Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 21

Book 11. Chapter 21

The Mahabharata In Sanskrit


Book 11

Chapter 21

1

[गान्धारी]

एष वैकर्तनः शेते महेष्वासॊ महारथः

जवलितानलवत संख्ये संशान्तः पार्थ तेजसा

2

पश्य वैकर्तनं कर्णं निहत्यातिरथान बहून

शॊणितौघपरीताङ्गं शयानं पतितं भुवि

3

अमर्षी दीर्घरॊषश च महेष्वासॊ महारथः

रणे विनिहतः शेते शूरॊ गाण्डीवधन्वना

4

यं सम पाण्डव संत्रासान मम पुत्रा महारथाः

परायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम

5

शार्दूलम इव सिंहेन समरे सव्यसाचिना

मातङ्गम इव मत्तेन मातङ्गेन निपातितम

6

समेताः पुरुषव्याघ्र निहतं शूरम आहवे

परकीर्णमूर्धजाः पत्न्यॊ रुदत्यः पर्युपासते

7

उद्विग्नः सततं यस्माद धर्मराजॊ युधिष्ठिरः

तरयॊदश समा निद्रां चिन्तयन्न नाध्यगच्छत

8

अनाधृष्यः परैर युद्धे शत्रुभिर मघवान इव

युगान्ताग्निर इवार्चिष्मान हिमवान इव च सथिरः

9

स भूत्वा शरणं वीरॊ धार्तराष्ट्रस्य माधव

भूमौ विनिहतः शेते वातरुग्ण इव दरुमः

10

पश्य कर्णस्य पत्नीं तवं वृषसेनस्य मातरम

लालप्यमानाः करुणं रुदतीं पतितां भुवि

11

आचार्य शापॊ ऽनुगतॊ धरुवं तवां; यद अग्रसच चक्रम इयं धरा ते

ततः शरेणापहृतं शिरस ते; धनंजयेनाहवे शत्रुमध्ये

12

अहॊ धिग एषा पतिता विसंज्ञा; समीक्ष्य जाम्बूनदबद्धनिष्कम

कर्णं महाबाहुम अदीनसत्त्वं; सुषेण माता रुदती भृशार्ता

13

अल्पावशेषॊ हि कृतॊ महात्मा; शरीरभक्षैः परिभक्षयद्भिः

दरष्टुं न संप्रीति करः शशीव; कृष्णश्य पक्षस्य चतुर्दशाहे

14

सावर्तमाना पतिता पृथिव्याम; उत्थाय दीना पुनर एव चैषा

कर्णस्य वक्त्रं परिजिघ्रमाणा; रॊरूयते पुत्रवधाभितप्ता

1

[gāndhārī]

eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ

jvalitānalavat saṃkhye saṃśāntaḥ pārtha tejasā

2

paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn

śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi

3

amarṣī dīrgharoṣaś ca maheṣvāso mahārathaḥ

raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā

4

yaṃ sma pāṇḍava saṃtrāsān mama putrā mahārathāḥ

prāyudhyanta puraskṛtya mātaṅgā iva yūthapam

5

ś
rdūlam iva siṃhena samare savyasācinā

mātaṅgam iva mattena mātaṅgena nipātitam

6

sametāḥ puruṣavyāghra nihataṃ śūram āhave

prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate

7

udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ

trayodaśa samā nidrāṃ cintayann nādhyagacchata

8

anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva

yugāntāgnir ivārciṣmān himavān iva ca sthira

9

sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava

bhūmau vinihataḥ śete vātarugṇa iva druma

10

paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram

lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi

11

cārya śāpo 'nugato dhruvaṃ tvāṃ; yad agrasac cakram iyaṃ dharā te

tataḥ śareṇāpahṛtaṃ śiras te; dhanaṃjayenāhave śatrumadhye

12

aho dhig eṣā patitā visaṃjñā; samīkṣya jāmbūnadabaddhaniṣkam

karṇaṃ mahābāhum adīnasattvaṃ; suṣeṇa mātā rudatī bhṛśārtā

13

alpāvaśeṣo hi kṛto mahātmā; śarīrabhakṣaiḥ paribhakṣayadbhiḥ

draṣṭuṃ na saṃprīti karaḥ śaśīva; kṛṣṇaśya pakṣasya caturdaśāhe

14

sāvartamānā patitā pṛthivyām; utthāya dīnā punar eva caiṣā

karṇasya vaktraṃ parijighramāṇā; rorūyate putravadhābhitaptā
veda sama veda atharva veda| veda sama veda atharva veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 21