Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 1

Book 10. Chapter 1

The Mahabharata In Sanskrit


Book 10 Chapter 1

1

[सम्जय]

ततस ते सहिता वीराः परयाता दक्षिणामुखाः

उपास्तमय वेलायां शिबिराभ्याशम आगताः

2

विमुच्य वाहांस तवरिता भीताः समभवंस तदा

गहनं देशम आसाद्य परच्छन्ना नयविशन्त ते

3

सेनानिवेशम अभितॊ नातिदूरम अवस्थिताः

निवृत्ता निशितैः शस्त्रैः समन्तात कषतविक्षताः

4

दीर्घम उष्णं च निःश्वस्य पाण्डवान अन्वचिन्तयन

शरुत्वा च निनदं घॊरं पाण्डवानां जयैषिणाम

5

अनुसार भराद भीताः पराङ्मुखा पराद्रवन पुनः

ते मुहूर्तं ततॊ गत्वा शरान्तवाहाः पिपासिताः

6

नामृष्यन्त महेष्वासाः करॊधामर्षवशं गताः

राज्ञॊ वधेन संतप्ता मुहूर्तं समवस्थिताः

7

[धृ]

अश्रद्धेयम इदं कर्मकृतं भीमेन संजय

यत स नागायुत पराणः पुत्रॊ मम निपातितः

8

अवध्यः सर्वभूतानां वज्रसंहननॊ युवा

पाण्डवैः समरे पुत्रॊ निहतॊ मम संजय

9

न दिष्टम अभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः

यत समेत्य रणे पार्थैः पुत्रॊ मम निपातितः

10

अद्रिसारमयं नूनं हृदयं मम संजय

हतं पुत्रशतं शरुत्वा यन न दीर्णं सहस्रधा

11

कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति

न हय अहं पाण्डवेयस्य विषये वस्तुम उत्सहे

12

कथं राज्ञः पिता भूत्वा सवयं राजा च संजय

परेष्यभूतः परवर्तेयं पाण्डवेयस्य शासनात

13

आज्ञाप्य पृथिवीं सर्वां सथित्वा मूर्ध्नि च संजय

कथम अद्य भविष्यामि परेष्यभूतॊ दुरन्त कृत

14

कथं भीमस्य वाक्यानि शरॊतुं शक्ष्यामि संजय

येन पुत्रशतं पूर्णम एकेन निहतं मम

15

कृतं सत्यं वचस तस्य विदुरस्य महात्मनः

अकुर्वता वचस तेन मम पुत्रेण संजय

16

अधर्मेण हते तात पुत्रे दुर्यॊधने मम

कृतवर्मा कृपॊ दरौणिः किम अकुर्वत संजय

17

[स]

