Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 12

Book 10. Chapter 12

The Mahabharata In Sanskrit


Book 10

Chapter 12

1

[व]

तस्मिन परयाते दुर्धर्षे यदूनाम ऋषभस ततः

अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम

2

एष पाण्डव ते भराता पुत्रशॊकम अपारयन

जिघांसुर दरौणिम आक्रन्दे याति भारत भारतः

3

भीमः परियस ते सर्वेभ्यॊ भरातृभ्यॊ भरतर्षभ

तं कृच्छ्रगतम अद्य तवं कस्मान नाभ्यवपद्यसे

4

यत तद आचष्ट पुत्राय दरॊणः परपुरंजयः

अस्त्रं बरह्मशिरॊ नाम दहेद यत पृथिवीम अपि

5

तन महात्मा महाभागः केतुः सर्वधनुष्मताम

परत्यपादयद आचार्यः परीयमाणॊ धनंजयम

6

तत पुत्रॊ ऽसयैवम एवैनम अन्वयाचद अमर्षणः

ततः परॊवाच पुत्राय नातिहृष्टमना इव

7

विदितं चापलं हय आसीद आत्मजस्य महात्मनः

सर्वधर्मविद आचार्यॊ नान्विषत सततं सुतम

8

परमापद गतेनापि न सम तात तवया रणे

इदम अस्त्रं परयॊक्तव्यं मानुषेषु विशेषतः

9

इत्य उक्तवान गुरुः पुत्रं दरॊणः पश्चाद अथॊक्तवान

न तवं जातु सतां मार्गे सथातेति पुरुषर्षभ

10

स तद आज्ञाय दुष्टात्मा पितुर वचनम अप्रियम

निराशः सर्वकल्याणैः शॊचन पर्यपतन महीम

11

ततस तदा कुरुश्रेष्ठ वनस्थे तवयि भारत

अवसद दवारकाम एत्य वृष्णिभिः परमार्चितः

12

स कदा चित समुद्रान्ते वसन दरारवतीम अनु

एक एकं समागम्य माम उवाच हसन्न इव

13

यत तद उग्रं तपः कृष्ण चरन सत्यपराक्रमः

अगस्याद भारताचार्यः परत्यपद्यत मे पिता

14

अस्त्रं बरह्मशिरॊ नाम देवगन्धर्वपूजितम

तद अद्य मयि दाशार्ह यथा पितरि मे तथा

15

अस्मत्तस तद उपादाय विद्यम अस्त्रं यदूत्तम

ममाप्य अस्त्रं परयच्छ तवं चक्रं रिपुहरं रणे

16

स राजन परीयमाणेन मयाप्य उक्तः कृताञ्जलिः

याचमानः परयत्नेन मत्तॊ ऽसत्रं भरतर्षभ

17

देवदानवगन्धर्वमनुष्यपतगॊरगाः

न समा मम वीर्यस्य शतांशेनापि पिण्डिताः

18

इदं धनुर इयं शक्तिर इदं चक्रम इयं गदा

यद यद इच्छसि चेद अस्त्रं मत्तस तत तद ददानि ते

19

यच छक्नॊषि समुद्यन्तुं परयॊक्तुम अपि वा रणे

तद्गृहाण विनास्त्रेण यन मे दातुम अभीप्ससि

20

स सुनाभं सहस्रारं वज्रनाभम अयस्मयम

वव्रे चक्रं महाबाहॊ सपर्धमानॊ मया सह

