Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 110

Book 12. Chapter 110

The Mahabharata In Sanskrit


Book 12

Chapter 110

1

[य]

कथं धर्मे सथातुम इच्छन नरॊ वर्तेत भारत

विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ

2

सत्यं चैवानृतं चॊभे लॊकान आवृत्य तिष्ठतः

तयॊः किम आचरेद राजन पुरुषॊ धर्मनिश्चिताः

3

किं सवित सत्यं कृम अनृतं किं सविद धर्म्यं सनातनम

कस्मिन काले वदेत सत्यं कस्मिन काले ऽनृतं वदेत

4

[भ]

सत्यस्य वचनं साधु न सत्याद विद्यते परम

यद भूलॊके सुदुर्ज्ञातं तत ते वक्ष्यामि भारत

5

भवेत सत्यं न वक्तव्यं वक्तव्यम अनृतं भवेत

यत्रानृतं भवेत सत्यं सत्यं वाप्य अनृतं भवेत

6

तादृशे मुह्यते बालॊ यत्र सत्यम अनिष्ठितम

सत्यानृते विनिश्चित्य ततॊ भवति धर्मवित

7

अप्य अनार्यॊ ऽकृतप्रज्ञः पुरुषॊ ऽपि सुदारुणः

सुमहत पराप्नुयात पुण्यं बलाकॊ ऽनधवधाद इव

8

किम आश्चर्यं च यन मूढॊ धर्मकामॊ ऽपय अधर्मवित

सुमहत पराप्नुयात पापं गङ्गायाम इव कौशिकः

9

तादृशॊ ऽयम अनुप्रश्नॊ यत्र धर्मः सुदुर्वचः

दुष्करः परतिसंख्यातुं तर्केणात्र वयवस्यति

10

परभावार्थाय भूतानां धर्मप्रवचनं कृतम

यत सयाद अहिंसा संयुक्तं स धर्म इति निश्चयः

11

धारणाद धर्म इत्य आहुर धर्मेण विधृताः परजाः

यत सयाद धारण संयुक्तं स धर्म इति निश्चयः

12

शरुतिधर्म इति हय एके नेत्य आहुर अपरे जनाः

न तु तत परत्यसूयामॊ न हि सर्वं विधीयते

13

ये ऽनयायेन जिहीर्षन्तॊ धनम इच्छन्ति कर्हि चित

तेभ्यस तन न तद आख्येयं स धर्म इति निश्चयः

14

अकूजनेन चेन मॊक्षॊ नात्र कूजेत कथं चन

अवश्यं कूजितव्यं वा शङ्केरन वाप्य अकूजनात

15

शरेयस तत्रानृतं वक्तुं सत्याद इति विचारितम

यः पापैः सह संबन्धान मुच्यते शपथाद इति

16

न च तेभ्यॊ धनं देयं शक्ये सति कथं चन

पापेभ्यॊ हि धनं दत्तं दातारम अपि पीडयेत

17

सवशरीरॊपरॊधेन वरम आदातुम इच्छतः

सत्यसंप्रतिपत्त्यर्थं ये बरूयुः साक्षिणः कव चित

अनुक्त्वा तत्र तद वाच्यं सर्वे ते ऽनृतवादिनः

18

पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत

अर्थस्य रक्षणार्थाय परेषां धर्मकारणात

परेषां धर्मम आकाङ्क्षन नीचः सयाद धर्मभिक्षुकः

19

परतिश्रुत्य तु दातव्यं शवः कार्यस तु बलात्कृतः

यः कश चिद धर्मसमयात परच्युतॊ ऽधर्मम आस्थितः

20

शठः सवधर्मम उत्सृज्य तम इच्छेद उपजीवितुम

सर्वॊपायैर निहन्तव्यः पापॊ निकृतिजीवनः

21

धनम इत्य एव पापानां सर्वेषाम इह निश्चयः

ये ऽविषह्या हय असंभॊज्या निकृत्या पतनं गताः

22

चयुता देवमनुष्येभ्यॊ यथा परेतास तथैव ते

धनादानाद दुःखतरं जीविताद विप्रयॊजनम

23

अयं वॊ रॊचतां धर्म इति वाच्यः परयत्नतः

न कश चिद अस्ति पापानां धर्म इत्य एष निश्चयः

24

तथागतं च यॊ हन्यान नासौ पापेन लिप्यते

सवकर्मणा हतं हन्ति हत एव स हन्यते

तेषु यः समयं कश चित कुर्वीत हतबुद्धिषु

25

यथा काकश च गृध्रश च तथैवॊपधि जीविनः

ऊर्ध्वं देहविमॊक्षान्ते भवन्त्य एतासु यॊनिषु

26

यस्मिन यथा वर्तते यॊ मनुष्यस; तस्मिंस तथा वर्तितव्यं स धर्मः

मायाचारॊ मायया वर्तितव्यः; साध्व आचारः साधुना परत्युदेयः

1

[y]