गत्वा तु तावका राजन नातिदूरम अवस्थिताः

अपश्यन्त वनं घॊरं नानाद्रुमलताकुलम

18

ते मुहूर्तं तु विश्रम्य लब्धतॊयैर हयॊत्तमैः

सूर्यास्तमय वेलायाम आसेदुः सुमहद वनम

19

नानामृगगणैर जुष्टं नानापक्षिसमाकुलम

नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम

20

नाना तॊयसमाकीर्णं तडागैर उपशॊभितम

पद्मिनी शतसंछन्नं नीलॊत्पलसमायुतम

21

परविश्य तद वनं घॊरं वीक्षमाणाः समन्ततः

शाखा सहस्रसंछन्नं नयग्रॊधं ददृशुस ततः

22

उपेत्य तु तदा राजन नयग्रॊधं ते महारथाः

ददृशुर दविपदां शरेष्ठाः शरेष्ठं तं वै वनस्पतिम

23

ते ऽवतीर्य रथेभ्यस तु विप्रमुच्य च वाजिनः

उपस्पृश्य यथान्यायं संध्याम अन्वासत परभॊ

24

ततॊ ऽसतं पर्वतश्रेष्ठम अनुप्राप्ते दिवाकरे

सर्वस्य जगतॊ धात्री शर्वरी समपद्यत

25

गरहनक्षत्रताराभिः परकीर्णाभिर अलंकृतम

नभॊऽंशुकम इवाभाति परेक्षणीयं समन्ततः

26

ईषच चापि परवल्गन्ति ये सत्त्वा रात्रिचारिणः

दिवा चराश च ये सत्त्वास ते निद्रावशम आगताः

27

रात्रिंचराणां सत्त्वानां निनादॊ ऽभूत सुदारुणः

करव्यादाश च परमुदिता घॊरा पराप्ता च शर्वरी

28

तस्मिन रात्रिमुखे घॊरे दुःखशॊकसमन्विताः

कृतवर्मा कृपॊ दरौणिर उपॊपविविशुः समम

29

तत्रॊपविष्टाः शॊचन्तॊ नयग्रॊधस्य समन्ततः

तम एवार्थम अतिक्रान्तं कुरुपाण्डवयॊः कषयम

30

निद्रया च परीताङ्गा निषेदुर धरणीतले

शरमेण सुदृढं युक्ता विक्षता विविधैः शरैः

31

ततॊ निद्रावशं पराप्तौ कृप भॊजौ महारथौ

सुखॊचिताव अदुःखार्हौ निषण्णौ धरणीतले

तौ तु सुप्तौ महाराज शरमशॊकसमन्वितौ

32

करॊधामर्षवशं पराप्तॊ दरॊणपुत्रस तु भारत

नैव सम स जगामाथ निद्रां सर्प इव शवसन

33

न लेभे स तु निद्रां वै दह्यमानॊ ऽतिमन्युना

वीक्षां चक्रे महाबाहुस तद वनं घॊरदर्शनम

34

वीक्षमाणॊ वनॊद्देशं नाना सत्त्वैर निषेवितम

अपश्यत महाबाहुर नयग्रॊधं वायसायुतम

35

तत्र काकसहस्राणि तां निशां पर्यणामयन

सुखं सवपन्तः कौरव्य पृथक्पृथग अपाश्रयाः

36

सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः

सॊ ऽपश्यत सहसायान्तम उलूकं घॊरदर्शनम

37

महास्वनं महाकायं हर्यक्षं बभ्रु पिङ्गलम

सुदीर्घघॊणा नखरं सुपर्णम इव वेगिनम

38

सॊ ऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः

नयग्रॊधस्य ततः शाखां परार्थयाम आस भारत

39

संनिपत्य तु शाखायां नयग्रॊधस्य विहंगमः

सुप्ताञ जघान सुबहून वायसान वायसान्तकः

40

केषां चिद अच्छिनत पक्षाञ शिरांसि च चकर्त ह

चरणांश चैव केषां चिद बभञ्ज चरणायुधः

41

कषणेनाहन सबलवान ये ऽसय दृष्टिपथे सथिताः

तेषां शरीरावयवैः शरीरैश च विशां पते

नयग्रॊधमण्डलं सर्वं संछन्नं सर्वतॊ ऽभवत

42

तांस तु हत्वा ततः काकान कौशिकॊ मुदितॊ ऽभवत

परतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः

43

तद दृष्ट्वा सॊपधं कर्म कौशिकेन कृतं निशि

तद्भावकृतसंकल्पॊ दरौणिर एकॊ वयचिन्तयत

44

उपदेशः कृतॊ ऽनेन पक्षिणा मम संयुगे

शत्रुणां कषपणे युक्तः पराप्तकालश च मे मतः

45

नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः

बलवन्तः कृतॊत्साहा लब्धलक्षाः परहारिणः

राज्ञः सकाशे तेषां च परतिज्ञातॊ वधॊ मया

46

पतंगाग्निसमां वृत्तिम आस्थायात्म विनाशिनीम

नयायतॊ युध्यमानस्य पराणत्यागॊ न संशयः

छद्मना तु भवेत सिद्धिः शत्रूणां च कषयॊ महान

47

तत्र संशयिताद अर्थाद यॊ ऽरथॊ निःसंशयॊ भवेत

तं जना बहु मन्यन्ते ये ऽरथशास्त्रविशारदाः

48

यच चाप्य अत्र भवेद वाच्यं गर्हितं लॊकनिन्दितम

कर्तव्यं तन मनुष्येण कषत्रधर्मेण वर्तता

49

निन्दितानि च सर्वाणि कुत्सितानि पदे पदे

सॊपधानि कृतान्य एव पाण्डवैर अकृतात्मभिः

50

अस्मिन्न अर्थे पुरा गीतौ शरूयेते धर्मचिन्तकैः

शलॊकौ नयायम अवेक्षद्भिस तत्त्वार्थं तत्त्वदर्शिभिः

51

परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः

परस्थाने च परवेशे च परहर्तव्यं रिपॊर बलम

52

निद्रार्तम अर्धरात्रे च तथा नष्टप्रणायकम

भिन्नयॊधं बलं यच च दविधा युक्तं च यद भवेत

53

इत्य एवं निश्चयं चक्रे सुप्तानां युधि मारणे

पाण्डूनां सह पाञ्चालैर दरॊणपुत्रः परतापवान

54

स करूरां मतिम आस्थाय विनिश्चित्य मुहुर मुहुः

सुप्तौ पराबॊधयत तौ तु मातुलं भॊजम एव च

55

नॊत्तरं परतिपेदे च तत्र युक्तं हरिया वृतः

स मुहूर्तम इव धयात्वा बाष्पविह्वलम अब्रवीत

56

हतॊ दुर्यॊधनॊ राजा एकवीरॊ महाबलः

यस्यार्थे वैरम अस्माभिर आसक्तं पाण्डवैः सह

57

एकाकी बहुभिः कषुद्रैर आहवे शुद्धविक्रमः

पातितॊ भीमसेनेन एकादश चमूपतिः

58

वृकॊदरेण कषुद्रेण सुनृशंसम इदं कृतम

मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता

59

विनर्दन्ति सम पाञ्चालाः कष्वेडन्ति च हसन्ति च

धमन्ति शङ्खाञ शतशॊ हृष्टा घनन्ति च दुन्दुभीन

60

वादित्रघॊषस तुमुलॊ विमिश्रः शङ्खनिस्वनैः

अनिलेनेरितॊ घॊरॊ दिशः पूरयतीव हि

61

अश्वानां हेषमाणानां गजानां चैव बृंहताम

सिंहनादश च शूराणां शरूयते सुमहान अयम

62

दिशं पराचीं समाश्रित्य हृष्टानां गर्जतां भृशम

रथनेमि सवनाश चैव शरूयन्ते लॊमहर्षणाः

63

पाण्डवैर धार्तराष्ट्राणां यद इदं कदनं कृतम

वयम एव तरयः शिष्टास तस्मिन महति वैशसे

64

के चिन नागशतप्राणाः के चित सर्वास्त्रकॊविदाः

निहताः पाण्डवेयैः सम मन्ये कालस्य पर्ययम

65

एवम एतेन भाव्यं हि नूनं कार्येण तत्त्वतः

यथा हय अस्येदृशी निष्ठा कृते कार्ये ऽपि दुष्करे

66

भवतॊस तु यदि परज्ञा न मॊहाद अपचीयते

वयापन्ने ऽसमिन महत्य अर्थे यन नः शरेयस तद उच्यताम

1

[samjaya]

tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ

upāstamaya velāyāṃ śibirābhyāśam āgatāḥ

2

vimucya vāhāṃs tvaritā bhītāḥ samabhavaṃs tadā

gahanaṃ deśam āsādya pracchannā nyaviśanta te

3

senāniveśam abhito nātidūram avasthitāḥ

nivṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ

4

dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan

śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām

5

anusāra bharād bhītāḥ prāṅmukhā prādravan punaḥ

te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ

6

nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ

rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ

7

[dhṛ]

aśraddheyam idaṃ karmakṛtaṃ bhīmena saṃjaya

yat sa nāgāyuta prāṇaḥ putro mama nipātita

8

avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā

pāṇḍavaiḥ samare putro nihato mama saṃjaya

9

na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ

yat sametya raṇe pārthaiḥ putro mama nipātita

10

adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya

hataṃ putraśataṃ śrutvā yan na dīrṇaṃ sahasradhā

11

kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati

na hy ahaṃ pāṇḍaveyasya viṣaye vastum utsahe

12

kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya

preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt

13

jñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya

katham adya bhaviṣyāmi preṣyabhūto duranta kṛt

14

kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya

yena putraśataṃ pūrṇam ekena nihataṃ mama

15

kṛtaṃ satyaṃ vacas tasya vidurasya mahātmanaḥ

akurvatā vacas tena mama putreṇa saṃjaya

16

adharmeṇa hate tāta putre duryodhane mama

kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya

17

[s]

