Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 16

Book 11. Chapter 16

The Mahabharata In Sanskrit


Book 11

Chapter 16

1

[व]

एवम उक्त्वा तु गान्धारी कुरूणाम आविकर्तनम

अपश्यत तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा

2

पतिव्रता महाभागा समानव्रतचारिणी

उग्रेण तपसा युक्ता सततं सत्यवादिनी

3

वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः

दिव्यज्ञानबलॊपेता विविधं पर्यदेवयत

4

ददर्श सा बुद्धिमती दूराद अपि यथान्तिके

रणाजिरं नृवीराणाम अद्भुतं लॊमहर्षणम

5

अस्थि केशपरिस्तीर्णं शॊणितौघपरिप्लुतम

शरीरैर बहुसाहस्रैर विनिकीर्णं समन्ततः

6

गजाश्वरथयॊधानाम आवृतं रुधिराविलैः

शरीरैर बहुसाहस्रैर विनिकीर्णं समन्ततः

7

गजाश्वनरवीराणां निःसत्त्वैर अभिसंवृतम

सृगालबड काकॊल कङ्ककाकनिषेवितम

8

रक्षसां पुरुषादानां मॊदनं कुरराकुलम

अशिवाभिः शिवाभिश च नादितं गृध्रसेवितम

9

ततॊ वयासाभ्यनुज्ञातॊ धृतराष्ट्रॊ महीपतिः

पाण्डुपुत्राश च ते सर्वे युधिष्ठिरपुरॊगमाः

10

वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम

कुरु सत्रियः समासाद्य जग्मुर आयॊधनं परति

11

समासाद्य कुरुक्षेत्रं ताः सत्रियॊ निहतेश्वराः

अपश्यन्त हतांस तत्र पुत्रान भरातॄन पितॄन पतीन

12

करव्यादैर भक्ष्यमाणान वै गॊमायुबड वायसैः

भूतैः पिशाचै रक्षॊभिर विविधैश च निशाचरैः

13

रुद्राक्रीड निभं दृष्ट्वा तदा विशसनं सत्रियः

महार्हेभ्यॊ ऽथ यानेभ्यॊ विक्रॊशन्त्यॊ निपेतिरे

14

अदृष्टपूर्वं पश्यन्त्यॊ दुःखार्ता भरत सत्रियः

शरीरेष्व अस्खलन्न अन्या नयपतंश चापरा भुवि

15

शरान्तानां चाप्य अनाथानां नासीत का चन चेतना

पाञ्चाल कुर यॊषाणां कृपणं तद अभून महत

16

दुःखॊपहत चित्ताभिः समन्ताद अनुनादितम

दृष्ट्वायॊधनम अत्युग्रं धर्मज्ञा सुबलात्मजा

17

ततः सा पुण्डरीकाक्षम आमन्त्र्य पुरुषॊत्तमम

कुरूणां वैशसं दृष्ट्वा दुःखाद वचनम अब्रवीत

18

पश्यैताः पुण्डरीकाक्ष सनुषा मे निहतेश्वराः

परकीर्णकेशाः करॊशन्तीः कुररीर इव माधव

19

अमूस तव अभिसमागम्य समरन्त्यॊ भरतर्षभान

पृथग एवाभ्यधावन्त पुत्रान भरातॄन पितॄन पतीन

20

वीरसूभिर महाबाहॊ हतपुत्राभिर आवृतम

कव चिच च वीर पत्नीभिर हतवीराभिर आकुलम

21

शॊभितं पुरुषव्याघ्रैर भीष्म कर्णाभिमन्युभिः

दरॊण दरुपद शल्यैश च जवलद्भिर इव पावकैः

22

काञ्चनैः कवचैर निष्कैर मणिभिश च महात्मनाम

अङ्गदैर हस्तकेयूरैः सरग्भिश च समलंकृतम

23

वीरबाहुविसृष्टाभिः शक्तिभिः परिघैर अपि

खड्गैश च विमलैस तीक्ष्णैः स शरैश च शरासनैः

24

करव्यादसंघैर मुदितैस तिष्ठद्भिः सहितैः कव चित

कव चिद आक्रीडमानैश च शयानैर अपरैः कव चित

25

एतद एवंविधं वीर संपश्यायॊधनं विभॊ

पश्यमाना च दह्यामि शॊकेनाहं जनार्दन

26

पाञ्चालानां कुरूणां च विनाशं मधुसूदन

पञ्चानाम इव भूतानां नाहं वधम अचिन्तयम

27

तान सुपर्णाश च गृध्राश च निष्कर्षन्त्य असृग उक्षितान

निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः

28

जयद्रथस्य कर्णस्य तथैव दरॊण भीष्मयॊः

अभिमन्यॊर विनाशं च कश चिन्तयितुम अर्हति

29

अवध्यकल्पान निहतान दृष्ट्वाहं मधुसूदन

गृध्रकङ्कबड शयेनश्वसृगालादनी कृतान

30

