Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 108

Book 12. Chapter 108

The Mahabharata In Sanskrit


Book 12

Chapter 108

1

[य]

बराह्मणक्षत्रियविशां शूद्राणां च परंतप

धर्मॊ वृत्तं च वृत्तिश च वृत्त्युपायफलानि च

2

राज्ञां वृत्तं च कॊशश च कॊशसंजननं महत

अमात्यगुणवृद्धिश च परकृतीनां च वर्धनम

3

षाड्गुण्य गुणकल्पश च सेना नीतिस तथैव च

दुष्टस्य च परिज्ञानम अदुष्टस्य च लक्षणम

4

समहीनाधिकानां च यथावल लक्षणॊच्चयः

मध्यमस्य च तुष्ट्यर्थं यथा सथेयं विवर्धता

5

कषीणसंग्रह वृत्तिश च यथावत संप्रकीर्तिता

लभुनादेश रूपेण गरन्थ यॊगेन भारत

6

विजिगीषॊस तथा वृत्तम उक्तं चैव तथैव ते

गणानां वृत्तिम इच्छामि शरॊतुं मतिमतां वर

7

यथा गणाः परवर्धन्ते न भिद्यन्ते च भारत

अरीन हि विजिगीषन्ते सुहृदः पराप्नुवन्ति च

8

भेदमूलॊ विनाशॊ हि गणानाम उपलभ्यते

मन्त्रसंवरणं दुःखं बहूनाम इति मे मतिः

9

एतद इच्छाम्य अहं शरॊतुं निखिलेन परंतप

यथा च ते न भिद्येरंस तच च मे बरूहि पार्थिव

10

[भ]

गणानां च कुलानां च राज्ञां च भरतर्षभ

वैरसंदीपनाव एतौ लॊभामर्षौ जनाधिप

11

लॊभम एकॊ हि वृणुते ततॊ ऽमर्षम अनन्तरम

तौ कषयव्यय संयुक्ताव अन्यॊन्यजनिताश्रयौ

12

चारमन्त्रबलादानैः सामदानविभेदनैः

कषयव्यय भयॊपायैः कर्शयन्तीतरेतरम

13

तत्र दानेन भिद्यन्ते गणाः संघातवृत्तयः

भिन्ना विमनसः सर्वे गच्छन्त्य अरिवशं भयात

14

भेदाद गणा विनश्यन्ति भिन्नाः सूपजपाः परैः

तस्मात संघातयॊगेषु परयतेरन गणाः सदा

15

अर्था हय एवाधिगम्यन्ते संघातबलपौरुषात

बाह्याश च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु

16

जञानवृद्धान परशंसन्तः शुश्रूषन्तः परस्परम

विनिवृत्ताभिसंधानाः सुखम एधन्ति सर्वशः

17

धर्मिष्ठान वयवहारांश च सथापयन्तश च शास्त्रतः

यथावत संप्रवर्तन्तॊ विवर्धन्ते गणॊत्तमाः

18

पुत्रान भरातॄन निगृह्णन्तॊ विनये च सदा रताः

विनीतांश च परगृह्णन्तॊ विवर्धन्ते गणॊत्तमाः

19

चारमन्त्रविधानेषु कॊशसंनिचयेषु च

नित्ययुक्ता महाबाहॊ वर्धन्ते सर्वतॊ गणाः

20

पराज्ञाञ शूरान महेष्वासान कर्मसु सथिरपौरुषान

मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप

21

दरव्यवन्तश च शूराश च शस्त्रज्ञाः शास्त्रपारगाः

कृच्छ्रास्व आपत्सु संमूढान गणान उत्तारयन्ति ते

22

करॊधॊ भेदॊ भयॊ दण्डः कर्शनं निग्रहॊ वधः

नयन्त्य अरिवशं सद्यॊ गणान भरतसत्तम

23

तस्मान मानयितव्यास ते गणमुख्याः परधानतः

लॊकयात्रा समायत्ता भूयसी तेषु पार्थिव

24

मन्त्रगुप्तिः परधानेषु चारश चामित्रकर्शन

न गणाः कृत्स्नशॊ मन्त्रं शरॊतुम अर्हन्ति भारत

25

गणमुख्यैस तु संभूय कार्यं गणहितं मिथः

पृथग गणस्य भिन्नस्य विमतस्य ततॊ ऽनयथा

अर्थाः परत्यवसीदन्ति तथानर्था भवन्ति च

26

तेषाम अन्यॊन्यभिन्नानां सवशक्तिम अनुतिष्ठताम

निग्रहः पण्डितैः कार्यः कषिप्रम एव परधानतः

27

कुलेषु कलहा जाताः कुलवृद्धैर उपेक्षिताः

गॊत्रस्य राजन कुर्वन्ति गणसंभेद कारिकाम

28

आभ्यन्तरं भयं रक्ष्यं सुरक्ष्यं बाह्यतॊ भयम

अभ्यन्तराद भयं जातं सद्यॊ मूलं निकृन्तति

29

अकस्मात करॊधलॊभाद वा मॊहाद वापि सवभावजात

अन्यॊन्यं नाभिभाषन्ते तत्पराभव लक्षणम

30

जात्या च सदृशाः सर्वे कुलेन सदृशास तथा

न तु शौर्येण बुद्ध्या वा रूपद्रव्येण वा पुनः

31

भेदाच चैव परमादाच च नाम्यन्ते रिपुभिर गणाः

तस्मात संघातम एवाहुर गणानां शरणं महत

1

[y]