gatvā tu tāvakā rājan nātidūram avasthitāḥ

apaśyanta vanaṃ ghoraṃ nānādrumalatākulam

18

te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ

sūryāstamaya velāyām āseduḥ sumahad vanam

19

nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam

nānādrumalatācchannaṃ nānāvyālaniṣevitam

20

nānā toyasamākīrṇaṃ taḍāgair upaśobhitam

padminī śatasaṃchannaṃ nīlotpalasamāyutam

21

praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantata

ś
khā sahasrasaṃchannaṃ nyagrodhaṃ dadṛśus tata

22

upetya tu tadā rājan nyagrodhaṃ te mahārathāḥ

dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim

23

te 'vatīrya rathebhyas tu vipramucya ca vājinaḥ

upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho

24

tato 'staṃ parvataśreṣṭham anuprāpte divākare

sarvasya jagato dhātrī śarvarī samapadyata

25

grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam

nabho'ṃśukam ivābhāti prekṣaṇīyaṃ samantata

26

ī
ac cāpi pravalganti ye sattvā rātricāriṇaḥ

divā carāś ca ye sattvās te nidrāvaśam āgatāḥ

27

rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ

kravyādāś ca pramuditā ghorā prāptā ca śarvarī

28

tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ

kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam

29

tatropaviṣṭāḥ ocanto nyagrodhasya samantataḥ

tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam

30

nidrayā ca parītāṅgā niṣedur dharaṇītale

śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śarai

31

tato nidrāvaśaṃ prāptau kṛpa bhojau mahārathau

sukhocitāv aduḥkhārhau niṣaṇṇau dharaṇītale

tau tu suptau mahārāja śramaśokasamanvitau

32

krodhāmarṣavaśaṃ prāpto droṇaputras tu bhārata

naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan

33

na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā

vīkṣāṃ cakre mahābāhus tad vanaṃ ghoradarśanam

34

vīkṣamāṇo vanoddeśaṃ nānā sattvair niṣevitam

apaśyata mahābāhur nyagrodhaṃ vāyasāyutam

35

tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan

sukhaṃ svapantaḥ kauravya pṛthakpṛthag apāśrayāḥ

36

supteṣu teṣu kākeṣu visrabdheṣu samantataḥ

so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam

37

mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhru piṅgalam

sudīrghaghoṇā nakharaṃ suparṇam iva veginam

38

so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ

nyagrodhasya tataḥ śākhāṃ prārthayām āsa bhārata

39

saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ

suptāñ jaghāna subahūn vāyasān vāyasāntaka

40

keṣāṃ cid acchinat pakṣāñ śirāṃsi ca cakarta ha

caraṇāṃś caiva keṣāṃ cid babhañja caraṇāyudha

41

kṣaṇenāhan sabalavān ye 'sya dṛṣṭipathe sthitāḥ

teṣāṃ arīrāvayavaiḥ śarīraiś ca viśāṃ pate

nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat

42

tāṃs tu hatvā tataḥ kākān kauśiko mudito 'bhavat

pratikṛtya yathākāmaṃ śatrūṇāṃ atrusūdana

43

tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi

tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat

44

upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge

śatruṇāṃ kṣapaṇe yuktaḥ prāptakālaś ca me mata

45

nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ

balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ

rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā

46

pataṃgāgnisamāṃ vṛttim āsthāyātma vināśinīm

nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ

chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān

47

tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet

taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ

48

yac cāpy atra bhaved vācyaṃ garhitaṃ lokaninditam

kartavyaṃ tan manuṣyeṇa kṣatradharmeṇa vartatā

49

ninditāni ca sarvāṇi kutsitāni pade pade

sopadhāni kṛtāny eva pāṇḍavair akṛtātmabhi

50

asminn arthe purā gītau śrūyete dharmacintakaiḥ

ślokau nyāyam avekṣadbhis tattvārthaṃ tattvadarśibhi

51

pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ

prasthāne ca praveśe ca prahartavyaṃ ripor balam

52

nidrārtam ardharātre ca tathā naṣṭapraṇāyakam

bhinnayodhaṃ balaṃ yac ca dvidhā yuktaṃ ca yad bhavet

53

ity evaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe

pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān

54

sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ

suptau prābodhayat tau tu mātulaṃ bhojam eva ca

55

nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ

sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt

56

hato duryodhano rājā ekavīro mahābalaḥ

yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha

57

ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ

pātito bhīmasenena ekādaśa camūpati

58

vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam

mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā

59

vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca

dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn

60

vāditraghoṣas tumulo vimiśraḥ śaṅkhanisvanaiḥ

anilenerito ghoro diśaḥ pūrayatīva hi

61

aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām

siṃhanādaś ca śūrāṇāṃ rūyate sumahān ayam

62

diśaṃ prācīṃ samāśritya hṛṣṭnāṃ garjatāṃ bhṛśam

rathanemi svanāś caiva śrūyante lomaharṣaṇāḥ

63

pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam

vayam eva trayaḥ śiṣṭās tasmin mahati vaiśase

64

ke cin nāgaśataprāṇāḥ ke cit sarvāstrakovidāḥ

nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam

65

evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ

yathā hy asyedṛśī niṣṭhā kṛte kārye 'pi duṣkare

66

bhavatos tu yadi prajñā na mohād apacīyate

vyāpanne 'smin mahaty arthe yan naḥ śreyas tad ucyatām
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 1