अमर्षवशम आपन्नान दुर्यॊधन वशे सथितान

पश्येमान पुरुषव्याघ्रान संशान्तान पावकान इव

31

शयनान्यूचिताः सर्वे मृदूनि विमलानि च

विपन्नास ते ऽदय वसुधां विवृताम अधिशेरते

32

बन्दिभिः सततं काले सतुवद्भिर अभिनन्दिताः

शिवानाम अशिवा घॊराः शृण्वन्ति विविधा गिरः

33

ये पुरा शेरते वीराः शयनेषु यशस्विनः

चन्दनागुरुदिग्धाङ्गास ते ऽदय पांसुषु शेरते

34

तेषाम आभरणान्य एते गृध्रगॊमायुवायसाः

आक्षिपन्त्य अशिवा घॊरा विनदन्तः पुनः पुनः

35

चापानि विशिखान पीतान निस्त्रिंशान विमला गदा

युद्धाभिमानिनः परीता जीवन्त इव बिभ्रति

36

सुरूप वर्णा बहवः करव्यादैर अवघट्टिताः

ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः

37

अपरे पुनर आलिङ्ग्य गदाः परिघबाहवः

शेरते ऽभिमुखाः शूरा दयिता इव यॊषितः

38

बिभ्रतः कवचान्य अन्ये विमलान्य आयुधानि च

न धर्षयन्ति करव्यादा जीवन्तीति जनार्दन

39

करव्यादैः कृष्यमाणानाम अपरेषां महात्मनाम

शातकौम्भ्यः सरजश चित्रा विप्रकीर्णाः समन्ततः

40

एते गॊमायवॊ भीमा निहतानां यशस्विनाम

कण्ठान्तर गतान हारान आक्षिपन्ति सहस्रशः

41

सर्वेष्व अपररात्रेषु यान अनन्दन्त बन्दिनः

सतुतिभिश च परार्ध्याभिर उपचारैश च शिक्षिताः

42

तान इमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः

कृपणं वृष्णिशार्दूल दुःखशॊकार्दिता भृशम

43

रक्तॊत्पलवनानीव विभान्ति रुचिराणि वै

मुखानि परमस्त्रीणां परिशुष्काणि केशव

44

रुदितॊपरता हय एता धयायन्त्यः संपरिप्लुताः

कुरु सत्रियॊ ऽभिगच्छन्ति तेन तेनैव दुःखिताः

45

एतान्य आदित्यवर्णानि तपनीयनिभानि च

रॊषरॊदन ताम्राणि वक्त्राणि कुरु यॊषिताम

46

आ साम परिपूर्णार्थं निशम्य परिदेवितम

इतरेतर संक्रन्दान न विजानन्ति यॊषितः

47

एता दीर्घम इवॊच्छ्वस्य विक्रुश्य च विलप्य च

विस्पन्दमाना दुःखेन वीरा जहति जीवितम

48

बह्व्यॊ दृष्ट्वा शरीराणि करॊशन्ति विलपन्ति च

पाणिभिश चापरा घनन्ति शिरांसि मृदु पाणयः

49

शिरॊभिः पतितैर हस्तैः सर्वाङ्गैर यूथशः कृतैः

इतरेतर संपृक्तैर आकीर्णा भाति मेदिनी

50

विशिरस्कान अथॊ कायान दृष्ट्वा घॊराभिनन्दिनः

मुह्यन्त्य अनुचिता नार्यॊ विदेहानि शिरांसि च

51

शिरः कायेन संधाय परेक्षमाणा विचेतसः

अपश्यन्त्यॊ परं तत्र नेदम अस्येति दुःखिताः

52

बाहूरुचरणान अन्यान विशिखॊन्मथितान पृथक

संदधत्यॊ ऽसुखाविष्टा मूर्छन्त्य एताः पुनः पुनः

53

उत्कृत्त शिरसश चान्यान विजग्धान मृगपक्षिभिः

दृष्ट्वा काश चिन न जानन्ति भर्तॄन भरत यॊषितः

54

पाणिभिश चापरा घनन्ति शिरांसि मधुसूदन

परेक्ष्य भरातॄन पितॄन पुत्रान पतींश च निहतान परैः

55

बाहुभिश च स खड्गैश च शिरॊभिश च सकुण्डलैः

अगम्यकल्पा पृथिवी मांसशॊणितकर्दमा

56

न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्य अनिन्दिताः

भरातृभिः पितृभिः पुत्रैर उपकीर्णां वसुंधराम

57

यूथानीव किशॊरीणां सुकेशीनां जनार्दन

सनुषाणां धृतराष्ट्रस्य पश्य वृन्दान्य अनेकशः

58

अतॊ दुःखतरं कुं नु केशव परतिभाति मे

यद इमाः कुर्वते सर्वा रूपम उच्चावचं सत्रियः

59

नूनम आचरितं पापं मया पूर्वेषु जन्मसु

या पश्यामि हतान पुत्रान पौत्रान भरातॄंश च केशव

एवम आर्ता विलपती ददर्श निहतं सुतम

1

[v]

