Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 109

Book 12. Chapter 109

The Mahabharata In Sanskrit


Book 12

Chapter 109

1

[य]

महान अयं धर्मपथॊ बहुशाखश च भारत

किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम

2

किं कार्यं सर्वधर्माणां गरीयॊ भवतॊ मतम

यथायं पुरुषॊ धर्मम इह च परेत्य चाप्नुयात

3

[भ]

मातापित्रॊर गुरूणां च पूजा बहुमता मम

अत्र युक्तॊ नरॊ लॊकान यशश च महद अश्नुते

4

यद एते हय अभिजानीयुः कर्म तात सुपूजिताः

धर्म्यं धर्मविरुद्धं वा तत कर्तव्यं युधिष्ठिर

5

न तैर अनभ्यनुज्ञातॊ धर्मम अन्यं परकल्पयेत

यम एते ऽभयनुजानीयुः स धर्म इति निश्चयः

6

एत एव तरयॊ लॊका एत एवाश्रमास तरयः

एत एव तरयॊ वेदा एत एव तरयॊ ऽगनयः

7

पिता हय अग्निर गार्हपत्यॊ माताग्निर दक्षिणः समृतः

गुरुर आहवनीयस तु साग्नित्रेता गरीयसी

8

तरिष्व अप्रमाद्यन्न एतेषु तरीँल लॊकान अवजेष्यसि

पितृवृत्त्या तव इमं लॊकं मातृवृत्त्या तथापरम

बरह्मलॊकं पुरॊर वृत्त्या नित्यम एव चरिष्यसि

9

सम्यग एतेषु वर्तस्व तरिषु लॊकेषु भारत

यशः पराप्स्यसि भद्रं ते धर्मं च सुमहाफलम

10

नैतान अतिशयेज जातु नात्यश्नीयान न दूषयेत

नित्यं परिचरेच चैव तद वै सुकृतम उत्तमम

कीर्तिं पुण्यं यशॊ लॊकान पराप्स्यसे च जनाधिप

11

सर्वे तस्यादृता लॊका यस्यैते तरय आदृताः

अनादृतास तु यस्यैते सर्वास तस्याफलाः करियाः

12

नैवायं न परॊ लॊकस तस्य चैव परंतप

अमानिता नित्यम एव यस्यैते गुरवस तरयः

13

न चास्मिन न परे लॊके यशस तस्य परकाशते

न चान्यद अपि कल्याणं पारत्रं समुदाहृतम

14

तेभ्य एव तु तत सर्वं कृत्यया विसृजाम्य अहम

तद आसीन मे शतगुणं सहस्रगुणम एव च

तस्मान मे संप्रकाशन्ते तरयॊ लॊका युधिष्ठिर

15

दशैव तु सदाचार्यः शरॊत्रियान अतिरिच्यते

दशाचार्यान उपाध्याय उपाध्यायान पिता दश

16

पितॄन दश तु मातैका सर्वां वा पृथिवीम अपि

गुरुत्वेनाभिभवति नास्ति मातृसमॊ गुरुः

गुरुर गरीयान पितृतॊ मातृतश चेति मे मतिः

17

उभौ हि माता पितरौ जन्मनि वयुपयुज्यतः

शरीरम एतौ सृजतः पिता माता च भारत

आचार्य शिष्टा या जातिः सा दिव्या साजरा मरा

18

अवध्या हि सदा माता पिता चाप्य अपकारिणौ

न संदुष्यति तत कृत्वा न च ते दूषयन्ति तम

धर्माय यतमानानां विदुर देवाः सहर्षिभिः

19

य आवृणॊत्य अवितथेन कर्णाव; ऋतं बरुवन्न अमृतं संप्रयच्छन

तं वै मन्ये पितरं मातरं च; तस्मै न दरुह्येत कृतम अस्य जानन

20

विद्यां शरुत्वा ये गुरुं नाद्रियन्ते; परत्यासन्नं मनसा कर्मणा वा

यथैव ते गुरुभिर भावनीयास; तथा तेषां गुरवॊ ऽपय अर्चनीयाः

21

तस्मात पूजयितव्याश च संविभज्याश च यत्नतः

गुरवॊ ऽरचयितव्याश च पुराणं धर्मम इच्छता

22

येन परीताश च पितरस तेन परीतः पितामहः

परिणाति मातरं येन पृथिवी तेन पूजिता

23

येन परीणात्य उपाध्यायं तेन सयाद बरह्म पूजितम

मातृतः पितृतश चैव तस्मात पूज्यतमॊ गुरुः

ऋषयश च हि देवाय परीयन्ते पितृभिः सह

24

न केन चन वृत्तेन हय अवज्ञेयॊ गुरुर भवेत

न च माता न च पिता तादृशॊ यादृशॊ गुरुः

25

न ते ऽवमानम अर्हन्ति न च ते दूषयन्ति तम

गुरूणाम एव सत्कारं विदुर देवाः सहर्षिभिः

26

उपाध्यायं पितरं मातरं च; ये ऽभिद्रुह्यन्ति मनसा कर्मणा वा

तेषां पापं भरूणहत्याविशिष्टं; तस्मान नान्यः पापकृद अस्ति लॊके

27

मित्र दरुहः कृतघ्नस्य सत्रीघ्नस्य पिशुनस्य च

चतुर्णां वयम एतेषां निष्कृतिं नानुशुश्रुमः

28

एतत सर्वम अतिदेशेन सृष्टं; यत कर्तव्यं पुरुषेणेह लॊके

एतच छरेयॊ नान्यद अस्माद विशिष्टं; सर्वान धर्मान अनुसृत्यैतद उक्तम

1

[y]

mahān ayaṃ dharmapatho bahuśākhaś ca bhārata

kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam

2

kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam

yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt

3

[bh]

