Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 117

Book 12. Chapter 117

The Mahabharata In Sanskrit


Book 12

Chapter 117

1

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

निदर्शन करं लॊके सज्जनाचरितं सदा

2

अस्यैवार्थस्य सदृशं यच छरुतं मे तपॊवने

जामदग्न्यस्य रामस्य यद उक्तम ऋषिसत्तमैः

3

वने महति कस्मिंश चिद अमनुष्यनिषेविते

ऋषिर मूलफलाहारॊ नियतॊ नियतेन्द्रियः

4

दीक्षा दमपरः शान्तः सवाध्यायपरमः शुचिः

उपवासविशुद्धात्मा सततं सत्पथे सथितः

5

तस्य संदृश्य सद्भावम उपविष्टस्य धीमतः

सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः

6

सिंहव्याघ्राः स शरभा मत्ताश चैव महागजाः

दवीपिनः खङ्ग भल्लूका ये चान्ये भीमदर्शनाः

7

ते सुखप्रश्नदाः सर्वे भवन्ति कषतजाशनाः

तस्यर्षेर शिष्यवच चैव नयग भूताः परियकारिणः

8

दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम

गराम्यस तव एकः पशुस तत्र नाजहाच छवा महामुनिम

9

भक्तॊ ऽनुरक्तः सततम उपवासकृशॊ ऽबलः

फलमूलॊत्कराहारः शान्तः शिष्टाकृतिर यथा

10

तस्यर्षेर उपविष्टस्य पादमूले महामुनेः

मनुष्यवद गतॊ भावः सनेहबद्धॊऽभवद भृशम

11

ततॊ ऽभययान महावीर्यॊ दवीपी कषतजभॊजनः

शवार्थम अत्यन्तसंदुष्टः करूरः काल इवान्तकः

12

लेलिह्यमानस तृषितः पुच्छास्फॊटन तत्परः

वयादितास्यः कषुधा भग्नः परार्थयानस तदामिषम

13

तं दृष्ट्वा करूरम आयान्तं जीवितार्थी नराधिपः

परॊवाच शवा मुनिं तत्र यत तच छृणु महामते

14

शवशत्रुर भगवन्न अत्र दवीपी मां हन्तुम इच्छति

तवत्प्रसादाद भयं न सयात तस्मान मम महामुने

15

[मुनि]

न भयं दवीपिनः कार्यं मृत्युतस ते कथं चन

एष शवरूपरहितॊ दवीपी भवसि पुत्रक

16

[भ]

