Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 10

Book 12. Chapter 10

The Mahabharata In Sanskrit


Book 12

Chapter 10

1

[भीम]

शरॊत्रियस्येव ते राजन मन्दकस्याविपश्चितः

अनुवाक हता बुद्धिर नैषा तत्त्वार्थ दर्शिनी

2

आलस्ये कृतचित्तस्य राजधर्मानसूयतः

विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ

3

कषमानुकम्पा कारुण्यम आनृशंस्यं न विद्यते

कषात्रम आचरतॊ मार्गम अपि बन्धॊस तवद अन्तरे

4

यदीमां भवतॊ बुद्धिं विद्याम वयम ईदृशीम

शस्त्रं नैव गरहीष्यामॊ न वधिष्याम कं चन

5

भैक्ष्यम एवाचरिष्याम शरीरस्या विमॊक्षणात

न चेदं दारुणं युद्धम अभविष्यन महीक्षिताम

6

पराणस्यान्नम इदं सर्वम इति वै कवयॊ विदुः

सथावरं जङ्गमं चैव सर्वं पराणस्य भॊजनम

7

आददानस्य चेद राज्यं ये के चित परिपन्थिनः

हन्तव्यास त इति पराज्ञाः कषत्रधर्मविदॊ विदुः

8

ते स दॊषा हतास्माभी राज्यस्य परिपन्थिनः

तान हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीम इमाम

9

यथा हि पुरुषः खात्वा कूपम अप्राप्य चॊदकम

पङ्कदिग्धॊ निवर्तेत कर्मेदं नस तथॊपमम

10

यथारुह्य महावृक्षम अपहृत्य ततॊ मधु

अप्राश्य निधनं गच्छेत कर्मेदं नस तथॊपमम

11

यथा महान्तम अध्वानम आशया पुरुषः पतन

स निराशॊ निवर्तेत कर्मेदं नस तथॊपमम

12

यथा शत्रून घातयित्वा पुरुषः कुरुसत्तम

आत्मानं घातयेत पश्चात कर्मेदं नस तथाविधम

13

यथान्नं कषुधितॊ लब्ध्वा न भुञ्जीत यदृच्छया

कामी च कामिनीं लब्ध्वा कर्मेदं नस तथाविधम

14

वयम एवात्र गर्ह्या हि ये वयं मन्दचेतसः

तवां राजन्न अनुगच्छामॊ जयेष्ठॊ ऽयम इति भारत

15

वयं हि बाहुबलिनः कृतविद्या मनस्विनः

कलीबस्य वाक्ये तिष्ठामॊ यथैवाशक्तयस तथा

16

अगतीन कागतीन अस्मान नष्टार्थान अर्थसिद्धये

कथं वै नानुपश्येयुर जनाः पश्यन्ति यादृशम

17

आपत्काले हि संन्यासः कर्तव्य इति शिष्यते

जरयाभिपरीतेन शत्रुभिर वयंसितेन च

18

तस्माद इह कृतप्रज्ञास तयागं न परिचक्षते

धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः

19

कथं तस्मात समुत्पन्नस तन्निष्ठस तद उपाश्रयः

तद एव निन्दन्न आसीत शरद्धा वान्यत्र गृह्यते

20

शरिया विहीनैर अधनैर नास्तिकैः संप्रवर्तितम

वेदवादस्य विज्ञानं सत्याभासम इवानृतम

21

शक्यं तु मौण्ड्यम आस्थाय बिभ्रतात्मानम आत्मना

धर्मच छद्म समास्थाय आसितुं न तु जीवितुम

22

शक्यं पुनर अरण्येषु सुखम एकेन जीवितुम

अबिभ्रता पुत्रपौत्रान देवर्षीन अतिथीन पितॄन

23

नेमे मृगाः सवर्गजितॊ न वराहा न पक्षिणः

अथैतेन परकारेण पुण्यम आहुर न ताञ जनाः

24

यदि संन्यासतः सिद्धिं राजन कश चिद अवाप्नुयात

पर्वताश च दरुमाश चैव कषिप्रं सिद्धिम अवाप्नुयुः

25

एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः

अपरिग्रहवन्तश च सततं चात्मचारिणः

26

अथ चेद आत्मभाग्येषु नान्येषां सिद्धिम अश्नुते

तस्मात कर्मैव कर्तव्यं नास्ति सिद्धिर अकर्मणः

27

औदकाः सृष्टयश चैव जन्तवः सिद्धिम आप्नुयुः

येषाम आत्मैव भर्तव्यॊ नान्यः कश चन विद्यते

28

अवेक्षस्व यथा सवैः सवैः कर्मभिर वयापृतं जगत

तस्मात कर्मैव कर्तव्यं नास्ति सिद्धिर अकर्मणः

1

[bhīma]

