Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 89

Book 1. Chapter 89

The Mahabharata In Sanskrit


Book 1

Chapter 89

1

[ज]

भगवञ शरॊतुम इच्छामि पूरॊर वंशकरान नृपान

यद वीर्या यादृशाश चैव यावन्तॊ यत पराक्रमाः

2

न हय अस्मिञ शीलहीनॊ वा निर्वीर्यॊ वा नराधिपः

परजा विरहितॊ वापि भूतपूर्वः कदा चन

3

तेषां परथितवृत्तानां राज्ञां विज्ञानशालिनाम

चरितं शरॊतुम इच्छामि विस्तरेण तपॊधन

4

[व]

हन्त ते कथयिष्यामि यन मां तवं परिपृच्छसि

पूरॊर वंशधरान वीराञ शक्र परतिमतेजसः

5

परवीरेश्वर रौद्राश्वास तरयः पुत्रा महारथाः

पूरॊः पौष्ठ्याम अजायन्त परवीरस तत्र वंशकृत

6

मनस्युर अभवत तस्माच छूरः शयेनी सुतः परभुः

पृथिव्याश चतुरन्ताया गॊप्ता राजीवलॊचनः

7

सुभ्रूः संहननॊ वाग्मी सौवीरी तनयास तरयः

मनस्यॊर अभवन पुत्राः शूराः सर्वे महारथाः

8

रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः

यज्वानॊ जज्ञिरे शूराः परजावन्तॊ बहुश्रुताः

सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः

9

ऋचेपुर अथ कक्षेपुः कृकणेपुश च वीर्यवान

सथण्डिले पूर्वनेपुश च सथलेपुश च महारथः

10

तेजेपुर बलवान धीमान सत्येपुश चेन्द्र विक्रमः

धर्मेपुः संनतेपुश च दशमॊ देव विक्रमः

अनाधृष्टि सुतास तात राजसूयाश्वमेधिनः

11

मतिनारस ततॊ राजा विद्वांश चर्चेपुतॊ ऽभवत

मतिनार सुता राजंश चत्वारॊ ऽमितविक्रमाः

तंसुर महान अतिरथॊ दरुह्युश चाप्रतिमद्युतिः

12

तेषां तंसुर महावीर्यः पौरवं वंशम उद्वहन

आजहार यशॊ दीप्तं जिगाय च वसुंधराम

13

इलिनं तु सुतं तंसुर जनयाम आस वीर्यवान

सॊ ऽपि कृत्स्नाम इमां भूमिं विजिग्ये जयतां वरः

14

रथंतर्यां सुतान पञ्च पञ्च भूतॊपमांस ततः

इलिनॊ जनयाम आस दुःषन्तप्रभृतीन नृप

15

दुःषन्तं शूर भीमौ च परपूर्वं वसुम एव च

तेषां जयेष्ठॊ ऽभवद राजा दुःषन्तॊ जनमेजय

16

दुःषन्ताद भरतॊ जज्ञे विद्वाञ शाकुन्तलॊ नृपः

तस्माद भरत वंशस्य विप्रतस्थे महद यशः

17

भरतस तिसृषु सत्रीषु नव पुत्रान अजीजनत

नाभ्यनन्दन्त तान राजा नानुरूपा ममेत्य उत

18

ततॊ महद्भिः करतुभिर ईजानॊ भरतस तदा

लेभे पुत्रं भरद्वाजाद भुमन्युं नाम भारत

19

ततः पुत्रिणम आत्मानं जञात्वा पौरवनन्दनः

भुमन्युं भरतश्रेष्ठ यौवराज्ये ऽभयषेचयत

