Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 11

Book 11. Chapter 11

The Mahabharata In Sanskrit


Book 11

Chapter 11

1

[व]

हतेषु सर्वसैन्येषु धर्मराजॊ युधिष्ठिरः

शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात

2

सॊ ऽभययात पुत्रशॊकार्तः पुत्रशॊकपरिप्लुतम

शॊचमानॊ महाराज भरातृभिः सहितस तदा

3

अन्वीयमानॊ वीरेण दाशार्हेण महात्मना

युयुधानेन च तथा तथैव च युयुत्सुना

4

तम अन्वगात सुदुःखार्ता दरौपदी शॊककर्शिता

सह पाञ्चाल यॊषिद्भिर यास तत्रासन समागताः

5

स गङ्गाम अनु वृन्दानि सत्रीणां भरतसत्तम

कुररीणाम इवार्तानां करॊशन्तीनां ददर्श ह

6

ताभिः परिवृतॊ राजा रुदतीभिः सहस्रशः

ऊर्ध्वबाहुभिर आर्ताभिर बरुवतीभिः परियाप्रिये

7

कव नु धर्मज्ञता राज्ञः कव नु साद्य नृशंसता

यदावधीत पितॄन भरातॄन गुरून पुत्रान सखीन अपि

8

घातयित्वा कथं दरॊणं भीष्मं चापि पितामहम

मनस ते ऽभून महाबाहॊ हत्वा चापि जयद्रथम

9

किं नु राज्येन ते कार्यं पितॄन भरातॄन अपश्यतः

अभिमन्युं च दुर्धर्षं दरौपदेयांश च भारत

10

अतीत्य ता महाबाहुः करॊशन्तीः कुररीर इव

ववन्दे पितरं जयेष्ठं धर्मराजॊ युधिष्ठिरः

11

ततॊ ऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः

नयवेदयन्त नामानि पाण्डवास ते ऽपि सर्वशः

12

तम आत्मजान्त करणं पिता पुत्रवधार्दितः

अप्रीयमाणः शॊकार्तः पाण्डवं परिषस्वजे

13

धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत

दुष्टात्मा भीमम अन्वैच्छद दिधक्षुर इव पावकः

14

स कॊपपावकस तस्य शॊकवायुसमीरितः

भीमसेन मयं दावं दिधक्षुर इव दृश्यते

15

तस्य संकल्पम आज्ञाय भीमं परत्यशुभं हरिः

भीमम आक्षिप्य पाणिभ्यां परददौ भीमम आयसम

16

पराग एव तु महाबुद्धिर बुद्ध्वा तस्येङ्गिरं हरिः

संविधानं महाप्राज्ञस तत्र चक्रे जनार्दनः

17

तं तु गृह्यैव पाणिभ्यां भीमसेनम अयस्मयम

बभञ्ज बलवान राजा मन्यमानॊ वृकॊदरम

18

नागायुत बलप्राणः स राजा भीमम आयसम

भङ्क्त्वा विमथितॊरस्कः सुस्राव रुधिरं मुखात

19

ततः पपात मेदिन्यां तथैव रुधिरॊक्षितः

परपुष्पिताग्र शिखरः पारिजात इव दरुमः

20

पर्यगृह्णत तं विद्वान सूतॊ गावल्गणिस तदा

मैवम इत्य अब्रवीच चैनं शमयन सान्त्वयन्न इव

21

स तु कॊपं समुत्सृज्य गतमन्युर महामनाः

हाहा भीमेति चुक्रॊश भूयः शॊकसमन्वितः

22

तं विदित्वा गतक्रॊधं भीमसेनवधार्दितम

वासुदेवॊ वरः पुंसाम इदं वचनम अब्रवीत

23

मा शुचॊ धृतराष्ट्र तवं नैष भीमस तवया हतः

आयसी परतिमा हय एषा तवया राजन निपातिता

24

तवां करॊधवशम आपन्नं विदित्वा भरतर्षभ

मयापकृष्टः कौन्तेयॊ मृत्यॊर दंष्ट्रान्तरं गतः

25

न हि ते राजशार्दूल बले तुल्यॊ ऽसति कश चन

कः सहेत महाबाहॊ बाह्वॊर निग्रहणं नरः

26

यथान्तकम अनुप्राप्य जीवन कश चिन न मुच्यते

एवं बाह्वन्तरं पराप्य तव जीवेन न कश चन

27

तस्मात पुत्रेण या सा ते परतिमा कारितायसी

भीमस्य सेयं कौरव्य तवैवॊपहृता मया

28

पुत्रशॊकाभिसंतापाद धर्माद अपहृतं मनः

तव राजेन्द्र तेन तवं भीमसेनं जिघांससि

29

न च ते तत्क्षमं राजन हन्यास तवं यद वृकॊदरम

न हि पुत्रा महाराज जीवेयुस ते कथं चन

30

तस्माद यत्कृतम अस्माभिर मन्यमानैः कषमं परति

अनुमन्यस्व तत सर्वं मा च शॊके मनः कृथाः

1

[v]

