Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 5

Book 11. Chapter 5

The Mahabharata In Sanskrit


Book 11

Chapter 5

1

[धृ]

यद इदं धर्मगहनं बुद्ध्या समनुगम्यते

एतद विस्तरशः सर्वं बुद्धिमार्गं परशंस मे

2

[विदुर]

अत्र ते वर्तयिष्यामि नम ः कृत्वा सवयं भुवे

यथा संसारगहनं वदन्ति परमर्षयः

3

कश चिन महति संसारे वर्तमानॊ दविजः किल

वनं दुर्गम अनुप्राप्तॊ महत करव्यादसंकुलम

4

सिंहव्याघ्र गजाकारैर अतिघॊरैर महाशनैः

समन्तात संपरिक्षिप्तं मृत्यॊर अपि भयप्रदम

5

तद अस्य दृष्ट्वा हृदयम उद्वेगम अगमत परम

अभ्युच्छ्रयश च रॊम्णां वै विक्रियाश च परंतप

6

स तद वनं वयनुसरन विप्रधावन इतस ततः

वीक्षमाणॊ दिशः सर्वाः शरणं कव भवेद इति

7

स तेषां छिद्रम अन्विच्छन परद्रुतॊ भयपीडितः

न च निर्याति वै दूरं न च तैर विप्रयुज्यते

8

अथापश्यद वनं घॊरं समन्ताद वागुरावृतम

बाहुभ्यां संपरिष्वक्तं सत्रिया परमघॊरया

9

पञ्चशीर्ष धरैर नागैः शैलैर इव समुन्नतैः

नभःस्पृशैर महावृक्षैः परिक्षिप्तं महावनम

10

वनमध्ये च तत्राभूद उदपानः समावृतः

वल्लीभिस तृणछन्नाभिर गूढाभिर अभिसंवृतः

11

पपात स दविजस तत्र निगूढे सलिलाशये

विलग्नश चाभवत तस्मिँल लता संतानसंकटे

12

पनसस्य यथा जातं वृन्त बद्धं महाफलम

स तथा लम्बते तत्र ऊर्ध्वपादॊ हय अधःशिराः

13

अथ तत्रापि चान्यॊ ऽसय भूयॊ जात उपद्रवः

कूपवीनाह वेलायाम अपश्यत महागजम

14

षड वक्त्रं कृष्ण शबलं दविषट्क पदचारिणम

करमेण परिसर्पन्तं वल्ली वृक्षसमावृतम

15

तस्य चापि परशाखासु वृक्षशाखावलम्बिनः

नानारूपा मधुकरा घॊररूपा भयावहाः

आसते मधु संभृत्य पूर्वम एव निकेतजाः

16

भूयॊ भूयः समीहन्ते मधूनि भरतर्षभ

सवादनीयानि भूतानां न यैर बालॊ ऽपि तृप्यते

17

तेषां मधूनां बहुधा धारा परस्रवते सदा

तां लम्बमानः स पुमान धारां पिबति सर्वदा

न चास्य तृष्णा विरता पिबमानस्य संकटे

18

अभीप्सति च तां नित्यम अतृप्तः स पुनः पुनः

न चास्य जीविते राजन निर्वेदः समजायत

19

तत्रैव च मनुष्यस्य जीविताशा परतिष्ठिता

कृष्णाः शवेताश च तं वृक्षं कुट्टयन्ति सम मूषकाः

20

वयालैश च वनदुर्गान्ते सत्रिया च परमॊग्रया

कूपाधस्ताच च नागेन वीनाहे कुञ्जरेण च

21

वृक्षप्रपाताच च भयं मूषकेभ्यश च पञ्चमम

मधु लॊभान मधुकरैः षष्ठम आहुर महद भयम

22

एवं स वसते तत्र कषिप्तः संसारसागरे

न चैव जीविताशायां निर्वेदम उपगच्छति

1

[dhṛ]

yad idaṃ dharmagahanaṃ buddhyā samanugamyate

etad vistaraśaḥ sarvaṃ buddhimārgaṃ praśaṃsa me

2

[vidura]

atra te vartayiṣyāmi nama ḥ kṛtvā svayaṃ bhuve

yathā saṃsāragahanaṃ vadanti paramarṣaya

3

kaś cin mahati saṃsāre vartamāno dvijaḥ kila

vanaṃ durgam anuprāpto mahat kravyādasaṃkulam

4

siṃhavyāghra gajākārair atighorair mahāśanaiḥ

samantāt saṃparikṣiptaṃ mṛtyor api bhayapradam

5

tad asya dṛṣṭvā hṛdayam udvegam agamat param

abhyucchrayaś ca romṇāṃ vai vikriyāś ca paraṃtapa

6

sa tad vanaṃ vyanusaran vipradhāvan itas tataḥ

vīkṣamāṇo diśaḥ sarvāḥ śaraṇaṃ kva bhaved iti

7

sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ

na ca niryāti vai dūraṃ na ca tair viprayujyate

8

athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam

bāhubhyāṃ saṃpariṣvaktaṃ striyā paramaghorayā

9

pañcaśīrṣa dharair nāgaiḥ śailair iva samunnataiḥ

nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam

10

vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ

vallībhis tṛṇachannābhir gūḍhābhir abhisaṃvṛta

11

papāta sa dvijas tatra nigūḍhe salilāśaye

vilagnaś cābhavat tasmiṁl latā saṃtānasaṃkaṭe

12

panasasya yathā jātaṃ vṛnta baddhaṃ mahāphalam

sa tathā lambate tatra ūrdhvapādo hy adhaḥśirāḥ

13

atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ

kūpavīnāha velāyām apaśyata mahāgajam

14

aḍ vaktraṃ kṛṣṇa śabalaṃ dviṣaṭka padacāriṇam

krameṇa parisarpantaṃ vallī vṛkṣasamāvṛtam

15

tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ

nānārūpā madhukarā ghorarūpā bhayāvahāḥ

sate madhu saṃbhṛtya pūrvam eva niketajāḥ

16

bhūyo bhūyaḥ samīhante madhūni bharatarṣabha

svādanīyāni bhūtānāṃ na yair bālo 'pi tṛpyate

17

teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā

tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā

na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe

18

abhīpsati ca tāṃ nityam atṛptaḥ sa punaḥ punaḥ

na cāsya jīvite rājan nirvedaḥ samajāyata

19

tatraiva ca manuṣyasya jīvitāśā pratiṣṭhitā

kṛṣṇāḥ vetāś ca taṃ vṛkṣaṃ kuṭṭayanti sma mūṣakāḥ

20

vyālaiś ca vanadurgānte striyā ca paramograyā

kūpādhastāc ca nāgena vīnāhe kuñjareṇa ca

21

vṛkṣaprapātāc ca bhayaṃ mūṣakebhyaś ca pañcamam

madhu lobhān madhukaraiḥ ṣaṣṭham āhur mahad bhayam

22

evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare

na caiva jīvitāśāyāṃ nirvedam upagacchati
plotinus the ennead| plotinus the ennead
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 11. Chapter 5