21

गृहाण चक्रम इत्य उक्तॊ मया तु तदनन्तरम

जग्राहॊपेत्य सहसा चक्रं सव्येन पाणिना

न चैतद अशकत सथानात संचालयितुम अच्युत

22

अथ तद दक्षिणेनापि गरहीतुम उपचक्रमे

सर्वयत्नेन तेनापि गृह्णन्न एतद अकल्पयत

23

ततः सर्वबलेनापि यच चैतन न शशाक सः

उद्धर्तुं वा चालयितुं दरौणिः परमदुर्मनाः

कृत्वा यत्नं परं शरान्तः स नयवर्तत भारत

24

निवृत्तम अथ तं तस्माद अभिप्रायाद विचेतसम

अहम आमन्त्र्य सुस्निग्धम अश्वत्थामानम अब्रुवम

25

यः स देवमनुष्येषु परमाणं परमं गतः

गाण्डीवधन्वा शवेताश्वः कपिप्रवर केतनः

26

यः साक्षाद देवदेवेशं शितिकण्ठम उमापतिम

दवंद्व युद्धे पराजिष्णुस तॊषयाम आस शंकरम

27

यस्मात परियतरॊ नास्ति ममान्यः पुरुषॊ भुवि

नादेयं यस्य मे किं चिद अपि दाराः सुतास तथा

28

तेनापि सुहृदा बरह्मन पार्थेनाक्लिष्ट कर्मणा

नॊक्तपुर्वम इदं वाक्यं यत तवं माम अभिभाषसे

29

बरह्मचर्यं महद घॊरं चीर्त्वा दवादश वार्षिकम

हिमवत्पार्श्वम अभ्येत्य यॊ मया तपसार्चितः

30

समानव्रतचारिण्यां रुक्मिण्यां यॊ ऽनवजायत

सनत्कुमारस तेजस्वी परद्युम्नॊ नाम मे सुतः

31

तेनाप्य एतन महद दिव्यं चक्रम अप्रतिमं मम

न परार्थितम अभून मूढ यद इदं परार्थितं तवया

32

रामेणातिबलेनैतन नॊक्तपूर्वं कदा चन

न गदेन न साम्बेन यद इदं परार्थितं तवया

33

दवारकावासिभिश चान्यैर वृष्ण्यन्धकमहारथैः

नॊक्तपूर्वम इदं जातु यद इदं परार्थितं तवया

34

भारताचार्य पुत्रः सन मानितः सर्वयादवैः

चक्रेण रथिनां शरेष्ठ किं नु तात युयुत्ससे

35

एवम उक्तॊ मया दरौणिर माम इदं परत्युवाच ह

परयुज्य भवते पूजां यॊत्स्ये कृष्ण तवयेत्य उत

36

ततस ते परार्थितं चक्रं देवदानव पूजितम

अजेयः सयाम इति विभॊ सत्यम एतद बरवीमि ते

37

तवत्तॊ ऽयं दुर्लभं कामम अनवाप्यैव केशव

परतियास्यामि गॊविन्द शिवेनाभिवदस्व माम

38

एतत सुनाभं वृष्णीनाम ऋषभेण तवया धृतम

चक्रम अप्रतिचक्रेण भुवि नान्यॊ ऽभिपद्यते

39

एतावद उक्त्वा दरौणिर मां युग्मम अश्वान धनानि च

आदायॊपययौ बालॊ रत्नानि विविधानि च

40

स संरम्भी दुरात्मा च चपलः करूर एव च

वेद चास्त्रं बरह्मशिरस तस्माद रक्ष्यॊ वृकॊदरः

1

[v]

