Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 11

Book 10. Chapter 11

The Mahabharata In Sanskrit


Book 10

Chapter 11

1

[व]

स दृष्ट्वा निहतान संख्ये पुत्रान भरातॄन सखींस तथा

महादुःखपरीतात्मा बभूव जनमेजय

2

ततस तस्य महाञ शॊकः परादुरासीन महात्मनः

समरतः पुत्रपौत्राणां भरातॄणां सवजनस्य ह

3

तम अश्रुपरिपूर्णाक्षं वेपमानम अचेतसम

सुहृदॊ भृशसंविग्नाः सान्त्वयां चक्रिरे तदा

4

ततस तस्मिन कषणे काल्ये रथेनादित्यवर्चसा

नकुलः कृष्णया सार्धम उपायात परमार्तया

5

उपप्लव्य गता सा तु शरुत्वा सुमहद अप्रियम

तदा विनाशं पुत्राणां सर्वेषां वयथिताभवत

6

कम्पमानेव कदली वातेनाभिसमीरिता

कृष्णा राजानम आसाद्य शॊकार्ता नयपतद भुवि

7

बभूव वदनं तस्याः सहसा शॊककर्शितम

फुल्लपद्मपलाशाक्ष्यास तमॊ धवस्त इवांशुमान

8

ततस तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः

बाहुभ्यां परिजग्राह समुपेत्य वृकॊदरः

9

सा समाश्वासिता तेन भीमसेनेन भामिनी

रुदती पाण्डवं कृष्णा सह भरातरम अब्रवीत

10

दिष्ट्या राजंस तवम अद्येमाम अखिलां भॊक्ष्यसे महीम

आत्मजान कषत्रधर्मेण संप्रदाय यमाय वै

11

दिष्ट्या तवं पार्थ कुशली मत्तमातङ्गगामिनम

अवाप्य पृथिवीं कृत्स्नां सौभद्रं न समरिष्यसि

12

आत्मजांस तेन धर्मेण शरुत्वा शूरान निपातितान

उपप्लव्ये मया सार्धं दिष्ट्या तवं न समरिष्यसि

13

परसुप्तानां वधं शरुत्वा दरौणिना पापकर्मणा

शॊकस तपति मां पार्थ हुताशन इवाशयम

14

तस्य पापकृतॊ दरौणेर न चेद अद्य तवया मृधे

हरियते सानुबन्धस्य युधि विक्रम्य जीवितम

15

इहैव परायम आसिष्ये तन निबॊधत पाण्डवाः

न चेत फलम अवाप्नॊति दरौणिः पापस्य कर्मणः

16

एवम उक्त्वा ततः कृष्णा पाण्डवं परत्युपाविशत

युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी

17

दृष्ट्वॊपविष्टां राजर्षिः पाण्डवॊ महिषीं परियाम

परत्युवाच स धर्मात्मा दरौपदीं चारुदर्शनाम

18

धर्म्यं धर्मेण धर्मज्ञे पराप्तास ते निधनं शुभे

पुत्रास ते भरातरश चैव तान न शॊचितुम अर्हसि

19

दरॊणपुत्रः स कल्याणि वनं दूरम इतॊ गतः

तस्य तवं पातनं संख्ये कथं जञास्यसि शॊभने

20

[दरौ]

दरॊणपुत्रस्य सहजॊ मणिः शिरसि मे शरुतः

निहत्य संख्ये तं पापं पश्येयं मणिम आहृतम

राजञ शिरसि तं कृत्वा जीवेयम इति मे मतिः

21

[व]

