Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 99

Book 1. Chapter 99

The Mahabharata In Sanskrit


Book 1

Chapter 99

1

[भस]

पुनर भरत वंशस्य हेतुं संतानवृद्धये

वक्ष्यामि नियतं मातस तन मे निगदतः शृणु

2

बराह्मणॊ गुणवान कश चिद धनेनॊपनिमन्त्र्यताम

विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत परजाः

3

[व]

ततः सत्यवती भीष्मं वाचा संसज्जमानया

विहसन्तीव सव्रीडम इदं वचनम अब्रवीत

4

सत्यम एतन महाबाहॊ यथा वदसि भारत

विश्वासात ते परवक्ष्यामि संतानाय कुलस्य च

न ते शक्यम अनाख्यातुम आपद धीयं तथाविधा

5

तवम एव नः कुले धर्मस तवं सत्यं तवं परा गतिः

तस्मान निशम्य वाक्यं मे कुरुष्व यद अनन्तरम

6

धर्मयुक्तस्य धर्मात्मन पितुर आसीत तरी मम

सा कदा चिद अहं तत्र गता परथमयौवने

7

अथ धर्मभृतां शरेष्ठः परमर्षिः पराशरः

आजगाम तरीं धीमांस तरिष्यन यमुनां नदीम

8

स तार्यमाणॊ यमुनां माम उपेत्याब्रवीत तदा

सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तॊ मधुरं बहु

9

तम अहं शापभीता च पितुर भीता च भारत

वरैर असुलभैर उक्ता न परत्याख्यातुम उत्सहे

10

अभिभूय स मां बालां तेजसा वशम आनयत

तमसा लॊकम आवृत्य नौ गताम एव भारत

11

मत्स्यगन्धॊ महान आसीत पुरा मम जुगुप्सितः

तम अपास्य शुभं गन्धम इमं परादात स मे मुनिः

12

ततॊ माम आह स मुनिर गर्भम उत्सृज्य मामकम

दवीपे ऽसया एव सरितः कन्यैव तवं भविष्यसि

13

पाराशर्यॊ महायॊगी स बभूव महान ऋषिः

कन्या पुत्रॊ मम पुरा दवैपायन इति समृतः

14

यॊ वयस्य वेदांश चतुरस तपसा भगवान ऋषिः

लॊके वयासत्वम आपेदे कार्ष्ण्यात कृष्णत्वम एव च

15

सत्यवादी शम परस तपस्वी दग्धकिल्बिषः

स नियुक्तॊ मया वयक्तं तवया च अमितद्युते

भरातुः कषेत्रेषु कल्याणम अपत्यं जनयिष्यति

16

स हि माम उक्तवांस तत्र समरेः कृत्येषु माम इति

तं समरिष्ये महाबाहॊ यदि भीष्म तवम इच्छसि

17

तव हय अनुमते भीष्म नियतं स महातपाः

विचित्रवीर्यक्षेत्रेषु पुत्रान उत्पादयिष्यति

18

महर्षेः कीर्तने तस्य भीष्मः पराञ्जलिर अब्रवीत

धर्मम अर्थं च कामं च तरीन एतान यॊ ऽनुपश्यति

19

अर्थम अर्थानुबन्धं च धर्मं धर्मानुबन्धनम

कामं कामानुबन्धं च विपरीतान पृथक पृथक

यॊ विचिन्त्य धिया सम्यग वयवस्यति स बुद्धिमान

20

तद इदं धर्मयुक्तं च हितं चैव कुलस्य नः

उक्तं भवत्या यच छरेयः परमं रॊचते मम

21

ततस तस्मिन परतिज्ञाते भीष्मेण कुरुनन्दन

कृष्णद्वैपायनं काली चिन्तयाम आस वै मुनिम

22

स वेदान विब्रुवन धीमान मातुर विज्ञाय चिन्तितम

परादुर्बभूवाविदितः कषणेन कुरुनन्दन

23

तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम

परिष्वज्य च बाहुभ्यां परस्नवैर अभिषिच्य च

मुमॊच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम

24

ताम अद्भिः परिषिच्यार्तां महर्षिर अभिवाद्य च

मातरं पूर्वजः पुत्रॊ वयासॊ वचनम अब्रवीत

25

भवत्या यद अभिप्रेतं तद अहं कर्तुम आगतः

