Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 88

Book 1. Chapter 88

The Mahabharata In Sanskrit


Book 1

Chapter 88

1

[वस]

पृच्छामि तवां वसु मना रौशदश्विर; यद्य अस्ति लॊकॊ दिवि मह्यं नरेन्द्र

यद्य अन्तरिक्षे परथितॊ महात्मन; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये

2

[य]

यद अन्तरिक्षं पृथिवी दिशश च; यत तेजसा तपते भानुमांश च

लॊकास तावन्तॊ दिवि संस्थिता वै; ते नान्तवन्तः परतिपालयन्ति

3

[वस]

तांस ते ददामि पत मा परपातं; ये मे लॊकास तव ते वै भवन्तु

करीणीष्वैनांस तृणकेनापि राजन; परतिग्रहस ते यदि सम्यक परदुष्टः

4

[य]

न मिथ्याहं विक्रयं वै समरामि; वृथा गृहीतं शिशुकाच छङ्कमानः

कुर्यां न चैवाकृत पूर्वम अन्यैर; विवित्समानः किम उ तत्र साधु

5

[वस]

तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते

अहं न तान वै परतिगन्ता नरेन्द्र; सर्वे लॊकास तव ते वै भवन्तु

6

[षिबि]

पृच्छामि तवां शिबिर औशीनरॊ ऽहं; ममापि लॊका यदि सन्तीह तात

यद्य अन्तरिक्षे यदि वा दिवि शरिताः; कषेत्रज्ञं तवां तस्य धर्मस्य मन्ये

7

[य]

न तवं वाचा हृदयेनापि विद्वन; परीप्समानान नावमंस्था नरेन्द्र

तेनानन्ता दिवि लॊकाः शरितास ते; विद्युद्रूपाः सवनवन्तॊ महान्तः

8

[ष]

तांस तवं लॊकान परतिपद्यस्व राजन; मया दत्तान यदि नेष्टः करयस ते

न चाहं तान परतिपत्स्येह दत्त्वा; यत्र गत्वा तवम उपास्से ह लॊकान

9

[य]

यथा तवम इन्द्र परतिमप्रभावस; ते चाप्य अनन्ता नरदेव लॊकाः

तथाद्य लॊके न रमे ऽनयदत्ते; तस्माच छिबे नाभिनन्दामि दायम

10

[आ]

न चेद एकैकशॊ राजँल लॊकान नः परतिनन्दसि

सर्वे परदाय भवते गन्तारॊ नरकं वयम

11

[य]

यद अर्हाय ददध्वं तत सन्तः सत्यानृशंस्यतः

अहं तु नाभिधृष्णॊमि यत्कृतं न मया पुरा

12

[आ]

कस्यैते परतिदृश्यन्ते रथाः पञ्च हिरण्मयाः

उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव

13

[य]

युष्मान एते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः

उच्चैः सन्तः परकाशन्ते जवलन्तॊ ऽगनिशिखा इव

14

[आ]

आतिष्ठस्व रथं राजन विक्रमस्व विहायसा

वयम अप्य अनुयास्यामॊ यदा कालॊ भविष्यति

15

[य]

सर्वैर इदानीं गन्तव्यं सहस्वर्गजितॊ वयम

एष नॊ विरजाः पन्था दृश्यते देव सद्मनः

16

[व]

ते ऽधिरुह्य रथान सर्वे परयाता नृपसत्तमाः

आक्रमन्तॊ दिवं भाभिर धर्मेणावृत्य रॊदसी

17

[आ]

अहं मन्ये पूर्वम एकॊ ऽसमि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा

कस्माद एवं शिबिर औशीनरॊ ऽयम; एकॊ ऽतयगात सर्ववेगेन वाहान

18

[य]

अददाद देव यानाय यावद वित्तम अविन्दत

उशीनरस्य पुत्रॊ ऽयं तस्माच छरेष्ठॊ हि नः शिबिः

19

दानं तपः सत्यम अथापि धर्मॊ हरीः; शरीः कषमा सौम्य तथा तितिक्षा

राजन्न एतान्य अप्रतिमस्य राज्ञः; शिबेः सथितान्य अनृशंसस्य बुद्ध्या

एवंवृत्तॊ हरीनिषेधश च यस्मात; तस्माच छिबिर अत्यगाद वै रथेन

20

[व]