brāhmaṇakṣatriyaviśāṃ śdrāṇāṃ ca paraṃtapa

dharmo vṛttaṃ ca vṛttiś ca vṛttyupāyaphalāni ca

2

rājñāṃ vṛttaṃ ca kośaś ca kośasaṃjananaṃ mahat

amātyaguṇavṛddhiś ca prakṛtīnāṃ ca vardhanam

3

ṣā
guṇya guṇakalpaś ca senā nītis tathaiva ca

duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam

4

samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ

madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā

5

kṣīṇasaṃgraha vṛttiś ca yathāvat saṃprakīrtitā

labhunādeśa rūpeṇa grantha yogena bhārata

6

vijigīṣos tathā vṛttam uktaṃ caiva tathaiva te

gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara

7

yathā gaṇāḥ pravardhante na bhidyante ca bhārata

arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca

8

bhedamūlo vināśo hi gaṇānām upalabhyate

mantrasaṃvaraṇaṃ duḥkhaṃ bahūnām iti me mati

9

etad icchāmy ahaṃ śrotuṃ nikhilena paraṃtapa

yathā ca te na bhidyeraṃs tac ca me brūhi pārthiva

10

[bh]

gaṇānāṃ ca kulānāṃ ca rājñāṃ ca bharatarṣabha

vairasaṃdīpanāv etau lobhāmarṣau janādhipa

11

lobham eko hi vṛṇute tato 'marṣam anantaram

tau kṣayavyaya saṃyuktāv anyonyajanitāśrayau

12

cāramantrabalādānaiḥ sāmadānavibhedanaiḥ

kṣayavyaya bhayopāyaiḥ karśayantītaretaram

13

tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ

bhinnā vimanasaḥ sarve gacchanty arivaśaṃ bhayāt

14

bhedād gaṇā vinaśyanti bhinnāḥ sūpajapāḥ paraiḥ

tasmāt saṃghātayogeṣu prayateran gaṇāḥ sadā

15

arthā hy evādhigamyante saṃghātabalapauruṣāt

bāhyāś ca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu

16

jñānavṛddhān praśaṃsantaḥ śuśrūṣantaḥ parasparam

vinivṛttābhisaṃdhānāḥ sukham edhanti sarvaśa

17

dharmiṣṭhān vyavahārāṃś ca sthāpayantaś ca śāstrataḥ

yathāvat saṃpravartanto vivardhante gaṇottamāḥ

18

putrān bhrātṝn nigṛhṇanto vinaye ca sadā ratāḥ

vinītāṃś ca pragṛhṇanto vivardhante gaṇottamāḥ

19

cāramantravidhāneṣu kośasaṃnicayeṣu ca

nityayuktā mahābāho vardhante sarvato gaṇāḥ

20

prājñāñ śrān maheṣvāsān karmasu sthirapauruṣān

mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa

21

dravyavantaś ca śūrāś ca śastrajñāḥ śstrapāragāḥ

kṛcchrāsv āpatsu saṃmūḍhān gaṇān uttārayanti te

22

krodho bhedo bhayo daṇḍaḥ karśanaṃ nigraho vadhaḥ

nayanty arivaśaṃ sadyo gaṇān bharatasattama

23

tasmān mānayitavyās te gaṇamukhyāḥ pradhānataḥ

lokayātrā samāyattā bhūyasī teṣu pārthiva

24

mantraguptiḥ pradhāneṣu cāraś cāmitrakarśana

na gaṇāḥ kṛtsnaśo mantraṃ śrotum arhanti bhārata

25

gaṇamukhyais tu saṃbhūya kāryaṃ gaṇahitaṃ mithaḥ

pṛthag gaṇasya bhinnasya vimatasya tato 'nyathā

arthāḥ pratyavasīdanti tathānarthā bhavanti ca

26

teṣām anyonyabhinnānāṃ svaśaktim anutiṣṭhatām

nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānata

27

kuleṣu kalahā jātāḥ kulavṛddhair upekṣitāḥ

gotrasya rājan kurvanti gaṇasaṃbheda kārikām

28

bhyantaraṃ bhayaṃ rakṣyaṃ surakṣyaṃ bāhyato bhayam

abhyantarād bhayaṃ jātaṃ sadyo mūlaṃ nikṛntati

29

akasmāt krodhalobhād vā mohād vāpi svabhāvajāt

anyonyaṃ nābhibhāṣante tatparābhava lakṣaṇam

30

jātyā ca sadṛśāḥ sarve kulena sadṛśās tathā

na tu śauryeṇa buddhyā vā rūpadravyeṇa vā puna

31

bhedāc caiva pramādāc ca nāmyante ripubhir gaṇāḥ

tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat
apostolic bible polyglot| apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 108