शाधि मां धर्मतत्त्वज्ञे करवाणि परियं तव

26

तस्मै पूजां ततॊ ऽकार्षीत पुरॊधाः परमर्षये

स च तां परतिजग्राह विधिवन मन्त्रपूर्वकम

27

तम आसनगतं माता पृष्ट्वा कुशलम अव्ययम

सत्यवत्य अभिवीक्ष्यैनम उवाचेदम अनन्तरम

28

मातापित्रॊः परजायन्ते पुत्राः साधारणाः कवे

तेषां पिता यथा सवामी तथा माता न संशयः

29

विधातृविहितः स तवं यथा मे परथमः सुतः

विचित्रवीर्यॊ बरह्मर्षे तथा मे ऽवरजः सुतः

30

यथैव पितृतॊ भीष्मस तथा तवम अपि मातृतः

भराता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे

31

अयं शांतनवः सत्यं पालयन सत्यविक्रमः

बुद्धिं न कुरुते ऽपत्ये तथा राज्यानुशासने

32

स तवं वयपेक्षया भरातुः संतानाय कुलस्य च

भीष्मस्य चास्य वचनान नियॊगाच च ममानघ

33

अनुक्रॊशाच च भूतानां सर्वेषां रक्षणाय च

आनृशंस्येन यद बरूयां तच छरुत्वा कर्तुम अर्हसि

34

यवीयसस तव भरातुर भार्ये सुरसुतॊपमे

रूपयौवन संपन्ने पुत्र कामे च धर्मतः

35

तयॊर उत्पादयापत्यं समर्थॊ हय असि पुत्रक

अनुरूपं कुलस्यास्य संतत्याः परसवस्य च

36

[वय]

वेत्थ धर्मं सत्यवति परं चापरम एव च

यथा च तव धर्मज्ञे धर्मे परणिहिता मतिः

37

तस्माद अहं तवन नियॊगाद धर्मम उद्दिश्य कारणम

ईप्सितं ते करिष्यामि दृष्टं हय एतत पुरातनम

38

भरातुः पुत्रान परदास्यामि मित्रा वरुणयॊः समान

वरतं चरेतां ते देव्यौ निर्दिष्टम इह यन मया

39

संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः

न हि माम अव्रतॊपेता उपेयात का चिद अङ्गना

40

[स]

यथा सद्यः परपद्येत देवी गर्भं तथा कुरु

अराजकेषु राष्ट्रेषु नास्ति वृष्टिर न देवताः

41

कथम अराजकं राष्ट्रं शक्यं धारयितुं परभॊ

तस्माद गर्भं समाधत्स्व भीष्मस तं वर्धयिष्यति

42

[वय]

यदि पुत्रः परदातव्यॊ मया कषिप्रम अकालिकम

विरूपतां मे सहताम एतद अस्याः परं वरतम

43

यदि मे सहते गन्धं रूपं वेषं तथा वपुः

अद्यैव गर्भं कौसल्या विशिष्टं परतिपद्यताम

44

[व]

समागमनम आकाङ्क्षन्न इति सॊ ऽनतर्हितॊ मुनिः

ततॊ ऽभिगम्य सा देवी सनुषां रहसि संगताम

धर्म्यम अर्थसमायुक्तम उवाच वचनं हितम

45

कौसल्ये धर्मतन्त्रं यद बरवीमि तवां निबॊध मे

भरतानां समुच्छेदॊ वयक्तं मद्भाग्यसंक्षयात

46

वयथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम

भीष्मॊ बुद्धिम अदान मे ऽतर धर्मस्य च विवृद्धये

47

सा च बुद्धिस तवाधीना पुत्रि जञातं मयेति ह

नष्टं च भारतं वंशं पुनर एव समुद्धर

48

पुत्रं जनय सुश्रॊणि देवराजसमप्रभम

स हि राज्यधुरं गुर्वीम उद्वक्ष्यति कुलस्य नः

49

सा धर्मतॊ ऽनुनीयैनां कथं चिद धर्मचारिणीम

भॊजयाम आस विप्रांश च देवर्षीन अतिथींस तथा

1

[bhs]

punar bharata vaṃśasya hetuṃ saṃtānavṛddhaye

vakṣyāmi niyataṃ mātas tan me nigadataḥ śṛu

2

brāhmaṇo guṇavān kaś cid dhanenopanimantryatām

vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ

3

[v]

tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā

vihasantīva savrīḍam idaṃ vacanam abravīt

4

satyam etan mahābāho yathā vadasi bhārata

viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca

na te śakyam anākhyātum āpad dhīyaṃ tathāvidhā

5

tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ

tasmān niśamya vākyaṃ me kuruṣva yad anantaram

6

dharmayuktasya dharmātman pitur āsīt tarī mama

sā kadā cid ahaṃ tatra gatā prathamayauvane

7

atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ

ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm

8

sa tāryamāṇo yamunāṃ mām upetyābravīt tadā

sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu

9

tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata

varair asulabhair uktā na pratyākhyātum utsahe

10

abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat

tamasā lokam āvṛtya nau gatām eva bhārata

11

matsyagandho mahān āsīt purā mama jugupsitaḥ

tam apāsya śubhaṃ gandham imaṃ prādāt sa me muni

12

tato mām āha sa munir garbham utsṛjya māmakam

dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi

13

pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ

kanyā putro mama purā dvaipāyana iti smṛta

14

yo vyasya vedāṃś caturas tapasā bhagavān ṛṣiḥ

loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca

15

satyavādī śama paras tapasvī dagdhakilbiṣaḥ

sa niyukto mayā vyaktaṃ tvayā ca amitadyute

bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati

16

sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti

taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi

17

tava hy anumate bhīṣma niyataṃ sa mahātapāḥ

vicitravīryakṣetreṣu putrān utpādayiṣyati

18

maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt

dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati

19

artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam

kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak

yo vicintya dhiyā samyag vyavasyati sa buddhimān

20

tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ

uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama

21

tatas tasmin pratijñāte bhīṣmeṇa kurunandana

kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim

22

sa vedān vibruvan dhīmān mātur vijñāya cintitam

prādurbabhūvāviditaḥ kṣaṇena kurunandana

23

tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam

pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca

mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam

24

tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca

mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt

25

bhavatyā yad abhipretaṃ tad ahaṃ kartum āgata

ś
dhi māṃ dharmatattvajñe karavāṇi priyaṃ tava

26

tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye

sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam

27

tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam

satyavaty abhivīkṣyainam uvācedam anantaram

28

mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave

teṣāṃ pitā yathā svāmī tathā mātā na saṃśaya

29

vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ

vicitravīryo brahmarṣe tathā me 'varajaḥ suta

30

yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ

bhrātā vicitravīryasya yathā vā putra manyase

31

ayaṃ śātanavaḥ satyaṃ pālayan satyavikramaḥ

buddhiṃ na kurute 'patye tathā rājyānuśāsane

32

sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca

bhīṣmasya cāsya vacanān niyogāc ca mamānagha

33

anukrośāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca

ānṛśaṃsyena yad brūyāṃ tac chrutvā kartum arhasi

34

yavīyasas tava bhrātur bhārye surasutopame

rūpayauvana saṃpanne putra kāme ca dharmata

35

tayor utpādayāpatyaṃ samartho hy asi putraka

anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca

36

[vy]

vettha dharmaṃ satyavati paraṃ cāparam eva ca

yathā ca tava dharmajñe dharme praṇihitā mati

37

tasmād ahaṃ tvan niyogād dharmam uddiśya kāraṇam

īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam

38

bhrātuḥ putrān pradāsyāmi mitrā varuṇayoḥ samān

vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā

39

saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ

na hi mām avratopetā upeyāt kā cid aṅganā

40

[s]

yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru

arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ

41

katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho

tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati

42

[vy]

yadi putraḥ pradātavyo mayā kṣipram akālikam

virūpatāṃ me sahatām etad asyāḥ paraṃ vratam

43

yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ

adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām

44

[v]

samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ

tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām

dharmyam arthasamāyuktam uvāca vacanaṃ hitam

45

kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me

bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt

46

vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam

bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye

47

sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha

naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara

48

putraṃ janaya suśroṇi devarājasamaprabham

sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya na

49

sā dharmato 'nunīyaināṃ kathaṃ cid dharmacāriṇīm

bhojayām āsa viprāṃś ca devarṣīn atithīṃs tathā
native american tribes north| native north american tribe
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 1. Chapter 99