Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 107

Book 12. Chapter 107

The Mahabharata In Sanskrit


Book 12

Chapter 107

1

[र]

न निकृत्या न दम्भेन बरह्मन्न इच्छामि जीवितुम

नाधर्मयुक्तानीच्छेयम अर्थान सुमहतॊ ऽपय अहम

2

पुरस्ताद एव भगवन मयैतद अपवर्जितम

येन मां नाभिशङ्केत यद वा कृत्स्नं हितं भवेत

3

आनृशंस्येन धर्मेण लॊके हय अस्मिञ जिजीविषुः

नाहम एतद अलं कर्तुं नैतन मय्य उपपद्यते

4

[मनु]

उपपन्नस तवम एतेन यथा कषत्रिय भाषसे

परकृत्या हय उपपन्नॊ ऽसि बुद्ध्या चाद्भुतदर्शन

5

उभयॊर एव वाम अर्थे यतिष्ये तव तस्य च

संश्लेषं वा करिष्यामि शाश्वतं हय अनपायिनम

6

तवादृशं हि कुले जातम अनृशंसं बहुश्रुतम

अमात्यं कॊ न कुर्वीत राज्यप्रणय कॊविदम

7

यस तवं परव्रजितॊ राज्याद वयसनं चॊत्तमं गतः

आनृशंस्येन वृत्तेन कषत्रियेच्छसि जीवितुम

8

आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः

यताहं तं नियॊष्क्यामि तत करिष्यत्य असंशयम

9

[भ]