mātāpitror gurūṇāṃ ca pūjā bahumatā mama

atra yukto naro lokān yaśaś ca mahad aśnute

4

yad ete hy abhijānīyuḥ karma tāta supūjitāḥ

dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira

5

na tair anabhyanujñāto dharmam anyaṃ prakalpayet

yam ete 'bhyanujānīyuḥ sa dharma iti niścaya

6

eta eva trayo lokā eta evāśramās trayaḥ

eta eva trayo vedā eta eva trayo 'gnaya

7

pitā hy agnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ

gurur āhavanīyas tu sāgnitretā garīyasī

8

triṣv apramādyann eteṣu trīṁl lokān avajeṣyasi

pitṛvṛttyā tv imaṃ lokaṃ mātṛvṛttyā tathāparam

brahmalokaṃ puror vṛttyā nityam eva cariṣyasi

9

samyag eteṣu vartasva triṣu lokeṣu bhārata

yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam

10

naitān atiśayej jātu nātyaśnīyān na dūṣayet

nityaṃ paricarec caiva tad vai sukṛtam uttamam

kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa

11

sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ

anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ

12

naivāyaṃ na paro lokas tasya caiva paraṃtapa

amānitā nityam eva yasyaite guravas traya

13

na cāsmin na pare loke yaśas tasya prakāśate

na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam

14

tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmy aham

tad āsīn me śataguṇaṃ sahasraguṇam eva ca

tasmān me saṃprakāśante trayo lokā yudhiṣṭhira

15

daśaiva tu sadācāryaḥ śrotriyān atiricyate

daśācāryān upādhyāya upādhyāyān pitā daśa

16

pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api

gurutvenābhibhavati nāsti mātṛsamo guruḥ

gurur garīyān pitṛto mātṛtaś ceti me mati

17

ubhau hi mātā pitarau janmani vyupayujyataḥ

śarīram etau sṛjataḥ pitā mātā ca bhārata

ācārya śiṣṭā yā jātiḥ sā divyā sājarā marā

18

avadhyā hi sadā mātā pitā cāpy apakāriṇau

na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam

dharmāya yatamānānāṃ vidur devāḥ saharṣibhi

19

ya āvṛṇoty avitathena karṇāv; ṛtaṃ bruvann amṛtaṃ saṃprayacchan

taṃ vai manye pitaraṃ mātaraṃ ca; tasmai na druhyet kṛtam asya jānan

20

vidyāṃ śrutvā ye guruṃ nādriyante; pratyāsannaṃ manasā karmaṇā vā

yathaiva te gurubhir bhāvanīyās; tathā teṣāṃ guravo 'py arcanīyāḥ

21

tasmāt pūjayitavyāś ca saṃvibhajyāś ca yatnataḥ

guravo 'rcayitavyāś ca purāṇaṃ dharmam icchatā

22

yena prītāś ca pitaras tena prītaḥ pitāmahaḥ

priṇāti mātaraṃ yena pṛthivī tena pūjitā

23

yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam

mātṛtaḥ pitṛtaś caiva tasmāt pūjyatamo guru

ayaś ca hi devāya prīyante pitṛbhiḥ saha

24

na kena cana vṛttena hy avajñeyo gurur bhavet

na ca mātā na ca pitā tādṛśo yādṛśo guru

25

na te 'vamānam arhanti na ca te dūṣayanti tam

gurūṇām eva satkāraṃ vidur devāḥ saharṣibhi

26

upādhyāyaṃ pitaraṃ mātaraṃ ca; ye 'bhidruhyanti manasā karmaṇā vā

teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ; tasmān nānyaḥ pāpakṛd asti loke

27

mitra druhaḥ kṛtaghnasya strīghnasya piśunasya ca

caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśruma

28

etat sarvam atideśena sṛṣṭaṃ; yat kartavyaṃ puruṣeṇeha loke

etac chreyo nānyad asmād viśiṣṭaṃ; sarvān dharmān anusṛtyaitad uktam
children's book the lord's prayer| children's book the lord's prayer
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 109