Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 2

Book 11. Chapter 2

The Mahabharata In Sanskrit


Book 11

Chapter 2

1

[व]

ततॊ ऽमृतसमैर वाक्यैर हलादयन पुरुषर्षभम

वैचित्र वीर्यं विदुरॊ यद उवाच निबॊध तत

2

[विदुर]

उत्तिष्ठ राजन किं शेषे धारयात्मानम आत्मना

सथिरजङ्गम मर्त्यानां सर्वेषाम एष निर्णयः

3

सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः

संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम

4

यदा शूरं च भीरुं च यमः कर्षति भारत

तत किं न यॊत्स्यन्ति हि ते कषत्रियाः कषत्रियर्षभ

5

अयुध्यमानॊ मरियते युध्यमानश च जीवति

कालं पराप्य महाराज न कश चिद अतिवर्तते

6

न चाप्य एतान हतान युद्धे राजञ शॊचितुम अर्हसि

परमाणं यदि शास्त्राणि गतास ते परमां गतिम

7

सर्वे सवाध्यायवन्तॊ हि सर्वे च चरितव्रताः

सर्वे चाभिमुखाः कषीणास तत्र का परिदेवना

8

अदर्शनाद आपतिताः पुनश चादर्शनं गताः

न ते तव न तेषां तवं तत्र का परिदेवना

9

हतॊ ऽपि लभते सवर्गं हत्वा च लभते यशः

उभयं नॊ बहुगुणं नास्ति निष्फलता रणे

10

तेषां कामदुघाँल लॊकान इन्द्रः संकल्पयिष्यति

इन्द्रस्यातिथयॊ हय एते भवन्ति पुरुषर्षभ

11

न यज्ञैर दक्षिणावद्भिर न तपॊभिर न विद्यया

सवर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः

12

माता पितृसहस्राणि पुत्रदारशतानि च

संसारेष्व अनुभूतानि कस्य ते कस्य वा वयम

13

शॊकस्थान सहस्राणि भयस्थान शतानि च

दिवसे दिवसे मूढम आविशन्ति न पण्डितम

14

न कालस्य परियः कश चिन न दवेष्यः कुरुसत्तम

न मध्यस्थः कव चित कालः सर्वं कालः परकर्षति

15

अनित्यं जीवितं रूपं यौवनं दरव्यसंचयः

आरॊग्यं परिय संवासॊ गृध्येद एषु न पण्डितः

16

न जानपदिकं दुःखम एकः शॊचितुम अर्हसि

अप्य अभावेन युज्येत तच चास्य न निवर्तते

17

अशॊचन परतिकुर्वीत यदि पश्येत पराक्रमम

भैषज्यम एतद दुःखस्य यद एतन नानुचिन्तयेत

चिन्त्यमानं हि न वयेति भूयश चापि विवर्धते

18

अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च

मनुष्या मानसैर दुःखैर युज्यन्ते ये ऽलपबुद्धयः

19

नार्थॊ न धर्मॊ न सुखं यद एतद अनुशॊचसि

न च नापैति कार्यार्थात तरिवर्गाच चैव भरश्यते

20

अन्याम अन्यां धनावस्थां पराप्य वैशेषिकीं नराः

असंतुष्टाः परमुह्यन्ति संतॊषं यान्ति पण्डिताः

21

परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः

एतज जञानस्य सामर्थ्यं न बालैः समताम इयात

22

शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति

अनुधावति धावन्तं कर्म पूर्वकृतं नरम

23

यस्यां यस्याम अवस्थायां यत करॊति शुभाशुभम

तस्यां तस्याम अवस्थायां तत तत फलम उपाश्नुते

1

[v]

tato 'mṛtasamair vākyair hlādayan puruṣarṣabham

vaicitra vīryaṃ viduro yad uvāca nibodha tat

2

[vidura]

uttiṣṭha rājan kiṃ śeṣe dhārayātmānam ātmanā

sthirajaṅgama martyānāṃ sarveṣām eṣa nirṇaya

3

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ

saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam

4

yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata

tat kiṃ na yotsyanti hi te kṣatriyāḥ kṣatriyarṣabha

5

ayudhyamāno mriyate yudhyamānaś ca jīvati

kālaṃ prāpya mahārāja na kaś cid ativartate

6

na cāpy etān hatān yuddhe rājañ śocitum arhasi

pramāṇaṃ yadi śāstrāṇi gatās te paramāṃ gatim

7

sarve svādhyāyavanto hi sarve ca caritavratāḥ

sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā

8

adarśanād āpatitāḥ punaś cādarśanaṃ gatāḥ

na te tava na teṣāṃ tvaṃ tatra kā paridevanā

9

hato 'pi labhate svargaṃ hatvā ca labhate yaśaḥ

ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe

10

teṣāṃ kāmadughāṁl lokān indraḥ saṃkalpayiṣyati

indrasyātithayo hy ete bhavanti puruṣarṣabha

11

na yajñair dakṣiṇāvadbhir na tapobhir na vidyayā

svargaṃ yānti tathā martyā yathā śūrā raṇe hatāḥ

12

mātā pitṛsahasrāṇi putradāraśatāni ca

saṃsāreṣv anubhūtāni kasya te kasya vā vayam

13

okasthāna sahasrāṇi bhayasthāna śatāni ca

divase divase mūḍham āviśanti na paṇḍitam

14

na kālasya priyaḥ kaś cin na dveṣyaḥ kurusattama

na madhyasthaḥ kva cit kālaḥ sarvaṃ kālaḥ prakarṣati

15

anityaṃ jīvitaṃ rūpaṃ yauvanaṃ dravyasaṃcayaḥ

ārogyaṃ priya saṃvāso gṛdhyed eṣu na paṇḍita

16

na jānapadikaṃ duḥkham ekaḥ śocitum arhasi

apy abhāvena yujyeta tac cāsya na nivartate

17

aśocan pratikurvīta yadi paśyet parākramam

bhaiṣajyam etad duḥkhasya yad etan nānucintayet

cintyamānaṃ hi na vyeti bhūyaś cāpi vivardhate

18

aniṣṭa saṃprayogāc ca viprayogāt priyasya ca

manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhaya

19

nārtho na dharmo na sukhaṃ yad etad anuśocasi

na ca nāpaiti kāryārthāt trivargāc caiva bhraśyate

20

anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ

asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ

21

prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ

etaj jñānasya sāmarthyaṃ na bālaiḥ samatām iyāt

22

ayānaṃ cānuśayati tiṣṭhantaṃ cānutiṣṭhati

anudhāvati dhāvantaṃ karma pūrvakṛtaṃ naram

23

yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham

tasyāṃ tasyām avasthāyāṃ tat tat phalam upāśnute
panish conquest of yucatan| conquest of yucatan
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 2