20

ततस तस्य महीन्द्रस्य वितथः पुत्रकॊ ऽभवत

ततः स वितथॊ नाम भुमन्यॊर अभवत सुतः

21

सुहॊत्रश च सुहॊता च सुहविः सुयजुस तथा

पुष्करिण्याम ऋचीकस्य भुमन्यॊर अभवन सुताः

22

तेषां जयेष्ठः सुहॊत्रस तु राज्यम आप महीक्षिताम

राजसूयाश्वमेधाद्यैः सॊ ऽयजद बहुभिः सवैः

23

सुहॊत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम

पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम

24

ममज्जेव मही तस्य भूरि भारावपीडिता

हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम

25

सुहॊत्रे राजनि तदा धर्मतः शासति परजाः

चैत्ययूपाङ्किता चासीद भूमिः शतसहस्रशः

परवृद्धजनसस्या च सहदेवा वयरॊचत

26

ऐक्ष्वाकी जनयाम आस सुहॊत्रात पृथिवीपतेः

अजमीढं सुमीढं च पुरुमीढं च भारत

27

अजमीढॊ वरस तेषां तस्मिन वंशः परतिष्ठितः

षट पुत्रान सॊ ऽपय अजनयत तिसृषु सत्रीषु भारत

28

ऋक्षं भूमिन्य अथॊ नीली दुःषन्त परमेष्ठिनौ

केशिन्य अजनयज जह्नुम उभौ च जनरूपिणौ

29

तथेमे सर्वपाञ्चाला दुःषन्त परमेष्ठिनॊः

अन्वयाः कुशिका राजञ जह्नॊर अमिततेजसः

30

जनरूपिणयॊर जयेष्ठम ऋक्षम आहुर जनाधिपम

ऋक्षात संवरणॊ जज्ञे राजन वंशकरस तव

31

आर्क्षे संवरणे राजन परशासति वसुंधराम

संक्षयः सुमहान आसीत परजानाम इति शुश्रुमः

32

वयशीर्यत ततॊ राष्ट्रं कषयैर नानाविधैस तथा

कषुन मृत्युभ्याम अनावृष्ट्या वयाधिभिश च समाहतम

अभ्यघ्नन भारतांश चैव सपत्नानां बलानि च

33

चालयन वसुधां चैव बलेन चतुरङ्गिणा

अभ्ययात तं च पाञ्चाल्यॊ विजित्य तरसा महीम

अक्षौहिणीभिर दशभिः स एनं समरे ऽजयत

34

ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः

राजा संवरणस तस्मात पलायत महाभयात

35

सिन्धॊर नदस्य महतॊ निकुञ्जे नयवसत तदा

नदी विषयपर्यन्ते पर्वतस्य समीपतः

तत्रावसन बहून कालान भारता दुर्गमाश्रिताः

36

तेषां निवसतां तत्र सहस्रं परिवत्सरान

अथाभ्यगच्छद भरतान वसिष्ठॊ भगवान ऋषिः

37

तम आगतं परयत्नेन परत्युद्गम्याभिवाद्य च

अर्घ्यम अभ्याहरंस तस्मै ते सर्वे भारतास तदा

निवेद्य सर्वम ऋषये सत्कारेण सुवर्चसे

38

तं समाम अष्टमीम उष्टं राजा वव्रे सवयं तदा

पुरॊहितॊ भवान नॊ ऽसतु राज्याय परयतामहे

ओम इत्य एवं वसिष्ठॊ ऽपि भारतान परत्यपद्यत

39

