Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 3

Book 10. Chapter 3

The Mahabharata In Sanskrit


Book 10

Chapter 3

1

[स]

कृपस्य वचनं शरुत्वा धर्मार्थसहितं शुभम

अश्वत्थामा महाराज दुःखशॊकसमन्वितः

2

दह्यमानस तु शॊकेन परदीप्तेनाग्निना यथा

करूरं मनस ततः कृत्वा ताव उभौ परत्यभाषत

3

पुरुषे पुरुषे बुद्धिः सा सा भवति शॊभना

तुष्यन्ति च पृथक सर्वे परज्ञया ते सवया सवया

4

सर्वॊ हि मन्यते लॊक आत्मानं बुद्धिमत्तरम

सर्वस्यात्मा बहुमतः सर्वात्मानं परशंसति

5

सर्वस्य हि सवका परज्ञा साधुवादे परतिष्ठिता

परबुद्धिं च निन्दन्ति सवां परशंसन्ति चासकृत

6

कारणान्तर यॊगेन यॊगे येषां समा मतिः

ते ऽनयॊन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत

7

तस्यैव तु मनुष्यस्य सा सा बुद्धिस तदा तदा

कालयॊगविपर्यासं पराप्यान्यॊन्यं विपद्यते

8

अचिन्त्यत्वाद धि चित्तानां मनुष्याणां विशेषतः

चित्तवैकल्यम आसाद्य सा सा बुद्धिः परजायते

9

यथा हि वैद्यः कुशलॊ जञात्वा वयाधिं यथाविधि

भेषजं कुरुते यॊगात परशमार्थम इहाभिभॊ

10

एवं कार्यस्य यॊगार्थं बुद्धिं कुर्वन्ति मानवाः

परज्ञया हि सवया युक्तास तां च निन्दति मानवाः

11

अन्यया यौवने मर्त्यॊ बुद्ध्या भवति मॊहितः

मध्ये ऽनयया जरायां तु सॊ ऽनयां रॊचयते मतिम

12

वयसनं वा पुनर घॊरं समृद्धिं वापि तादृशीम

अवाप्य पुरुषॊ भॊज कुरुते बुद्धिवैकृतम

13

एकस्मिन्न एव पुरुषे सा सा बुद्धिस तदा तदा

भवत्य अनित्य परज्ञत्वात सा तस्यैव न रॊचते

14

निश्चित्य तु यथा परज्ञं यां मतिं साधु पश्यति

तस्यां परकुरुते भावं सा तस्यॊद्यॊग कारिका

15

सर्वॊ हि पुरुषॊ भॊज साध्व एतद इति निश्चितः

कर्तुम आरभते परीतॊ मरणादिषु कर्मसु

16

सर्वे हि युक्तिं विज्ञाय परज्ञां चापि सवकां नराः

चेष्टन्ते विविधाश चेष्टा हितम इत्य एव जानते

17

उपजाता वयसनजा येयम अद्य मतिर मम

युवयॊस तां परवक्ष्यामि मम शॊकविनाशिनीम

18

परजापतिः परजाः सृष्ट्वा कर्म तासु विधाय च

वर्णे वर्णे समाद्धत्त एकैकं गुणवत्तरम

19

बराह्मणे दमम अव्यग्रं कषत्रिये तेज उत्तमम

दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम

20

अदान्तॊ बराह्मणॊ ऽसाधुर निस्तेजाः कषत्रियॊ ऽधमः

अदक्षॊ निन्द्यते वैश्यः शूद्रश च परतिकूलवान

21

सॊ ऽसमि जातः कुले शरेष्ठे बराह्मणानां सुपूजिते

मन्दभाग्यतयास्म्य एतं कषत्रधर्मम अनु षठितः

22

कषत्रधर्मं विदित्वाहं यदि बराह्मण्य असंश्रितम

परकुर्यां सुमहत कर्म न मे तत साधु संमतम

23

धारयित्वा धनुर विद्यं दिव्यान्य अस्त्राणि चाहवे

पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि

24

सॊ ऽहम अद्य यथाकामं कषत्रधर्मम उपास्य तम

गन्तास्मि पदवीं राज्ञः पितुश चापि महाद्युतेः

25

अद्य सवप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः

विमुक्तयुग्य कवचा हर्षेण च समन्विताः

वयं जिता मताश चैषां शरान्ता वयायम अनेन च

26

तेषां निशि परसुप्तानां सवस्थानां शिबिरे सवके

अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम

27

तान अवस्कन्द्य शिबिरे परेतभूतान विचेतसः

सूदयिष्यामि विक्रम्य मघवान इव दानवान

28

अद्य तान सहितान सर्वान धृष्टद्युम्नपुरॊगमान

सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः

निहत्य चैव पाञ्चालाञ शान्तिं लब्धास्मि सत्तम

29

पाञ्चालेषु चरिष्यामि सूदयन्न अद्य संयुगे

पिनाक पाणिः संक्रुद्धः सवयं रुद्रः पशुष्व इव

30

अद्याहं सर्वपाञ्चालान निहत्य च निकृत्य च

अर्दयिष्यामि संक्रुद्धॊ रणे पाण्डुसुतांस तथा

31

अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम

परहृत्यैकैकशस तेभ्यॊ भविष्याम्य अनृणः पितुः

32

दुर्यॊधनस्य कर्णस्य भीष्म सैन्धवयॊर अपि

गमयिष्यामि पाञ्चालान पदवीम अद्य दुर्गमाम

33

अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि

विरात्रे परमथिष्यामि पशॊर इव शिरॊ बलात

34

अद्य पाञ्चाल पाण्डूनां शयितान आत्मजान निशि

खड्गेन निशितेनाजौ परमथिष्यामि गौतम

35

अद्य पाञ्चाल सेनां तां निहत्य निशि सौप्तिके

कृतकृत्यः सुखी चैव भविष्यामि महामते

1

[s]

kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham

aśvatthāmā mahārāja duḥkhaśokasamanvita

2

dahyamānas tu śokena pradīptenāgninā yathā

krūraṃ manas tataḥ kṛtvā tāv ubhau pratyabhāṣata

3

puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā

tuṣyanti ca pṛthak sarve prajñayā te svayā svayā

4

sarvo hi manyate loka ātmānaṃ buddhimattaram

sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati

5

sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā

parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt

6

kāraṇāntara yogena yoge yeṣāṃ samā matiḥ

te 'nyonyena ca tuṣyanti bahu manyanti cāsakṛt

7

tasyaiva tu manuṣyasya sā sā buddhis tadā tadā

kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate

8

acintyatvād dhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ

cittavaikalyam āsādya sā sā buddhiḥ prajāyate

9

yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi

bheṣajaṃ kurute yogāt praśamārtham ihābhibho

10

evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ

prajñayā hi svayā yuktās tāṃ ca nindati mānavāḥ

11

anyayā yauvane martyo buddhyā bhavati mohitaḥ

madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim

12

vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm

avāpya puruṣo bhoja kurute buddhivaikṛtam

13

ekasminn eva puruṣe sā sā buddhis tadā tadā

bhavaty anitya prajñatvāt sā tasyaiva na rocate

14

niścitya tu yathā prajñaṃ yāṃ matiṃ sādhu paśyati

tasyāṃ prakurute bhāvaṃ sā tasyodyoga kārikā

15

sarvo hi puruṣo bhoja sādhv etad iti niścitaḥ

kartum ārabhate prīto maraṇādiṣu karmasu

16

sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ

ceṣṭante vividhāś ceṣṭā hitam ity eva jānate

17

upajātā vyasanajā yeyam adya matir mama

yuvayos tāṃ pravakṣyāmi mama śokavināśinīm

18

prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca

varṇe varṇe samāddhatta ekaikaṃ guṇavattaram

19

brāhmaṇe damam avyagraṃ kṣatriye teja uttamam

dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām

20

adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ

adakṣo nindyate vaiśyaḥ śūdraś ca pratikūlavān

21

so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite

mandabhāgyatayāsmy etaṃ kṣatradharmam anu ṣṭhita

22

kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇy asaṃśritam

prakuryāṃ sumahat karma na me tat sādhu saṃmatam

23

dhārayitvā dhanur vidyaṃ divyāny astrāṇi cāhave

pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi

24

so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam

gantāsmi padavīṃ rājñaḥ pituś cāpi mahādyute

25

adya svapsyanti pāñcālā viśvastā jitakāśinaḥ

vimuktayugya kavacā harṣeṇa ca samanvitāḥ

vayaṃ jitā matāś caiṣāṃ rāntā vyāyam anena ca

26

teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake

avaskandaṃ kariṣyāmi śibirasyādya duṣkaram

27

tān avaskandya śibire pretabhūtān vicetasaḥ

sūdayiṣyāmi vikramya maghavān iva dānavān

28

adya tān sahitān sarvān dhṛṣṭadyumnapurogamān

sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ

nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama

29

pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge

pināka pāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣv iva

30

adyāhaṃ sarvapāñcālān nihatya ca nikṛtya ca

ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃs tathā

31

adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm

prahṛtyaikaikaśas tebhyo bhaviṣyāmy anṛṇaḥ pitu

32

duryodhanasya karṇasya bhīṣma saindhavayor api

gamayiṣyāmi pāñcālān padavīm adya durgamām

33

adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi

virātre pramathiṣyāmi paśor iva śiro balāt

34

adya pāñcāla pāṇḍūnāṃ śayitān ātmajān niśi

khaḍgena niśitenājau pramathiṣyāmi gautama

35

adya pāñcāla senāṃ tāṃ nihatya niśi sauptike

kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate
archetypes casebound introduction philosophy wisdom| introduction to greek philosophy
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 10. Chapter 3