Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 87

Book 1. Chapter 87

The Mahabharata In Sanskrit


Book 1

Chapter 87

1

[आ]

कतरस तव एतयॊः पूर्वं देवानाम एति सात्म्यताम

उभयॊर धावतॊ राजन सूर्या चन्द्रमसॊर इव

2

[य]

अनिकेतॊ गृहस्थेषु कामवृत्तेषु संयतः

गराम एव वसन भिक्षुस तयॊः पूर्वतरं गतः

3

अप्राप्य दीर्घम आयुस तु यः पराप्तॊ विकृतिं चरेत

तप्येत यदि तत कृत्वा चरेत सॊ ऽनयत ततस तपः

4

यद वै नृशंसं तद अपथ्यम आहुर; यः सेवते धर्मम अनर्थबुद्धिः

अस्वॊ ऽपय अनीशश च तथैव राजंस; तदार्जवं स समाधिस तदार्यम

5

[आ]

केनासि दूतः परहितॊ ऽदय राजन; युवा सरग्वी दर्शनीयः सुवर्चाः

कुत आगतः कतरस्यां दिशि तवम; उताहॊ सवित पार्थिवं सथानम अस्ति

6

[य]

इमं भौमं नरकं कषीणपुण्यः; परवेष्टुम उर्वीं गगनाद विप्रकीर्णः

उक्त्वाहं वः परपतिष्याम्य अनन्तरं; तवरन्ति मां बराह्मणा लॊकपालाः

7

सतां सकाशे तु वृतः परपातस; ते संगता गुणवन्तश च सर्वे

शक्राच च लब्धॊ हि वरॊ मयैष; पतिष्यता भूमितले नरेन्द्र

8

[आ]

पृच्छामि तवां मा परपत परपातं; यदि लॊकाः पार्थिव सन्ति मे ऽतर

यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये

9

[य]

यावत पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश च

तावल लॊका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्र सिंह

10

[आ]

तांस ते ददामि मा परपत परपातं; ये मे लॊका दिवि राजेन्द्र सन्ति

यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अमित्रसाह

11

[य]

नास्मद विधॊ ऽबराह्मणॊ बरह्मविच च; परतिग्रहे वर्तते राजमुख्य

यथा परदेयं सततं दविजेभ्यस; तथाददं पूर्वम अहं नरेन्द्र

12

नाब्राह्मणः कृपणॊ जातु जीवेद; या चापि सयाद बराह्मणी वीर पत्नी

सॊ ऽहं यदैवाकृत पूर्वं चरेयं; विवित्समानः किम उ तत्र साधु

13

[परतर्दन]

पृच्छामि तवां सपृहणीय रूप; परतर्दनॊ ऽहं यदि मे सन्ति लॊकाः

यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये

14

[य]

सन्ति लॊका बहवस ते नरेन्द्र; अप्य एकैकः सप्त सप्ताप्य अहानि

मधु चयुतॊ घृतपृक्ता विशॊकास; ते नान्तवन्तः परतिपालयन्ति

15

[पर]

तांस ते ददामि मा परपत परपातं; ये मे लॊकास तव ते वै भवन्तु

यद्य अन्तरिक्षे यदि वा दिवि शरितास; तान आक्रम कषिप्रम अपेतमॊहः

16

[य]

न तुल्यतेजाः सुकृतं कामयेत; यॊगक्षेमं पार्थिव पार्थिवः सन

दैवादेशाद आपदं पराप्य विद्वांश; चरेन नृशंसं न हि जातु राजा

17

धर्म्यं मार्गं चेतयानॊ यशस्यं; कुर्यान नृपॊ धर्मम अवेक्षमाणः

न मद्विधॊ धर्मबुद्धिः परजानन; कुर्याद एवं कृपणं मां यथात्थ

18

कुर्याम अपूर्वं न कृतं यद अन्यैर; विवित्समानः किम उ तत्र साधु

बरुवाणम एवं नृपतिं ययातिं; नृपॊत्तमॊ वसु मनाब्रवीत तम

1

[ā]

kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām

ubhayor dhāvato rājan sūryā candramasor iva

2

[y]

aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ

grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gata

3

aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret

tapyeta yadi tat kṛtvā caret so 'nyat tatas tapa

4

yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ

asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam

5

[ā]

kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ

kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti

6

[y]

imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ

uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ

7

satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve

śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra

8

[ā]

pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra

yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye

9

[y]

yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca

tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendra siṃha

10

[ā]

tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi

yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha

11

[y]

nāsmad vidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya

yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra

12

nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīra patnī

so 'haṃ yadaivākṛta pūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu

13

[pratardana]

pṛcchāmi tvāṃ spṛhaṇīya rūpa; pratardano 'haṃ yadi me santi lokāḥ

yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye

14

[y]

santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni

madhu cyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti

15

[pr]

tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu

yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamoha

16

[y]

na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san

daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā

17

dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ

na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha

18

kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu

bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasu manābravīt tam
hakyamuni tibetan buddhist| buddhism culture in rebirth renaissance tantric tibetan tibetan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 87