evam uktvā tu gāndhārī kurūṇām āvikartanam

apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā

2

pativratā mahābhāgā samānavratacāriṇī

ugreṇa tapasā yuktā satataṃ satyavādinī

3

varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ

divyajñānabalopetā vividhaṃ paryadevayat

4

dadarśa sā buddhimatī dūrād api yathāntike

raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam

5

asthi keśaparistīrṇaṃ śoṇitaughapariplutam

śarīrair bahusāhasrair vinikīrṇaṃ samantata

6

gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ

śarīrair bahusāhasrair vinikīrṇaṃ samantata

7

gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam

sṛgālabaḍa kākola kaṅkakākaniṣevitam

8

rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam

aśivābhiḥ śivābhiś ca nāditaṃ gṛdhrasevitam

9

tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ

pāṇḍuputrāś ca te sarve yudhiṣṭhirapurogamāḥ

10

vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam

kuru striyaḥ samāsādya jagmur āyodhanaṃ prati

11

samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ

apaśyanta hatāṃs tatra putrān bhrātṝn pitṝn patīn

12

kravyādair bhakṣyamāṇān vai gomāyubaḍa vāyasaiḥ

bhūtaiḥ piśācai rakṣobhir vividhaiś ca niśācarai

13

rudrākrīḍa nibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ

mahārhebhyo 'tha yānebhyo vikrośantyo nipetire

14

adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharata striyaḥ

śarīreṣv askhalann anyā nyapataṃś cāparā bhuvi

15

rāntānāṃ cāpy anāthānāṃ nāsīt kā cana cetanā

pāñcāla kura yoṣāṇāṃ kṛpaṇaṃ tad abhūn mahat

16

duḥkhopahata cittābhiḥ samantād anunāditam

dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā

17

tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam

kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt

18

paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ

prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava

19

amūs tv abhisamāgamya smarantyo bharatarṣabhān

pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn

20

vīrasūbhir mahābāho hataputrābhir āvṛtam

kva cic ca vīra patnībhir hatavīrābhir ākulam

21

obhitaṃ puruṣavyāghrair bhīṣma karṇābhimanyubhiḥ

droṇa drupada śalyaiś ca jvaladbhir iva pāvakai

22

kāñcanaiḥ kavacair niṣkair maṇibhiś ca mahātmanām

aṅgadair hastakeyūraiḥ sragbhiś ca samalaṃkṛtam

23

vīrabāhuvisṛṣṭbhiḥ śaktibhiḥ parighair api

khaḍgaiś ca vimalais tīkṣṇaiḥ sa śaraiś ca śarāsanai

24

kravyādasaṃghair muditais tiṣṭhadbhiḥ sahitaiḥ kva cit

kva cid ākrīḍamānaiś ca śayānair aparaiḥ kva cit

25

etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho

paśyamānā ca dahyāmi śokenāhaṃ janārdana

26

pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana

pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam

27

tān suparṇāś ca gṛdhrāś ca niṣkarṣanty asṛg ukṣitān

nigṛhya kavaceṣūgrā bhakṣayanti sahasraśa

28

jayadrathasya karṇasya tathaiva droṇa bhīṣmayoḥ

abhimanyor vināśaṃ ca kaś cintayitum arhati

29

avadhyakalpān nihatān dṛṣṭvāhaṃ madhusūdana

gṛdhrakaṅkabaḍa śyenaśvasṛgālādanī kṛtān

30

amarṣavaśam āpannān duryodhana vaśe sthitān

paśyemān puruṣavyāghrān saṃśāntān pāvakān iva