tasmin prayāte durdharṣe yadūnām ṛṣabhas tataḥ

abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram

2

eṣa pāṇḍava te bhrātā putraśokam apārayan

jighāṃsur drauṇim ākrande yāti bhārata bhārata

3

bhīmaḥ priyas te sarvebhyo bhrātṛbhyo bharatarṣabha

taṃ kṛcchragatam adya tvaṃ kasmān nābhyavapadyase

4

yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ

astraṃ brahmaśiro nāma dahed yat pṛthivīm api

5

tan mahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām

pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam

6

tat putro 'syaivam evainam anvayācad amarṣaṇaḥ

tataḥ provāca putrāya nātihṛṣṭamanā iva

7

viditaṃ cāpalaṃ hy āsīd ātmajasya mahātmanaḥ

sarvadharmavid ācāryo nānviṣat satataṃ sutam

8

paramāpad gatenāpi na sma tāta tvayā raṇe

idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣata

9

ity uktavān guruḥ putraṃ droṇaḥ paścād athoktavān

na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha

10

sa tad ājñāya duṣṭātmā pitur vacanam apriyam

nirāśaḥ sarvakalyāṇaiḥ śocan paryapatan mahīm

11

tatas tadā kuruśreṣṭha vanasthe tvayi bhārata

avasad dvārakām etya vṛṣṇibhiḥ paramārcita

12

sa kadā cit samudrānte vasan drāravatīm anu

eka ekaṃ samāgamya mām uvāca hasann iva

13

yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ

agasyād bhāratācāryaḥ pratyapadyata me pitā

14

astraṃ brahmaśiro nāma devagandharvapūjitam

tad adya mayi dāśārha yathā pitari me tathā

15

asmattas tad upādāya vidyam astraṃ yadūttama

mamāpy astraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe

16

sa rājan prīyamāṇena mayāpy uktaḥ kṛtāñjaliḥ

yācamānaḥ prayatnena matto 'straṃ bharatarṣabha

17

devadānavagandharvamanuṣyapatagoragāḥ

na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ

18

idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā

yad yad icchasi ced astraṃ mattas tat tad dadāni te

19

yac chaknoṣi samudyantuṃ prayoktum api vā raṇe

tadgṛhāṇa vināstreṇa yan me dātum abhīpsasi

20

sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam

vavre cakraṃ mahābāho spardhamāno mayā saha

21

gṛhāṇa cakram ity ukto mayā tu tadanantaram

jagrāhopetya sahasā cakraṃ savyena pāṇinā

na caitad aśakat sthānāt saṃcālayitum acyuta

22

atha tad dakṣiṇenāpi grahītum upacakrame

sarvayatnena tenāpi gṛhṇann etad akalpayat

23

tataḥ sarvabalenāpi yac caitan na śaśāka saḥ

uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ

kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata

24

nivṛttam atha taṃ tasmād abhiprāyād vicetasam

aham āmantrya susnigdham aśvatthāmānam abruvam

25

yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ

gāṇḍīvadhanvā śvetāśvaḥ kapipravara ketana

26

yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim

dvaṃdva yuddhe parājiṣṇus toṣayām āsa śaṃkaram

27

yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi

nādeyaṃ yasya me kiṃ cid api dārāḥ sutās tathā

28

tenāpi suhṛdā brahman pārthenākliṣṭa karmaṇā

noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase

29

brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśa vārṣikam

himavatpārśvam abhyetya yo mayā tapasārcita

30

samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata

sanatkumāras tejasvī pradyumno nāma me suta

31

tenāpy etan mahad divyaṃ cakram apratimaṃ mama

na prārthitam abhūn mūḍha yad idaṃ prārthitaṃ tvayā

32

rāmeṇātibalenaitan noktapūrvaṃ kadā cana

na gadena na sāmbena yad idaṃ prārthitaṃ tvayā

33

dvārakāvāsibhiś cānyair vṛṣṇyandhakamahārathaiḥ

noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā

34

bhāratācārya putraḥ san mānitaḥ sarvayādavaiḥ

cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase

35

evam ukto mayā drauṇir mām idaṃ pratyuvāca ha

prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayety uta

36

tatas te prārthitaṃ cakraṃ devadānava pūjitam

ajeyaḥ syām iti vibho satyam etad bravīmi te

37

tvatto 'yaṃ durlabhaṃ kāmam anavāpyaiva keśava

pratiyāsyāmi govinda śivenābhivadasva mām

38

etat sunābhaṃ vṛṣṇnām ṛṣabheṇa tvayā dhṛtam

cakram apraticakreṇa bhuvi nānyo 'bhipadyate

39

etāvad uktvā drauṇir māṃ yugmam aśvān dhanāni ca

ādāyopayayau bālo ratnāni vividhāni ca

40

sa saṃrambhī durātmā ca capalaḥ krūra eva ca

veda cāstraṃ brahmaśiras tasmād rakṣyo vṛkodaraḥ
psalms of bible| psalms of bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 12