तत आहूय वैदेहं मुनिर वचनम अब्रवीत

अयं राजकुले जातॊ विदिताभ्यन्तरॊ मम

10

आदर्श इव शुद्धात्मा शारदश चन्द्रमा इव

नास्मिन पश्यामि वृजिनं सर्वतॊ मे परीक्षितः

11

तेन ते संधिर एवास्तु विश्वसास्मिन यथा मयि

न राज्यम अनमात्येन शक्यं शास्तुम अमित्रहन

अमात्यः शूर एव सयाद बुद्धिसंपन्न एव च

12

अमात्यः शूर एव सयाद बुद्धिसंपन्न एव च

ताभ्यां चैव भयं राज्ञः पश्य राज्यस्य यॊजनम

धर्मात्मनां कव चिल लॊके नान्यास्ति गतिर ईदृशी

13

कृतात्मा राजपुत्रॊ ऽयं सतां मार्गम अनुष्ठितः

संसेव्यमानः शत्रूंस ते गृह्णीयान महतॊ गणान

14

यद्य अयं परतियुध्येत तवां सवकर्म कषत्रियस्य तत

जिगीषमाणस तवां युद्धे पितृपैतामहे पदे

15

तवं चापि परति युध्येथा विजिगीषु वरते सथितः

अयुद्ध्वैव नियॊगान मे वशे वैदेह ते सथितः

16

स तवं धर्मम अवेक्षस्व तयक्त्वाधर्मम असांप्रतम

न हि कामान न च दरॊहात सवधर्मं हातुम अर्हसि

17

नैव नित्यं जयस तात नैव नित्यं पराजयः

तस्माद भॊजयितव्यश च भॊक्तव्यश च परॊ जनः

18

आत्मन्य एव हि संदृश्याव उभौ जयपराजयौ

निःशेष कारिणां तात निःशेष करणाद भयम

19

इत्य उक्तः परत्युवाचेदं वचनं बराह्मणर्षभम

अभिपूज्याभिसत्कृत्य पूजार्हम अनुमान्य च

20

यथा बरूयान महाप्राज्ञॊ यथा बरूयाद बहुश्रुतः

शरेयः कामॊ यथा बरूयाद उभयॊर यत कषमं भवेत

21

तथा वचनम उक्तॊ ऽसमि करिष्यामि च तत तथा

एतद धि परमं शरेयॊ न मे ऽतरास्ति विचारणा

22

ततः कौशल्यम आहूय वैदेहॊ वाक्यम अब्रवीत

धर्मतॊ नीतितश चैव बलेन च जितॊ मया

23

सॊ ऽहं तवया तव आत्मगुणैर जितः पार्थिव सत्तम

आत्मानम अनवज्ञाय जितवद वर्ततां भवान

24

नावमन्ये च ते बुद्धिं नावमन्ये च पौरुषम

नावमन्ये जयामीति जितवद वर्ततां भवान

25

यथावत पूजितॊ राजन गृहं गन्तासि मे गृहात

ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर गृहान

26

वैदेहस तव अथ कौसल्यं परवेश्य गृहम अञ्जसा

पाद्यार्घ्य मधुपर्कैस तं पूजार्हं परत्यपूजयत

27

ददौ दुहितरं चास्मै रत्नानि विविधानि च

एष राज्ञां परॊ धर्मः सह्यौ जयपराजयौ

1

[r]

na nikṛtyā na dambhena brahmann icchāmi jīvitum

nādharmayuktānīccheyam arthān sumahato 'py aham

2

purastād eva bhagavan mayaitad apavarjitam

yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet

3

nṛśaṃsyena dharmeṇa loke hy asmiñ jijīviṣuḥ

nāham etad alaṃ kartuṃ naitan mayy upapadyate

4

[manu]

upapannas tvam etena yathā kṣatriya bhāṣase

prakṛtyā hy upapanno 'si buddhyā cādbhutadarśana

5

ubhayor eva vām arthe yatiṣye tava tasya ca

saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hy anapāyinam

6

tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam

amātyaṃ ko na kurvīta rājyapraṇaya kovidam

7

yas tvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ

ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum

8

gantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ

yatāhaṃ taṃ niyoṣkyāmi tat kariṣyaty asaṃśayam

9

[bh]

tata āhūya vaidehaṃ munir vacanam abravīt

ayaṃ rājakule jāto viditābhyantaro mama

10

darśa iva śuddhātmā śāradaś candramā iva

nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣita

11

tena te saṃdhir evāstu viśvasāsmin yathā mayi

na rājyam anamātyena śakyaṃ śāstum amitrahan

amātyaḥ śūra eva syād buddhisaṃpanna eva ca

12

amātyaḥ śūra eva syād buddhisaṃpanna eva ca

tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam

dharmātmanāṃ kva cil loke nānyāsti gatir īdṛśī

13

kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ

saṃsevyamānaḥ śatrūṃs te gṛhṇīyān mahato gaṇān

14

yady ayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat

jigīṣamāṇas tvāṃ yuddhe pitṛpaitāmahe pade

15

tvaṃ cāpi prati yudhyethā vijigīṣu vrate sthitaḥ

ayuddhvaiva niyogān me vaśe vaideha te sthita

16

sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam

na hi kāmān na ca drohāt svadharmaṃ hātum arhasi

17

naiva nityaṃ jayas tāta naiva nityaṃ parājayaḥ

tasmād bhojayitavyaś ca bhoktavyaś ca paro jana

18

tmany eva hi saṃdṛśyāv ubhau jayaparājayau

niḥśeṣa kāriṇāṃ tāta niḥśeṣa karaṇād bhayam

19

ity uktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham

abhipūjyābhisatkṛtya pūjārham anumānya ca

20

yathā brūyān mahāprājño yathā brūyād bahuśrutaḥ

śreyaḥ kāmo yathā brūyād ubhayor yat kṣamaṃ bhavet

21

tathā vacanam ukto 'smi kariṣyāmi ca tat tathā

etad dhi paramaṃ śreyo na me 'trāsti vicāraṇā

22

tataḥ kauśalyam āhūya vaideho vākyam abravīt

dharmato nītitaś caiva balena ca jito mayā

23

so 'haṃ tvayā tv ātmaguṇair jitaḥ pārthiva sattama

ātmānam anavajñāya jitavad vartatāṃ bhavān

24

nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam

nāvamanye jayāmīti jitavad vartatāṃ bhavān

25

yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt

tataḥ saṃpūjya tau vipraṃ viśvastau jagmatur gṛhān

26

vaidehas tv atha kausalyaṃ praveśya gṛham añjasā

pādyārghya madhuparkais taṃ pūjārhaṃ pratyapūjayat

27

dadau duhitaraṃ cāsmai ratnāni vividhāni ca

eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau
title page for book| mesnevi vikipedi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 107