31

ayanānyūcitāḥ sarve mṛdūni vimalāni ca

vipannās te 'dya vasudhāṃ vivṛtām adhiśerate

32

bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ

ivānām aśivā ghorāḥ śṛvanti vividhā gira

33

ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ

candanāgurudigdhāṅgās te 'dya pāṃsuṣu śerate

34

teṣām ābharaṇāny ete gṛdhragomāyuvāyasāḥ

kṣipanty aśivā ghorā vinadantaḥ punaḥ puna

35

cāpāni viśikhān pītān nistriṃśān vimalā gadā

yuddhābhimāninaḥ prītā jīvanta iva bibhrati

36

surūpa varṇā bahavaḥ kravyādair avaghaṭṭitāḥ

abhapratirūpākṣāḥ erate haritasraja

37

apare punar āliṅgya gadāḥ parighabāhavaḥ

śerate 'bhimukhāḥ śūrā dayitā iva yoṣita

38

bibhrataḥ kavacāny anye vimalāny āyudhāni ca

na dharṣayanti kravyādā jīvantīti janārdana

39

kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām

śātakaumbhyaḥ srajaś citrā viprakīrṇāḥ samantata

40

ete gomāyavo bhīmā nihatānāṃ yaśasvinām

kaṇṭhāntara gatān hārān ākṣipanti sahasraśa

41

sarveṣv apararātreṣu yān anandanta bandinaḥ

stutibhiś ca parārdhyābhir upacāraiś ca śikṣitāḥ

42

tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ

kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam

43

raktotpalavanānīva vibhānti rucirāṇi vai

mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava

44

ruditoparatā hy etā dhyāyantyaḥ saṃpariplutāḥ

kuru striyo 'bhigacchanti tena tenaiva duḥkhitāḥ

45

etāny ādityavarṇāni tapanīyanibhāni ca

roṣarodana tāmrāṇi vaktrāṇi kuru yoṣitām

46

ā
sāma paripūrṇārthaṃ niśamya paridevitam

itaretara saṃkrandān na vijānanti yoṣita

47

etā dīrgham ivocchvasya vikruśya ca vilapya ca

vispandamānā duḥkhena vīrā jahati jīvitam

48

bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca

pāṇibhiś cāparā ghnanti śirāṃsi mṛdu pāṇaya

49

irobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ

itaretara saṃpṛktair ākīrṇā bhāti medinī

50

viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ

muhyanty anucitā nāryo videhāni śirāṃsi ca

51

iraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ

apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ

52

bāhūrucaraṇān anyān viśikhonmathitān pṛthak

saṃdadhatyo 'sukhāviṣṭā mūrchanty etāḥ punaḥ puna

53

utkṛtta śirasaś cānyān vijagdhān mṛgapakṣibhiḥ

dṛṣṭvā kāś cin na jānanti bhartṝn bharata yoṣita

54

pāṇibhiś cāparā ghnanti śirāṃsi madhusūdana

prekṣya bhrātṝn pitṝn putrān patīṃś ca nihatān parai

55

bāhubhiś ca sa khaḍgaiś ca śirobhiś ca sakuṇḍalaiḥ

agamyakalpā pṛthivī māṃsaśoṇitakardamā

56

na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhanty aninditāḥ

bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām

57

yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana

snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndāny anekaśa

58

ato duḥkhataraṃ kuṃ nu keśava pratibhāti me

yad imāḥ kurvate sarvā rūpam uccāvacaṃ striya

59

nūnam ācaritaṃ pāpaṃ mayā pūrveṣu janmasu

yā paśyāmi hatān putrān pautrān bhrātṝṃś ca keśava

evam ārtā vilapatī dadarśa nihataṃ sutam
elected religious responses to health issue| book ecclesiastes reflecting selected solomon study
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 16