kathaṃ dharme sthātum icchan naro varteta bhārata

vidvañ jijñāsamānāya prabrūhi bharatarṣabha

2

satyaṃ caivānṛtaṃ cobhe lokān āvṛtya tiṣṭhataḥ

tayoḥ kim ācared rājan puruṣo dharmaniścitāḥ

3

kiṃ svit satyaṃ kṛm anṛtaṃ kiṃ svid dharmyaṃ sanātanam

kasmin kāle vadet satyaṃ kasmin kāle 'nṛtaṃ vadet

4

[bh]

satyasya vacanaṃ sādhu na satyād vidyate param

yad bhūloke sudurjñātaṃ tat te vakṣyāmi bhārata

5

bhavet satyaṃ na vaktavyaṃ vaktavyam anṛtaṃ bhavet

yatrānṛtaṃ bhavet satyaṃ satyaṃ vāpy anṛtaṃ bhavet

6

tādṛśe muhyate bālo yatra satyam aniṣṭhitam

satyānṛte viniścitya tato bhavati dharmavit

7

apy anāryo 'kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ

sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva

8

kim āścaryaṃ ca yan mūḍho dharmakāmo 'py adharmavit

sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśika

9

tādṛśo 'yam anupraśno yatra dharmaḥ sudurvacaḥ

duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati

10

prabhāvārthāya bhūtānāṃ dharmapravacanaṃ kṛtam

yat syād ahiṃsā saṃyuktaṃ sa dharma iti niścaya

11

dhāraṇād dharma ity āhur dharmeṇa vidhṛtāḥ prajāḥ

yat syād dhāraṇa saṃyuktaṃ sa dharma iti niścaya

12

rutidharma iti hy eke nety āhur apare janāḥ

na tu tat pratyasūyāmo na hi sarvaṃ vidhīyate

13

ye 'nyāyena jihīrṣanto dhanam icchanti karhi cit

tebhyas tan na tad ākhyeyaṃ sa dharma iti niścaya

14

akūjanena cen mokṣo nātra kūjet kathaṃ cana

avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjanāt

15

reyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam

yaḥ pāpaiḥ saha saṃbandhān mucyate śapathād iti

16

na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana

pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet

17

svaśarīroparodhena varam ādātum icchataḥ

satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kva cit

anuktvā tatra tad vācyaṃ sarve te 'nṛtavādina

18

prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet

arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt

pareṣāṃ dharmam ākāṅkṣan nīcaḥ syād dharmabhikṣuka

19

pratiśrutya tu dātavyaṃ śvaḥ kāryas tu balātkṛtaḥ

yaḥ kaś cid dharmasamayāt pracyuto 'dharmam āsthita

20

aṭhaḥ svadharmam utsṛjya tam icched upajīvitum

sarvopāyair nihantavyaḥ pāpo nikṛtijīvana

21

dhanam ity eva pāpānāṃ sarveṣām iha niścayaḥ

ye 'viṣahyā hy asaṃbhojyā nikṛtyā patanaṃ gatāḥ

22

cyutā devamanuṣyebhyo yathā pretās tathaiva te

dhanādānād duḥkhataraṃ jīvitād viprayojanam

23

ayaṃ vo rocatāṃ dharma iti vācyaḥ prayatnataḥ

na kaś cid asti pāpānāṃ dharma ity eṣa niścaya

24

tathāgataṃ ca yo hanyān nāsau pāpena lipyate

svakarmaṇā hataṃ hanti hata eva sa hanyate

teṣu yaḥ samayaṃ kaś cit kurvīta hatabuddhiṣu

25

yathā kākaś ca gṛdhraś ca tathaivopadhi jīvinaḥ

ūrdhvaṃ dehavimokṣānte bhavanty etāsu yoniṣu

26

yasmin yathā vartate yo manuṣyas; tasmiṃs tathā vartitavyaṃ sa dharmaḥ

māyācāro māyayā vartitavyaḥ; sādhv ācāraḥ sādhunā pratyudeyaḥ
tripurasundari| ankaracarya
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 110