Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 14

Book 11. Chapter 14

The Mahabharata In Sanskrit


Book 11

Chapter 14

1

[व]

तच छरुत्वा वचनं तस्या भीमसेनॊ ऽथ भीतवत

गान्धारीं परत्युवाचेदं वचः सानुनयं तदा

2

अधर्मॊ यदि वा धर्मस तरासात तत्र मया कृतः

आत्मानं तरातुकामेन तन मे तवं कषन्तुम अर्हसि

3

न हि युद्धेन पुत्रस ते धर्मेण स महाबलः

शक्यः केन चिद उद्यन्तुम अतॊ विषमम आचरम

4

सैन्यस्यैकॊ ऽवशिष्टॊ ऽयं गदायुद्धे च वीर्यवान

मां हत्वा न हरेद राज्यम इति चैतत कृतं मया

5

राजपुत्रीं च पाञ्चालीम एकवस्त्रां रजस्वलाम

भवत्या विदितं सर्वम उक्तवान यत सुतस तव

6

सुयॊधनम असंगृह्य न शक्या भूः स सारगा

केवला भॊक्तुम अस्माभिर अतश चैतत कृतं मया

7

तच चाप्य अप्रियम अस्माकं पुत्रस ते समुपाचरत

दरौपद्या यत सभामध्ये सव्यम ऊरुम अदर्शयत

8

तत्रैव वध्यः सॊ ऽसमाकं दुराचारॊ ऽमब ते सुतः

धर्मराजाज्ञया चैव सथिताः सम समये तदा

9

वैरम उद्धुक्षितं राज्ञि पुत्रेण तव तन महत

कलेशिताश च वने नित्यं तत एतत कृतं मया

10

वैरस्यास्य गतः पारं हत्वा दुर्यॊधनं रणे

राज्यं युधिष्ठिरः पराप्तॊ वयं च गतमन्यवः

11

[गान्धारी]

न तस्यैष वधस तात यत परशंससि मे सुतम

कृतवांश चापि तत सर्वं यद इदं भाषसे मयि

12

हताश्वे नकुले यत तद वृषसेनेन भारत

अपिबः शॊणितं संख्ये दुःशासन शरीरजम

13

सद्भिर विगर्हितं घॊरम अनार्य जनसेवितम

करूरं कर्माकरॊः कस्मात तद अयुक्तं वृकॊदर

14

[भीम]

अन्यस्यापि न पातव्यं रुधिरं किं पुनः सवकम

यथैवात्मा तथा भराता विशेषॊ नास्ति कश चन

15

रुधिरं न वयतिक्रामद दन्तौष्ठं मे ऽमब मा शुचः

वैवस्वतस तु तद वेद हस्तौ मे रुधिरॊक्षितौ

16

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे

भरातॄणां संप्रहृष्टानां तरासः संजनितॊ मया

17

केशपक्षपरामर्शे दरौपद्या दयूतकारिते

करॊधाद यद अब्रुवं चाहं तच च मे हृदि वर्तते

18

कषत्रधर्माच चयुतॊ राज्ञि भवेयं शास्वतीः समाः

परतिज्ञां ताम अनिस्तीर्य ततस तत कृतवान अहम

19

न माम अर्हसि गान्धारि दॊषेण परिशङ्कितुम

अनिगृह्य पुरा पुत्रान अस्मास्व अनपकारिषु

20

[ग]

वृद्धस्यास्य शतं पुत्रान निघ्नंस तवम अपराजितः

कस्मान न शेषयः कं चिद येनाल्पम अपराधितम

21

संतानम आवयॊस तात वृद्धयॊर हृतराज्ययॊः

अक्थम अन्धद्वयस्यास्य यष्टिर एका न वर्जिता

22

शेषे हय अवस्थिते तात पुत्राणाम अन्तके तवयि

न मे दुःखं भवेद एतद यदि तवं धर्मम आचरः

1

[v]

tac chrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat

gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā

2

adharmo yadi vā dharmas trāsāt tatra mayā kṛtaḥ

ātmānaṃ trātukāmena tan me tvaṃ kṣantum arhasi

3

na hi yuddhena putras te dharmeṇa sa mahābalaḥ

śakyaḥ kena cid udyantum ato viṣamam ācaram

4

sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān

māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā

5

rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām

bhavatyā viditaṃ sarvam uktavān yat sutas tava

6

suyodhanam asaṃgṛhya na śakyā bhūḥ sa sāragā

kevalā bhoktum asmābhir ataś caitat kṛtaṃ mayā

7

tac cāpy apriyam asmākaṃ putras te samupācarat

draupadyā yat sabhāmadhye savyam ūrum adarśayat

8

tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ

dharmarājājñayā caiva sthitāḥ sma samaye tadā

9

vairam uddhukṣitaṃ rājñi putreṇa tava tan mahat

kleśitāś ca vane nityaṃ tata etat kṛtaṃ mayā

10

vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe

rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyava

11

[gāndhārī]

na tasyaiṣa vadhas tāta yat praśaṃsasi me sutam

kṛtavāṃś cāpi tat sarvaṃ yad idaṃ bhāṣase mayi

12

hatāśve nakule yat tad vṛṣasenena bhārata

apibaḥ śoṇitaṃ saṃkhye duḥśāsana śarīrajam

13

sadbhir vigarhitaṃ ghoram anārya janasevitam

krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara

14

[bhīma]

anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam

yathaivātmā tathā bhrātā viśeṣo nāsti kaś cana

15

rudhiraṃ na vyatikrāmad dantauṣṭhaṃ me 'mba mā śucaḥ

vaivasvatas tu tad veda hastau me rudhirokṣitau

16

hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge

bhrātṝṇāṃ saṃprahṛṣṭnāṃ trāsaḥ saṃjanito mayā

17

keśapakṣaparāmarśe draupadyā dyūtakārite

krodhād yad abruvaṃ cāhaṃ tac ca me hṛdi vartate

18

kṣatradharmāc cyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ

pratijñāṃ tām anistīrya tatas tat kṛtavān aham

19

na mām arhasi gāndhāri doṣeṇa pariśaṅkitum

anigṛhya purā putrān asmāsv anapakāriṣu

20

[g]

vṛddhasyāsya śataṃ putrān nighnaṃs tvam aparājitaḥ

kasmān na śeṣayaḥ kaṃ cid yenālpam aparādhitam

21

saṃtānam āvayos tāta vṛddhayor hṛtarājyayoḥ

aktham andhadvayasyāsya yaṣṭir ekā na varjitā

22

eṣe hy avasthite tāta putrāṇām antake tvayi

na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ
koran talmud| abu'l hasan ghaffari
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 14