Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 18

Book 10. Chapter 18

The Mahabharata In Sanskrit


Book 10

Chapter 18

1

[वासुदेव]

ततॊ देवयुगे ऽतीते देवा वै समकल्पयन

यज्ञं वेद परमाणेन विधिवद यष्टुम ईप्सवः

2

कल्पयाम आसुर अव्यग्रा देशान यज्ञॊचितांस ततः

भागार्हा देवताश चैव यज्ञियं दरव्यम एव च

3

ता वै रुद्रम अजानन्त्यॊ याथा तथ्येन देवताः

नाकल्पयन्त देवस्य सथाणॊर भागं नराधिप

4

सॊ ऽकल्प्यमाने भागे तु कृत्ति वासा मखे ऽमरैः

तरसा भागम अन्विच्छन धनुर आदौ ससर्ज ह

5

लॊकयज्ञः करिया यज्ञॊ गृहयज्ञः सनातनः

पञ्च भूतमयॊ यज्ञॊ नृयज्ञश चैव पञ्चमः

6

लॊकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः

धनुः सृष्टम अभूत तस्य पञ्च किष्कु परमाणतः

7

वषट्कारॊ ऽभवज जया तु धनुषस तस्य भारत

यज्ञाङ्गानि च चत्वारि तस्य संहनने ऽभवन

8

ततः करुद्धॊ महादेवस तद उपादाय कार्मुकम

आजगामाथ तत्रैव यत्र देवाः समीजिरे

9

तम आत्तकार्मुकं दृष्ट्वा बरह्मचारिणम अव्ययम

विव्यथे पृथिवी देवी पर्वताश च चकम्पिरे

10

न ववौ पवनश चैव नाग्निर जज्वाल चैधितः

वयभ्रमच चापि संविग्नं दिवि नक्षत्रमण्डलम

11

न बभौ भास्करश चापि सॊमः शरीमुक्तमण्डलः

तिमिरेणाकुलं सर्वम आकाशं चाभवद वृतम

12

अभिभूतास ततॊ देवा विषयान न परजज्ञिरे

न परत्यभाच च यज्ञस तान वेदा बभ्रंशिरे तदा

13

ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा

अपक्रान्तस ततॊ यज्ञॊ मृगॊ भूत्वा सपावकः

14

स तु तेनैव रूपेण दिवं पराप्य वयरॊचत

अन्वीयमानॊ रुद्रेण युधिष्ठिर नभस्तले

15

अपक्रान्ते ततॊ यज्ञे संज्ञा न परत्यभात सुरान

नष्टसंज्ञेषु देवेषु न परज्ञायत किं चन

16

तर्यम्बकः सवितुर बाहू भगस्य नयने तथा

पूष्णश च दशनान करुद्धॊ धनुष्कॊट्या वयशातयत

17

पराद्रवन्त ततॊ देवा यज्ञाङ्गानि च सर्वशः

के चित तत्रैव घूर्णन्तॊ गतासव इवाभवन

18

स तु विद्राव्य तत सर्वं शितिकण्ठॊ ऽवहस्य च

अवष्टभ्य धनुष्कॊटिं रुरॊध विबुधांस ततः

19

ततॊ वाग अमरैर उक्ता जयां तस्य धनुषॊ ऽचछिनत

अथ तत सहसा राजंश छिन्नज्यं विस्फुरद धनुः

20

ततॊ विधनुषं देवा देव शरेष्ठम उपागमन

शरणं सहयज्ञेन परसादं चाकरॊत परभुः

21

ततः परसन्नॊ भगवान परास्यत कॊपं जलाशये

स जलं पावकॊ भूत्वा शॊषयत्य अनिशं परभॊ

22

भगस्य नयने चैव बाहू च सवितुस तथा

परादात पूष्णश च दशनान पुनर यज्ञं च पाण्डव

23

ततः सर्वम इदं सवस्थं बभूव पुनर एव ह

सर्वाणि च हवींष्य अस्य देवा भागम अकल्पयन

24

तस्मिन करुद्धे ऽभवत सर्वम अस्वस्थं भुवनं विभॊ

परसन्ने च पुनः सवस्थं स परसन्नॊ ऽसय वीर्यवान

25

ततस ते निहताः सर्वे तव पुत्रा महारथाः

अन्ये च बहवः शूराः पाञ्चालाश च सहानुगाः

26

न तन मनसि कर्तव्यं न हि तद दरौणिना कृतम

महादेव परसादः स कुरु कार्यम अनन्तरम

1

[vāsudeva]

tato devayuge 'tīte devā vai samakalpayan

yajñaṃ veda pramāṇena vidhivad yaṣṭum īpsava

2

kalpayām āsur avyagrā deśān yajñocitāṃs tataḥ

bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca

3

tā vai rudram ajānantyo yāthā tathyena devatāḥ

nākalpayanta devasya sthāṇor bhāgaṃ narādhipa

4

so 'kalpyamāne bhāge tu kṛtti vāsā makhe 'maraiḥ

tarasā bhāgam anvicchan dhanur ādau sasarja ha

5

lokayajñaḥ kriyā yajño gṛhayajñaḥ sanātanaḥ

pañca bhūtamayo yajño nṛyajñaś caiva pañcama

6

lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ

dhanuḥ sṛṣṭam abhūt tasya pañca kiṣku pramāṇata

7

vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata

yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan

8

tataḥ kruddho mahādevas tad upādāya kārmukam

ājagāmātha tatraiva yatra devāḥ samījire

9

tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam

vivyathe pṛthivī devī parvatāś ca cakampire

10

na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ

vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam

11

na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ

timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam

12

abhibhūtās tato devā viṣayān na prajajñire

na pratyabhāc ca yajñas tān vedā babhraṃśire tadā

13

tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā

apakrāntas tato yajño mṛgo bhūtvā sapāvaka

14

sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata

anvīyamāno rudreṇa yudhiṣṭhira nabhastale

15

apakrānte tato yajñe saṃjñā na pratyabhāt surān

naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃ cana

16

tryambakaḥ savitur bāhū bhagasya nayane tathā

pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat

17

prādravanta tato devā yajñāṅgāni ca sarvaśaḥ

ke cit tatraiva ghūrṇanto gatāsava ivābhavan

18

sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca

avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tata

19

tato vāg amarair uktā jyāṃ tasya dhanuṣo 'cchinat

atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanu

20

tato vidhanuṣaṃ devā deva śreṣṭham upāgaman

śaraṇaṃ sahayajñena prasādaṃ cākarot prabhu

21

tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye

sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho

22

bhagasya nayane caiva bāhū ca savitus tathā

prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava

23

tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha

sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan

24

tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho

prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān

25

tatas te nihatāḥ sarve tava putrā mahārathāḥ

anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ

26

na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam

mahādeva prasādaḥ sa kuru kāryam anantaram
genesis chapter 34| genesis chapter 34
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 18