hateṣu sarvasainyeṣu dharmarājo yudhiṣṭhiraḥ

śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt

2

so 'bhyayāt putraśokārtaḥ putraśokapariplutam

śocamāno mahārāja bhrātṛbhiḥ sahitas tadā

3

anvīyamāno vīreṇa dāśārheṇa mahātmanā

yuyudhānena ca tathā tathaiva ca yuyutsunā

4

tam anvagāt suduḥkhārtā draupadī śokakarśitā

saha pāñcāla yoṣidbhir yās tatrāsan samāgatāḥ

5

sa gaṅgām anu vṛndāni strīṇāṃ bharatasattama

kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha

6

tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ

ūrdhvabāhubhir ārtābhir bruvatībhiḥ priyāpriye

7

kva nu dharmajñatā rājñaḥ kva nu sādya nṛśaṃsatā

yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api

8

ghātayitvā kathaṃ droṇaṃ bhīṣmaṃ cāpi pitāmaham

manas te 'bhūn mahābāho hatvā cāpi jayadratham

9

kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ

abhimanyuṃ ca durdharṣaṃ draupadeyāṃś ca bhārata

10

atītya tā mahābāhuḥ krośantīḥ kurarīr iva

vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhira

11

tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ

nyavedayanta nāmāni pāṇḍavās te 'pi sarvaśa

12

tam ātmajānta karaṇaṃ pitā putravadhārditaḥ

aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje

13

dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata

duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvaka

14

sa kopapāvakas tasya śokavāyusamīritaḥ

bhīmasena mayaṃ dāvaṃ didhakṣur iva dṛśyate

15

tasya saṃkalpam ājñāya bhīmaṃ pratyaśubhaṃ hariḥ

bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam

16

prāg eva tu mahābuddhir buddhvā tasyeṅgiraṃ hariḥ

saṃvidhānaṃ mahāprājñas tatra cakre janārdana

17

taṃ tu gṛhyaiva pāṇibhyāṃ bhīmasenam ayasmayam

babhañja balavān rājā manyamāno vṛkodaram

18

nāgāyuta balaprāṇaḥ sa rājā bhīmam āyasam

bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt

19

tataḥ papāta medinyāṃ tathaiva rudhirokṣitaḥ

prapuṣpitāgra śikharaḥ pārijāta iva druma

20

paryagṛhṇata taṃ vidvān sūto gāvalgaṇis tadā

maivam ity abravīc cainaṃ śamayan sāntvayann iva

21

sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ

hāhā bhīmeti cukrośa bhūyaḥ śokasamanvita

22

taṃ viditvā gatakrodhaṃ bhīmasenavadhārditam

vāsudevo varaḥ puṃsām idaṃ vacanam abravīt

23

mā śuco dhṛtarāṣṭra tvaṃ naiṣa bhīmas tvayā hataḥ

āyasī pratimā hy eṣā tvayā rājan nipātitā

24

tvāṃ krodhavaśam āpannaṃ viditvā bharatarṣabha

mayāpakṛṣṭaḥ kaunteyo mṛtyor daṃṣṭrāntaraṃ gata

25

na hi te rājaśārdūla bale tulyo 'sti kaś cana

kaḥ saheta mahābāho bāhvor nigrahaṇaṃ nara

26

yathāntakam anuprāpya jīvan kaś cin na mucyate

evaṃ bāhvantaraṃ prāpya tava jīven na kaś cana

27

tasmāt putreṇa yā sā te pratimā kāritāyasī

bhīmasya seyaṃ kauravya tavaivopahṛtā mayā

28

putraśokābhisaṃtāpād dharmād apahṛtaṃ manaḥ

tava rājendra tena tvaṃ bhīmasenaṃ jighāṃsasi

29

na ca te tatkṣamaṃ rājan hanyās tvaṃ yad vṛkodaram

na hi putrā mahārāja jīveyus te kathaṃ cana

30

tasmād yatkṛtam asmābhir manyamānaiḥ kṣamaṃ prati

anumanyasva tat sarvaṃ mā ca śoke manaḥ kṛthāḥ
immortal secret sister taoist teachings woman| authentic immortal java magus taoist teaching
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 11