इत्य उक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना

भीमसेनम अथाभ्येत्य कुपिता वाक्यम अब्रवीत

22

तरातुम अर्हसि मां भीमक्षत्रधर्मम अनुस्मरन

जहि तं पापकर्माणं शम्बरं मघवान इव

न हि ते विक्रमे तुल्यः पुमान अस्तीह कश चन

23

शरुतं तत सर्वलॊकेषु परमव्यसने यथा

दवीपॊ ऽभूस तवं हि पार्थानां नगरे वारणावते

हिडिम्बदर्शने चैव तथा तवम अभवॊ गतिः

24

तथा विराटनगरे कीचकेन भृशार्दिताम

माम अप्य उद्धृतवान कृच्छ्रात पौलॊमीं मघवान इव

25

यथैतान्य अकृथाः पार्थ महाकर्माणि वै पुरा

तथा दरौणिम अमित्रघ्न विनिहत्य सुखी भव

26

तस्या बहुविधं दुःखान निशम्य परिदेवितम

नामर्षयत कौन्तेयॊ भीमसेनॊ महाबलः

27

स काञ्चनविचित्राङ्गम आरुरॊह महारथम

आदाय रुचिरं चित्रं समार्गण गुणं धनुः

28

नकुलं सारथिं कृत्वा दरॊणपुत्र वधे वृतः

विस्फार्य सशरं चापं तूर्णम अश्वान अचॊदयत

29

ते हयाः पुरुषव्याघ्र चॊदिता वातरंहसः

वेगेन तवरिता जग्मुर हरयः शीघ्रगामिनः

30

शिबिरात सवाद गृहीत्वा स रथस्य पदम अच्युतः

दरॊणपुत्र रथस्याशु ययौ मार्गेण वीर्यवान

1

[v]

sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃs tathā

mahāduḥkhaparītātmā babhūva janamejaya

2

tatas tasya mahāñ śokaḥ prādurāsīn mahātmanaḥ

smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha

3

tam aśruparipūrṇākṣaṃ vepamānam acetasam

suhṛdo bhṛśasaṃvignāḥ sāntvayāṃ cakrire tadā

4

tatas tasmin kṣaṇe kālye rathenādityavarcasā

nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā

5

upaplavya gatā sā tu śrutvā sumahad apriyam

tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat

6

kampamāneva kadalī vātenābhisamīritā

kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi

7

babhūva vadanaṃ tasyāḥ sahasā śokakarśitam

phullapadmapalāśākṣyās tamo dhvasta ivāṃśumān

8

tatas tāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ

bāhubhyāṃ parijagrāha samupetya vṛkodara

9

sā samāśvāsitā tena bhīmasenena bhāminī

rudatī pāṇḍavaṃ kṛṣṇā saha bhrātaram abravīt

10

diṣṭyā rājaṃs tvam adyemām akhilāṃ bhokṣyase mahīm

ātmajān kṣatradharmeṇa saṃpradāya yamāya vai

11

diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam

avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi

12

tmajāṃs tena dharmeṇa śrutvā śūrān nipātitān

upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi

13

prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā

okas tapati māṃ pārtha hutāśana ivāśayam

14

tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe

hriyate sānubandhasya yudhi vikramya jīvitam

15

ihaiva prāyam āsiṣye tan nibodhata pāṇḍavāḥ

na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇa

16

evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat

yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī

17

dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām

pratyuvāca sa dharmātmā draupadīṃ cārudarśanām

18

dharmyaṃ dharmeṇa dharmajñe prāptās te nidhanaṃ śubhe

putrās te bhrātaraś caiva tān na śocitum arhasi

19

droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ

tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane

20

[drau]

droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ

nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam

rājañ śirasi taṃ kṛtvā jīveyam iti me mati

21

[v]

ity uktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā

bhīmasenam athābhyetya kupitā vākyam abravīt

22

trātum arhasi māṃ bhīmakṣatradharmam anusmaran

jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva

na hi te vikrame tulyaḥ pumān astīha kaś cana

23

rutaṃ tat sarvalokeṣu paramavyasane yathā

dvīpo 'bhūs tvaṃ hi pārthānāṃ nagare vāraṇāvate

hiḍimbadarśane caiva tathā tvam abhavo gati

24

tathā virāṭanagare kīcakena bhṛśārditām

mām apy uddhṛtavān kṛcchrāt paulomīṃ maghavān iva

25

yathaitāny akṛthāḥ pārtha mahākarmāṇi vai purā

tathā drauṇim amitraghna vinihatya sukhī bhava

26

tasyā bahuvidhaṃ duḥkhān niśamya paridevitam

nāmarṣayata kaunteyo bhīmaseno mahābala

27

sa kāñcanavicitrāṅgam āruroha mahāratham

ādāya ruciraṃ citraṃ samārgaṇa guṇaṃ dhanu

28

nakulaṃ sārathiṃ kṛtvā droṇaputra vadhe vṛtaḥ

visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat

29

te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ

vegena tvaritā jagmur harayaḥ śīghragāmina

30

ibirāt svād gṛhītvā sa rathasya padam acyutaḥ

droṇaputra rathasyāśu yayau mārgeṇa vīryavān
hawaiian legends about chief| hawaiian legends about chiefs duck
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 11