śrotriyasyeva te rājan mandakasyāvipaścitaḥ

anuvāka hatā buddhir naiṣā tattvārtha darśinī

2

lasye kṛtacittasya rājadharmānasūyataḥ

vināśe dhārtarāṣṭrāṇāṃ kiṃ phalaṃ bharatarṣabha

3

kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate

kṣātram ācarato mārgam api bandhos tvad antare

4

yadīmāṃ bhavato buddhiṃ vidyāma vayam īdṛśīm

śastraṃ naiva grahīṣyāmo na vadhiṣyāma kaṃ cana

5

bhaikṣyam evācariṣyāma śarīrasyā vimokṣaṇāt

na cedaṃ dāruṇaṃ yuddham abhaviṣyan mahīkṣitām

6

prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ

sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam

7

dadānasya ced rājyaṃ ye ke cit paripanthinaḥ

hantavyās ta iti prājñāḥ kṣatradharmavido vidu

8

te sa doṣā hatāsmābhī rājyasya paripanthinaḥ

tān hatvā bhuṅkṣva dharmeṇa yudhiṣṭhira mahīm imām

9

yathā hi puruṣaḥ khātvā kūpam aprāpya codakam

paṅkadigdho nivarteta karmedaṃ nas tathopamam

10

yathāruhya mahāvṛkṣam apahṛtya tato madhu

aprāśya nidhanaṃ gacchet karmedaṃ nas tathopamam

11

yathā mahāntam adhvānam āśayā puruṣaḥ patan

sa nirāśo nivarteta karmedaṃ nas tathopamam

12

yathā śatrūn ghātayitvā puruṣaḥ kurusattama

ātmānaṃ ghātayet paścāt karmedaṃ nas tathāvidham

13

yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā

kāmī ca kāminīṃ labdhvā karmedaṃ nas tathāvidham

14

vayam evātra garhyā hi ye vayaṃ mandacetasaḥ

tvāṃ rājann anugacchāmo jyeṣṭho 'yam iti bhārata

15

vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ

klībasya vākye tiṣṭhāmo yathaivāśaktayas tathā

16

agatīn kāgatīn asmān naṣṭārthān arthasiddhaye

kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam

17

patkāle hi saṃnyāsaḥ kartavya iti śiṣyate

jarayābhiparītena śatrubhir vyaṃsitena ca

18

tasmād iha kṛtaprajñās tyāgaṃ na paricakṣate

dharmavyatikramaṃ cedaṃ manyante sūkṣmadarśina

19

kathaṃ tasmāt samutpannas tanniṣṭhas tad upāśrayaḥ

tad eva nindann āsīta śraddhā vānyatra gṛhyate

20

riyā vihīnair adhanair nāstikaiḥ saṃpravartitam

vedavādasya vijñānaṃ satyābhāsam ivānṛtam

21

akyaṃ tu mauṇḍyam āsthāya bibhratātmānam ātmanā

dharmac chadma samāsthāya āsituṃ na tu jīvitum

22

akyaṃ punar araṇyeṣu sukham ekena jīvitum

abibhratā putrapautrān devarṣīn atithīn pitṝn

23

neme mṛgāḥ svargajito na varāhā na pakṣiṇaḥ

athaitena prakāreṇa puṇyam āhur na tāñ janāḥ

24

yadi saṃnyāsataḥ siddhiṃ rājan kaś cid avāpnuyāt

parvatāś ca drumāś caiva kṣipraṃ siddhim avāpnuyu

25

ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ

aparigrahavantaś ca satataṃ cātmacāriṇa

26

atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute

tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇa

27

audakāḥ sṛṣṭayaś caiva jantavaḥ siddhim āpnuyuḥ

yeṣām ātmaiva bhartavyo nānyaḥ kaś cana vidyate

28

avekṣasva yathā svaiḥ svaiḥ karmabhir vyāpṛtaṃ jagat

tasmāt karmaiva kartavyaṃ nāsti siddhir akarmaṇaḥ
peredur the son of evrawc| peredur the son of evrawc
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 10