अथाष्टकः पुनर एवान्वपृच्छन; मातामहं कौतुकाद इन्द्रकल्पम

पृच्छामि तवां नृपते बरूहि सत्यं; कुतश च कस्यासि सुतश च कस्य

कृतं तवया यद धि न तस्य कर्ता; लॊके तवदन्यः कषत्रियॊ बराह्मणॊ वा

21

[य]

ययातिर अस्मि नहुषस्य पुत्रः; पूरॊः पिता सार्वभौमस तव इहासम

गुह्यम अर्थं मामकेभ्यॊ बरवीमि; मातामहॊ ऽहं भवतां परकाशः

22

सर्वाम इमां पृथिवीं निर्जिगाय; परस्थे बद्ध्वा हय अददं बराह्मणेभ्यः

मेध्यान अश्वान एकशफान सुरूपांस; तदा देवाः पुण्यभाजॊ भवन्ति

23

अदाम अहं पृथिवीं बराह्मणेभ्यः; पूर्णाम इमाम अखिलां वाहनस्य

गॊभिः सुवर्णेन धनैश च मुख्यैस; तत्रासन गाः शतम अर्बुदानि

24

सत्येन मे दयौश च वसुंधरा च; तथैवाग्निर जवलते मानुषेषु

न मे पृथा वयाहृतम एव वाक्यं; सत्यं हि सन्तः परतिपूजयन्ति

सर्वे च देवा मुनयश च लॊकाः; सत्येन पूज्या इति मे मनॊगतम

25

यॊ नः सवर्गजितः सर्वान यथावृत्तं निवेदयेत

अनसूयुर दविजाग्रेभ्यः स लभेन नः सलॊकताम

26

[व]

एवं राजा स महात्मा हय अतीव; सवैर दौहित्रैस तारितॊ ऽमित्रसाहः

तयक्त्वा महीं परमॊदारकर्मा; सवर्गं गतः कर्मभिर वयाप्य पृथ्वीम

1

[vas]

pṛcchāmi tvāṃ vasu manā rauśadaśvir; yady asti loko divi mahyaṃ narendra

yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye

2

[y]

yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca

lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti

3

[vas]

tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu

krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭa

4

[y]

na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ

kuryāṃ na caivākṛta pūrvam anyair; vivitsamānaḥ kim u tatra sādhu

5

[vas]

tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te

ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu

6

[
ibi]

pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta

yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye

7

[y]

na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra

tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahānta

8

[ṣ]

tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te

na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān

9

[y]

yathā tvam indra pratimaprabhāvas; te cāpy anantā naradeva lokāḥ

tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam

10

[ā]

na ced ekaikaśo rājaṁl lokān naḥ pratinandasi

sarve pradāya bhavate gantāro narakaṃ vayam

11

[y]

yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ

ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā

12

[ā]

kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ

uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva

13

[y]

yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ

uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva

14

[ā]

tiṣṭhasva rathaṃ rājan vikramasva vihāyasā

vayam apy anuyāsyāmo yadā kālo bhaviṣyati

15

[y]

sarvair idānīṃ gantavyaṃ sahasvargajito vayam

eṣa no virajāḥ panthā dṛśyate deva sadmana

16

[v]

te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ

kramanto divaṃ bhābhir dharmeṇāvṛtya rodasī

17

[ā]

ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā

kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān

18

[y]

adadād deva yānāya yāvad vittam avindata

uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibi

19

dānaṃ tapaḥ satyam athāpi dharmo hrīḥ; śrīḥ kṣamā saumya tathā titikṣā

rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā

evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena

20

[v]

athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam

pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya

kṛtaṃ tvayā yad dhi na tasya kartā; loke tvadanyaḥ kṣatriyo brāhmaṇo vā

21

[y]

yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam

guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśa

22

sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ

medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti

23

adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya

gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni

24

satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu

na me pṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti

sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam

25

yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet

anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām

26

[v]

evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ

tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 88