Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 12

Book 11. Chapter 12

The Mahabharata In Sanskrit


Book 11

Chapter 12

1

[व]

तत एनम उपातिष्ठञ शौचार्थं परिचारकाः

कृतशौचं पुनश चैनं परॊवाच मधुसूदनः

2

राजन्न अधीता वेदास ते शास्त्राणि विविधानि च

शरुतानि च पुराणानि राजधर्माश च केवलाः

3

एवं विद्वान महाप्राज्ञ नाकार्षीर वचनं तदा

पाण्डवान अधिकाञ जानबले शौर्ये च कौरव

4

राजा हि यः सथिरप्रज्ञः सवयं दॊषान अवेक्षते

देशकालविभागं च परं शरेयः स विन्दति

5

उच्यमानं च यः शरेयॊ गृह्णीते नॊ हिताहिते

आपदं समनुप्राप्य स शॊचत्य अनये सथितः

6

ततॊ ऽनयवृत्तम आत्मानं समवेक्षस्व भारत

राजंस तवं हय अविधेयात्मा दुर्यॊधन वशे सथितः

7

आत्मापराधाद आयस्तस तत किं भीमं जिघांससि

तस्मात संयच्छ कॊपं तवं सवम अनुस्मृत्य दुष्कृतम

8

यस तु तां सपर्धया कषुद्रः पाञ्चालीम आनयत सभाम

स हतॊ भीमसेनेन वैरं परतिचिकीर्षता

9

आत्मनॊ ऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः

यद अनागसि पाण्डूनां परित्यागः परंतप

10

एवम उक्तः स कृष्णेन सर्वं सत्यं जनाधिप

उवाच देवकीपुत्रं धृतराष्ट्रॊ महीपतिः

11

एवम एतन महाबाहॊ यथा वदसि माधव

पुत्रस्नेहस तु धर्मात्मन धैर्यान मां समचालयत

12

दिष्ट्या तु पुरुषव्याघ्रॊ बलवान सत्यविक्रमः

तवद गुप्तॊ नागमत कृष्ण भीमॊ बाह्वन्तरं मम

13

इदानीं तव अहम एकाग्रॊ गतमन्युर गतज्वरः

मध्यमं पाण्डवं वीरं सप्रष्टुम इच्छामि केशव

14

हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च

पाण्डुपुत्रेषु मे शर्म परीतिश चाप्य अवतिष्ठते

15

ततः स भीमं च धनंजयं च; माद्र्याश च पुत्रौ पुरुषप्रवीरौ

पस्पर्श गात्रैः पररुदन सुगात्रान; आश्वास्य कल्याणम उवाच चैनान

1

[v]

tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ

kṛtaśaucaṃ punaś cainaṃ provāca madhusūdana

2

rājann adhītā vedās te śāstrāṇi vividhāni ca

śrutāni ca purāṇāni rājadharmāś ca kevalāḥ

3

evaṃ vidvān mahāprājña nākārṣīr vacanaṃ tadā

pāṇḍavān adhikāñ jānabale śaurye ca kaurava

4

rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣān avekṣate

deśakālavibhāgaṃ ca paraṃ śreyaḥ sa vindati

5

ucyamānaṃ ca yaḥ śreyo gṛhṇīte no hitāhite

āpadaṃ samanuprāpya sa śocaty anaye sthita

6

tato 'nyavṛttam ātmānaṃ samavekṣasva bhārata

rājaṃs tvaṃ hy avidheyātmā duryodhana vaśe sthita

7

tmāparādhād āyastas tat kiṃ bhīmaṃ jighāṃsasi

tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam

8

yas tu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām

sa hato bhīmasenena vairaṃ praticikīrṣatā

9

tmano 'tikramaṃ paśya putrasya ca durātmanaḥ

yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa

10

evam uktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa

uvāca devakīputraṃ dhṛtarāṣṭro mahīpati

11

evam etan mahābāho yathā vadasi mādhava

putrasnehas tu dharmātman dhairyān māṃ samacālayat

12

diṣṭyā tu puruṣavyāghro balavān satyavikramaḥ

tvad gupto nāgamat kṛṣṇa bhīmo bāhvantaraṃ mama

13

idānīṃ tv aham ekāgro gatamanyur gatajvaraḥ

madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava

14

hateṣu pārthivendreṣu putreṣu nihateṣu ca

pāṇḍuputreṣu me śarma prītiś cāpy avatiṣṭhate

15

tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca; mādryāś ca putrau puruṣapravīrau

pasparśa gātraiḥ prarudan sugātrān; āśvāsya kalyāṇam uvāca cainān
earth's formation| how hot is the earth's interior
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 12