अथाभ्यषिञ्चत साम्राज्ये सर्वक्षत्रस्य पौरवम

विषाण भूतं सर्वस्यां पृथिव्याम इति नः शरुतम

40

भरताध्युषितं पूर्वं सॊ ऽधयतिष्ठत पुरॊत्तमम

पुनर बलिभृतश चैव चक्रे सर्वमहीक्षितः

41

ततः स पृथिवीं पराप्य पुनर ईजे महाबलः

आजमीढॊ महायज्ञैर बहुभिर भूरिदक्षिणैः

42

ततः संवरणात सौरी सुषुवे तपती कुरुम

राजत्वे तं परजाः सर्वा धर्मज्ञ इति वव्रिरे

43

तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम

कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः

44

अश्ववन्तम अभिष्वन्तं तथा चित्ररथं मुनिम

जनमेजयं च विख्यातं पुत्रांश चास्यानुशुश्रुमः

पञ्चैतान वाहिनी पुत्रान वयजायत मनस्विनी

45

अभिष्वतः परिक्षित तु शबलाश्वश च वीर्यवान

अभिराजॊ विराजश च शल्मलश च महाबलः

46

उच्चैःश्रवा भद्र कारॊ जितारिश चाष्टमः समृतः

एतेषाम अन्ववाये तु खयातास ते कर्मजैर गुणैः

47

जनमेजयादयः सप्त तथैवान्ये महाबलाः

परिक्षितॊ ऽभवन पुत्राः सर्वे धर्मार्थकॊविदाः

48

कक्षसेनॊग्र सेनौ च चित्रसेनश च वीर्यवान

इन्द्रसेनः सुषेणश च भीमसेनश च नामतः

49

जनमेजयस्य तनया भुवि खयाता महाबलाः

धृतराष्ट्रः परथमजः पाण्डुर बाह्लीक एव च

50

निषधश च महातेजास तथा जाम्बूनदॊ बली

कुण्डॊदरः पदातिश च वसातिश चाष्टमः समृतः

सर्वे धर्मार्थकुशलाः सर्वे भूतिहिते रताः

51

धृतराष्ट्रॊ ऽथ राजासीत तस्य पुत्रॊ ऽथ कुण्डिकः

हस्ती वितर्कः कराथश च कुण्डलश चापि पञ्चमः

हविः शरवास तथेन्द्राभः सुमन्युश चापराजितः

52

परतीपस्य तरयः पुत्रा जज्ञिरे भरतर्षभ

देवापिः शंतनुश चैव बाह्लीकश च महारथः

53

देवापिस तु परवव्राज तेषां धर्मपरीप्सया

शंतनुश च महीं लेभे बाह्लीकश च महारथः

54

भरतस्यान्वये जाताः सत्त्ववन्तॊ महारथाः

देवर्षिकल्पा नृपते बहवॊ राजसत्तमाः

55

एवंविधाश चाप्य अपरे देवकल्पा महारथाः

जाता मनॊर अन्ववाये ऐल वंशविवर्धनाः

1

[j]

bhagavañ śrotum icchāmi pūror vaṃśakarān nṛpān

yad vīryā yādṛśāś caiva yāvanto yat parākramāḥ

2

na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ

prajā virahito vāpi bhūtapūrvaḥ kadā cana

3

teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām

caritaṃ śrotum icchāmi vistareṇa tapodhana

4

[v]

hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi

pūror vaṃśadharān vīrāñ śakra pratimatejasa

5

pravīreśvara raudrāśvās trayaḥ putrā mahārathāḥ

pūroḥ pauṣṭhyām ajāyanta pravīras tatra vaṃśakṛt

6

manasyur abhavat tasmāc chūraḥ śyenī sutaḥ prabhuḥ

pṛthivyāś caturantāyā goptā rājīvalocana

7

subhrūḥ saṃhanano vāgmī sauvīrī tanayās trayaḥ

manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ

8

raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ

yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ

sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ

9

cepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān

sthaṇḍile pūrvanepuś ca sthalepuś ca mahāratha

10

tejepur balavān dhīmān satyepuś cendra vikramaḥ

dharmepuḥ saṃnatepuś ca daśamo deva vikramaḥ

anādhṛṣṭi sutās tāta rājasūyāśvamedhina

11

matināras tato rājā vidvāṃś carceputo 'bhavat

matināra sutā rājaṃś catvāro 'mitavikramāḥ

taṃsur mahān atiratho druhyuś cāpratimadyuti

12

teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan

ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām

13

ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān

so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ vara

14

rathaṃtaryāṃ sutān pañca pañca bhūtopamāṃs tataḥ

ilino janayām āsa duḥṣantaprabhṛtīn nṛpa

15

duḥṣantaṃ śūra bhīmau ca prapūrvaṃ vasum eva ca

teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya

16

duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ

tasmād bharata vaṃśasya vipratasthe mahad yaśa

17

bharatas tisṛṣu strīṣu nava putrān ajījanat

nābhyanandanta tān rājā nānurūpā mamety uta

18

tato mahadbhiḥ kratubhir ījāno bharatas tadā

lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata

19

tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ

bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat

20

tatas tasya mahīndrasya vitathaḥ putrako 'bhavat

tataḥ sa vitatho nāma bhumanyor abhavat suta

21

suhotraś ca suhotā ca suhaviḥ suyajus tathā

puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ

22

teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām

rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savai

23

suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām

pūrṇāṃ hastigavāśvasya bahuratnasamākulām

24

mamajjeva mahī tasya bhūri bhārāvapīḍitā

hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam

25

suhotre rājani tadā dharmataḥ śāsati prajāḥ

caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ

pravṛddhajanasasyā ca sahadevā vyarocata

26

aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ

ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata

27

ajamīḍho varas teṣāṃ tasmin vaṃśaḥ pratiṣṭhita

aṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata

28

kṣaṃ bhūminy atho nīlī duḥṣanta parameṣṭhinau

keśiny ajanayaj jahnum ubhau ca janarūpiṇau

29

tatheme sarvapāñcālā duḥṣanta parameṣṭhinoḥ

anvayāḥ kuśikā rājañ jahnor amitatejasa

30

janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam

ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakaras tava

31

rkṣe saṃvaraṇe rājan praśāsati vasuṃdharām

saṃkṣayaḥ sumahān āsīt prajānām iti śuśruma

32

vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā

kṣun mṛtyubhyām anāvṛṣṭyā vyādhibhiś ca samāhatam

abhyaghnan bhāratāṃś caiva sapatnānāṃ balāni ca

33

cālayan vasudhāṃ caiva balena caturaṅgiṇā

abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm

akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat

34

tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ

rājā saṃvaraṇas tasmāt palāyata mahābhayāt

35

sindhor nadasya mahato nikuñje nyavasat tadā

nadī viṣayaparyante parvatasya samīpataḥ

tatrāvasan bahūn kālān bhāratā durgamāśritāḥ

36

teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān

athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣi

37

tam āgataṃ prayatnena pratyudgamyābhivādya ca

arghyam abhyāharaṃs tasmai te sarve bhāratās tadā

nivedya sarvam ṛṣaye satkāreṇa suvarcase

38

taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā

purohito bhavān no 'stu rājyāya prayatāmahe

om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata

39

athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam

viṣāṇa bhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam

40

bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam

punar balibhṛtaś caiva cakre sarvamahīkṣita

41

tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ

ājamīḍho mahāyajñair bahubhir bhūridakṣiṇai

42

tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum

rājatve taṃ prajāḥ sarvā dharmajña iti vavrire

43

tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam

kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ

44

aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim

janamejayaṃ ca vikhyātaṃ putrāṃś cāsyānuśuśrumaḥ

pañcaitān vāhinī putrān vyajāyata manasvinī

45

abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān

abhirājo virājaś ca śalmalaś ca mahābala

46

uccaiḥśravā bhadra kāro jitāriś cāṣṭamaḥ smṛtaḥ

eteṣām anvavāye tu khyātās te karmajair guṇai

47

janamejayādayaḥ sapta tathaivānye mahābalāḥ

parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ

48

kakṣasenogra senau ca citrasenaś ca vīryavān

indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmata

49

janamejayasya tanayā bhuvi khyātā mahābalāḥ

dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca

50

niṣadhaś ca mahātejās tathā jāmbūnado balī

kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smṛtaḥ

sarve dharmārthakuśalāḥ sarve bhūtihite ratāḥ

51

dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ

hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ

haviḥ śravās tathendrābhaḥ sumanyuś cāparājita

52

pratīpasya trayaḥ putrā jajñire bharatarṣabha

devāpiḥ śaṃtanuś caiva bāhlīkaś ca mahāratha

53

devāpis tu pravavrāja teṣāṃ dharmaparīpsayā

śaṃtanuś ca mahīṃ lebhe bāhlīkaś ca mahāratha

54

bharatasyānvaye jātāḥ sattvavanto mahārathāḥ

devarṣikalpā nṛpate bahavo rājasattamāḥ

55

evaṃvidhāś cāpy apare devakalpā mahārathāḥ

jātā manor anvavāye aila vaṃśavivardhanāḥ
oneida perfectionist| oneida perfectionist
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 89