Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 15

Book 11. Chapter 15

The Mahabharata In Sanskrit


Book 11

Chapter 15

1

[व]

एवम उक्त्वा तु गान्धारी युधिष्ठिरम अपृच्छत

कव स राजेति सक्रॊधा पुत्रपौत्र वधार्दिता

2

ताम अभ्यगच्छद राजेन्द्रॊ वेपमानः कृताञ्जलिः

युधिष्ठिर इदं चैनां मधुरं वाक्यम अब्रवीत

3

पुत्र हन्ता नृशंसॊ ऽहं तव देवि युधिष्ठिरः

शापार्हः पृथिवी नाशे हेतुभूतः शपस्व माम

4

न हि मे जीवितेनार्थॊ न राज्येन धनेन वा

तादृशान सुहृदॊ हत्वा मूढस्यास्य सुहृद दरुहः

5

तम एवं वादिनं भीतं संनिकर्ष गतं तदा

नॊवाच किं चिद गान्धारी निःश्वासपरमा भृशम

6

तस्यावनत देहस्य पादयॊर निपतिष्यतः

युधिष्ठिरस्य नृपतेर धर्मज्ञा धर्मदर्शिनी

अङ्गुल्य अग्राणि ददृशे देवी पट्टान्तरेण सा

7

ततः स कु नकी भूतॊ दर्शनीयनखॊ नृपः

तं दृष्ट्वा चार्जुनॊ ऽगच्छद वासुदेवस्य पृष्ठतः

8

एवं संचेष्टमानांस तान इतश चेतश च भारत

गान्धारी विगतक्रॊधा सान्त्वयाम आस मातृवत

9

तया ते समनुज्ञाता मातरं वीरमातरम

अभ्यगच्छन्त सहिताः पृथां पृथुल वक्षसः

10

चिरस्य दृष्ट्वा पुत्रान सा पुत्राधिभिर अभिप्लुता

बाष्पम आहारयद देवी वस्त्रेणावृत्य वै मुखम

11

ततॊ बाष्पं समुत्सृज्य सह पुत्रैस तथा पृथा

अपश्यद एताञ शस्त्रौघैर बहुधा परिविक्षतान

12

सा तान एकैकशः पुत्रान संस्पृशन्ती पुनः पुनः

अन्वशॊचन्त दुःखार्ता दरौपदीं च हतात्मजाम

रुदतीम अथ पाञ्चालीं ददर्श पतितां भुवि

13

[दर]

आर्ये पौत्राः कव ते सर्वे सौभद्र सहिता गताः

न तवां ते ऽदयाभिगच्छन्ति चिरदृष्टां तपस्विनीम

किं नु राज्येन वै कार्यं विहीनायाः सुतैर मम

14

[व]

तां समाश्वासयाम आस पृथा पृथुल लॊचना

उत्थाप्य याज्ञसेनीं तु रुदतीं शॊककर्शिताम

15

तयैव सहिता चापि पुत्रैर अनुगता पृथा

अभ्यगच्छत गान्धारीम आर्ताम आर्ततरा सवयम

16

ताम उवाचाथ गान्धारी सह वध्वा यशस्विनीम

मैवं पुत्रीति शॊकार्ता पश्य माम अपि दुःखिताम

17

मन्ये लॊकविनाशॊ ऽयं कालपर्याय चॊदितः

अवश्य भावी संप्राप्तः सवभावाल लॊमहर्षणः

18

इदं तत समनुप्राप्तं विदुरस्य वचॊ महत

असिद्धानुनये कृष्णे यद उवाच महामतिः

19

तस्मिन्न अपरिहार्ये ऽरथे वयतीते च विशेषतः

मा शुचॊ न हि शॊच्यास ते संग्रामे निधनं गताः

20

यथैव तवं तथैवाहं कॊ वा माश्वासयिष्यति

ममैव हय अपराधेन कुलम अग्र्यं विनाशितम

1

[v]

evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata

kva sa rājeti sakrodhā putrapautra vadhārditā

2

tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ

yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt

3

putra hantā nṛśaṃso 'haṃ tava devi yudhiṣṭhira

ś
pārhaḥ pṛthivī nāśe hetubhūtaḥ śapasva mām

4

na hi me jīvitenārtho na rājyena dhanena vā

tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛd druha

5

tam evaṃ vādinaṃ bhītaṃ saṃnikarṣa gataṃ tadā

novāca kiṃ cid gāndhārī niḥśvāsaparamā bhṛśam

6

tasyāvanata dehasya pādayor nipatiṣyataḥ

yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī

aṅguly agrāṇi dadṛśe devī paṭṭāntareṇa sā

7

tataḥ sa ku nakī bhūto darśanīyanakho nṛpaḥ

taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhata

8

evaṃ saṃceṣṭamānāṃs tān itaś cetaś ca bhārata

gāndhārī vigatakrodhā sāntvayām āsa mātṛvat

9

tayā te samanujñātā mātaraṃ vīramātaram

abhyagacchanta sahitāḥ pṛthāṃ pṛthula vakṣasa

10

cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā

bāṣpam āhārayad devī vastreṇāvṛtya vai mukham

11

tato bāṣpaṃ samutsṛjya saha putrais tathā pṛthā

apaśyad etāñ śastraughair bahudhā parivikṣatān

12

sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ

anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām

rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi

13

[dr]

ārye pautrāḥ kva te sarve saubhadra sahitā gatāḥ

na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm

kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama

14

[v]

tāṃ samāśvāsayām āsa pṛthā pṛthula locanā

utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām

15

tayaiva sahitā cāpi putrair anugatā pṛthā

abhyagacchata gāndhārīm ārtām ārtatarā svayam

16

tām uvācātha gāndhārī saha vadhvā yaśasvinīm

maivaṃ putrīti śokārtā paśya mām api duḥkhitām

17

manye lokavināśo 'yaṃ kālaparyāya coditaḥ

avaśya bhāvī saṃprāptaḥ svabhāvāl lomaharṣaṇa

18

idaṃ tat samanuprāptaṃ vidurasya vaco mahat

asiddhānunaye kṛṣṇe yad uvāca mahāmati

19

tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ

mā śuco na hi śocyās te saṃgrāme nidhanaṃ gatāḥ

20

yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati

mamaiva hy aparādhena kulam agryaṃ vināśitam
replacement theology dual covenant theology| reformed theology book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 15