Book 1

Chapter 85

1

[आ]

यदावसॊ नन्दने कामरूपी; संवत्सराणाम अयुतं शतानाम

किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधाम अन्वपद्यः

2

[य]

जञातिः सुहृत सवजनॊ यॊ यथेह; कषीणे वित्ते तयज्यते मानवैर हि

तथा तत्र कषीणपुण्यं मनुष्यं; तयजन्ति सद्यः सेश्वरा देवसंघाः

3

[आ]

कथं तस्मिन कषीणपुण्या भवन्ति; संमुह्यते मे ऽतर मनॊ ऽतिमात्रम

किं विशिष्टाः कस्य धामॊपयान्ति; तद वै बरूहि कषेत्रवित तवं मतॊ मे

4

[य]

इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे

ते कङ्कगॊमायु बलाशनार्थं; कषीणा विवृद्धिं बहुधा वरजन्ति

5

तस्माद एतद वर्जनीयं नरेण; दुष्टं लॊके गर्हणीयं च कर्म

आख्यातं ते पार्थिव सर्वम एतद; भूयश चेदानीं वद किं ते वदामि

6

[आ]

यदा तु तान वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतंगाः

कथं भवन्ति कथम आभवन्ति; न भौमम अन्यं नरकं शृणॊमि

7

[य]

ऊर्ध्वं देहात कर्मणॊ जृम्भमाणाद; वयक्तं पृथिव्याम अनुसंचरन्ति

इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगान अनेकान

8

षष्टिं सहस्राणि पतन्ति वयॊम्नि; तथा अशीतिं परिवत्सराणि

तान वै तुदन्ति परपततः परपातं; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः

9

[आ]

यद एनसस ते पततस तुदन्ति; भीमा भौमा राक्षसास तीक्ष्णदंष्ट्राः

कथं भवन्ति कथम आभवन्ति; कथं भूता गर्भभूता भवन्ति

10

[य]

अस्रं रेतः पुष्पफलानुपृक्तम; अन्वेति तद वै पुरुषेण सृष्टम

स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र

11

वनस्पतींश चौषधीश चाविशन्ति; अपॊ वायुं पृथिवीं चान्तरिक्षम

चतुष्पदं दविपदं चापि सर्वम; एवं भूता गर्भभूता भवन्ति

12

[आ]

अन्यद वपुर विदधातीह गर्भ; उताहॊ सवित सवेन कामेन याति

आपद्यमानॊ नरयॊनिम एताम; आचक्ष्व मे संशयात परब्रवीमि

13

शरीरदेहादि समुच्छ्रयं च; चक्षुः शरॊत्रे लभते केन संज्ञाम

एतत तत्त्वं सर्वम आचक्ष्व पृष्टः; कषेत्रज्ञं तवां तात मन्याम सर्वे

14

[य]

वायुः समुत्कर्षति गर्भयॊनिम; ऋतौ रेतः पुष्परसानुपृक्तम

स तत्र तन्मात्र कृताधिकारः; करमेण संवर्धयतीह गर्भम

15

स जायमानॊ विगृहीत गात्रः; षड जञाननिष्ठायतनॊ मनुष्यः

स शरॊत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च

16

घराणेन गन्धं जिह्वयाथॊ रसं च; तवचा सपर्शं मनसा वेद भावम

इत्य अष्टकेहॊपचितिं च विद्धि; महात्मनः पराणभृतः शरीरे

17

[आ]

यः संस्थितः पुरुषॊ दह्यते वा; निखन्यते वापि निघृष्यते वा

अभाव भूतः स विनाशम एत्य; केनात्मानं चेतयते पुरस्तात

18

[य]

हित्वा सॊ ऽसून सुप्तवन निष्ठनित्वा; पुरॊधाय सुकृतं दुष्कृतं च

अन्यां यॊनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह

19

पुण्यां यॊनिं पुण्यकृतॊ वरजन्ति; पापां यॊनिं पापकृतॊ वरजन्ति

कीटाः पतंगाश च भवन्ति पापा; न मे विवक्षास्ति महानुभाव

20

चतुष्पदा दविपदाः षट्पदाश च; तथा भूता गर्भभूता भवन्ति

आख्यातम एतन निखिलेन सर्वं; भूयस तु किं पृच्छसि राजसिंह

21

[आ]

किंस्वित कृत्वा लभते तात लॊकान; मर्त्यः शरेष्ठांस तपसा विद्यया वा

तन मे पृष्टः शंस सर्वं यथावच; छुभाँल लॊकान येन गच्छेत करमेण

22

[य]

तपश च दानं च शमॊ दमश च; हरीर आर्जवं सर्वभूतानुकम्पा

नश्यन्ति मानेन तमॊ ऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः

23

अधीयानः पण्डितं मन्यमानॊ; यॊ विद्यया हन्ति यशः परेषाम

तस्यान्तवन्तश च भवन्ति लॊका; न चास्य तद बरह्म फलं ददाति

24

चत्वारि कर्माण्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि

मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः

25

न मान्यमानॊ मुदम आददीत; न संतापं पराप्नुयाच चावमानात

सन्तः सतः पूजयन्तीह लॊके; नासाधवः साधुबुद्धिं लभन्ते

26

इति दद्याद इति यजेद इत्य अधीयीत मे वरतम

इत्य अस्मिन्न अभयान्य आहुस तानि वर्ज्यानि नित्यशः

27

येनाश्रयं वेदयन्ते पुराणं; मनीषिणॊ मानसमानभक्तम

तन निःश्रेयस तैजसं रूपम एत्य; परां शान्तिं पराप्नुयुः परेत्य चेह

1

[ā]

yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām

kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadya

2

[y]

jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi

tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ

3

[ā]

kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram

kiṃ viśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me

4

[y]

imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve

te kaṅkagomāyu balāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti

5

tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma

ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi

6

[ā]

yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ

kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛomi

7

[y]

ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti

imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān

8

aṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi

tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ

9

[ā]

yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ

kathaṃ bhavanti katham ābhavanti; kathaṃ bhūtā garbhabhūtā bhavanti

10

[y]

asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam

sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra

11

vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam

catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃ bhūtā garbhabhūtā bhavanti

12

[ā]

anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti

āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi

13

arīradehādi samucchrayaṃ ca; cakṣuḥ śrotre labhate kena saṃjñām

etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve

14

[y]

vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam

sa tatra tanmātra kṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham

15

sa jāyamāno vigṛhīta gātraḥ; ṣaḍ jñānaniṣṭhāyatano manuṣyaḥ

sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca

16

ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam

ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre

17

[ā]

yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā

abhāva bhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt

18

[y]

hitvā so 'sūn suptavan niṣṭhanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca

anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha

19

puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti

kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva

20

catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathā bhūtā garbhabhūtā bhavanti

ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha

21

[ā]

kiṃsvit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā

tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṁl lokān yena gacchet krameṇa

22

[y]

tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā

naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santa

23

adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām

tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti

24

catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathā kṛtāni

mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajña

25

na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt

santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante

26

iti dadyād iti yajed ity adhīyīta me vratam

ity asminn abhayāny āhus tāni varjyāni nityaśa

27

yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam

tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha
quran sura 65 4| ura quran
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 85