ततः शवा दवीपितां नीतॊ जाम्बूनदनिभाकृतिः

चित्राङ्गॊ विस्फुरन हृष्टॊ वने वसति निर्भयः

17

ततॊ ऽभययान महारौद्रॊ वयादितास्यः कषुधान्वितः

दवीपिनं लेलिहद वक्त्रॊ वयाघ्रॊ रुधिरलालसः

18

वयाघ्रं दृष्ट्वा कषुधा भग्नं दंष्ट्रिणं वनगॊचरम

दवीपी जीवितरक्षार्थम ऋषिं शरणम एयिवान

19

ततः संवासजं सनेहम ऋषिणा कुर्वता सदा

स दवीपी वयाघ्रतां नीतॊ रिपुभिर बलवत्तरः

ततॊ दृष्ट्वा स शार्दूलॊ नाभ्यहंस तं विशां पते

20

स तु शवा वयाघ्रतां पराप्य बलवान पिशिताशनः

न मूलफलभॊगेषु सपृहाम अप्य अकरॊत तदा

21

यथा मृगपतिर नित्यं परकाङ्क्षति वनौकसः

तथैव स महाराज वयाघ्रः समभवत तदा

22

वयाघ्रस तूटज मूलस्थस तृप्तः सुप्तॊ हतैर मृगैः

नागश चागात तम उद्देशं मत्तॊ मेघ इवॊत्थितः

23

परभिन्नकरटः परांशुः पद्मी विततमस्तकः

सुविषाणॊ महाकायॊ मेघगम्भीर निस्वनः

24

तं दृष्ट्वा कुञ्जरं मत्तम आयान्तं मदगर्वितम

वयाघ्रॊ हस्तिभयात तरस्तस तम ऋषिं शरणं ययौ

25

ततॊ ऽनयत कुञ्जरतां तं वयाघ्रम ऋषिसत्तमः

महामेघॊपमं दृष्ट्वा तं स भीतॊ ऽभवद गजः

26

ततः कमलषण्डानि शल्लकी गहनानि च

वयचरत स मुदा युक्तः पद्मरेणु विभूषितः

27

कदा चिद रममाणस्य हस्तिनः सुमुखं तदा

ऋषेस तस्यॊटजस्थस्य कालॊ ऽगच्छन्न निशा निशम

28

अथाजगाम तं देशं केषरी केषरारुणः

गिरिकन्दरजॊ भीमः सिंहॊ नागकुलान्तकः

29

तं दृष्ट्वा सिंहम आयान्तं नागः सिंहभयाकुलः

ऋषिं शरणम आपेदे वेपमानॊ भयातुरः

30

ततः स सिंहतां नीतॊ नागेन्द्रॊ मुनिना तदा

वन्यं नागणयत सिंहं तुल्यजातिसमन्वयात

31

दृष्ट्वा च सॊ ऽनशत सिंहॊ वन्यॊ भी सन्नवाग्बलः

स चाश्रमे ऽवसत सिंहस तस्मिन्न एव वने सुखी

32

न तव अन्ये कषुद्रपशवस तपॊवननिवासिनः

वयदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा

33

कदा चित कालयॊगेन सर्वप्राणि विहिंसकः

बलवान कषतजाहारॊ नाना सत्त्वभयंकरः

34

अष्ट पाद ऊर्ध्वचरणः शरभॊ वनगॊचरः

तं सिंहं हन्तुम आगच्छन मुनेस तस्य निवेशनम

35

तं मुनिः शरभं चक्रे बलॊत्कटम अरिंदम

ततः स शरभॊ वन्यॊ मुनेः शरभम अग्रतः

दृष्ट्वा बलिनम अत्युग्रं दरुतं संप्राद्रवद भयात

36

स एवं शरभस्थाने नयस्तॊ वै मुनिना तदा

मुनेः पार्श्वगतॊ नित्यं शारभ्यं सुखम आप्तवान

37

ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात

दिशः संप्राद्रवन राजन भयाज जीवितकाङ्क्षिणः

38

शरभॊ ऽपय अतिसंदुष्टॊ नित्यं पराणिवधे रतः

फलमूलाशनं शान्तं नैच्छत स पिशिताशनः

39

ततॊ रुधिरतर्षेण बलिना शरभॊ ऽनवितः

इयेष तं मुनिं हन्तुम अकृतज्ञः शवयॊनिजः

40

ततस तेन तपः शक्त्या विदितॊ जञानचक्षुषा

विज्ञाय च महाप्राज्ञॊ मुनिः शवानं तम उक्तवान

41

शवा तवं दवीपित्वम आपन्नॊ दवीपी वयाघ्रत्वम आगतः

वयाघ्रॊ नागॊ मदपटुर नागः सिंहत्वम आप्तवान

42

सिंहॊ ऽतिबलसंयुक्तॊ भूयः शरभतां गतः

मया सनेहपरीतेन न विमृष्टः कुलान्वयः

43

यस्माद एवम अपापं मां पापहिंसितुम इछसि

तस्मात सवयॊनिम आपन्नः शवैव तवं हि भविष्यसि

44

ततॊ मुनिजनद्वेषाद दुष्टात्मा शवा कृतॊ ऽबुधः

ऋषिणा शरभः शप्तः सवं रूपं पुनर आप्तवान

1

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

nidarśana karaṃ loke sajjanācaritaṃ sadā

2

asyaivārthasya sadṛśaṃ yac chrutaṃ me tapovane

jāmadagnyasya rāmasya yad uktam ṛṣisattamai

3

vane mahati kasmiṃś cid amanuṣyaniṣevite

ir mūlaphalāhāro niyato niyatendriya

4

dīkṣā damaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ

upavāsaviśuddhātmā satataṃ satpathe sthita

5

tasya saṃdṛśya sadbhāvam upaviṣṭasya dhīmataḥ

sarvasattvāḥ samīpasthā bhavanti vanacāriṇa

6

siṃhavyāghrāḥ sa śarabhā mattāś caiva mahāgajāḥ

dvīpinaḥ khaṅga bhallūkā ye cānye bhīmadarśanāḥ

7

te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ

tasyarṣer śiṣyavac caiva nyag bhūtāḥ priyakāriṇa

8

dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam

grāmyas tv ekaḥ paśus tatra nājahāc chvā mahāmunim

9

bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ

phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā

10

tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ

manuṣyavad gato bhāvaḥ snehabaddho'bhavad bhṛśam

11

tato 'bhyayān mahāvīryo dvīpī kṣatajabhojanaḥ

śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntaka

12

lelihyamānas tṛṣitaḥ pucchāsphoṭana tatparaḥ

vyāditāsyaḥ kṣudhā bhagnaḥ prārthayānas tadāmiṣam

13

taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipaḥ

provāca śvā muniṃ tatra yat tac chṛṇu mahāmate

14

vaśatrur bhagavann atra dvīpī māṃ hantum icchati

tvatprasādād bhayaṃ na syāt tasmān mama mahāmune

15

[muni]

na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutas te kathaṃ cana

eṣa śvarūparahito dvīpī bhavasi putraka

16

[bh]

tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ

citrāṅgo visphuran hṛṣṭo vane vasati nirbhaya

17

tato 'bhyayān mahāraudro vyāditāsyaḥ kṣudhānvitaḥ

dvīpinaṃ lelihad vaktro vyāghro rudhiralālasa

18

vyāghraṃ dṛṣṭvā kṣudhā bhagnaṃ daṃṣṭriṇaṃ vanagocaram

dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān

19

tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā

sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ

tato dṛṣṭvā sa śārdūlo nābhyahaṃs taṃ viśāṃ pate

20

sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ

na mūlaphalabhogeṣu spṛhām apy akarot tadā

21

yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ

tathaiva sa mahārāja vyāghraḥ samabhavat tadā

22

vyāghras tūṭaja mūlasthas tṛptaḥ supto hatair mṛgaiḥ

nāgaś cāgāt tam uddeśaṃ matto megha ivotthita

23

prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ

suviṣāṇo mahākāyo meghagambhīra nisvana

24

taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam

vyāghro hastibhayāt trastas tam ṛṣiṃ śaraṇaṃ yayau

25

tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ

mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gaja

26

tataḥ kamalaṣaṇḍāni śallakī gahanāni ca

vyacarat sa mudā yuktaḥ padmareṇu vibhūṣita

27

kadā cid ramamāṇasya hastinaḥ sumukhaṃ tadā

es tasyoṭajasthasya kālo 'gacchann niśā niśam

28

athājagāma taṃ deśaṃ keṣarī keṣarāruṇaḥ

girikandarajo bhīmaḥ siṃho nāgakulāntaka

29

taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākula

iṃ śaraṇam āpede vepamāno bhayātura

30

tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā

vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt

31

dṛṣṭvā ca so 'naśat siṃho vanyo bhī sannavāgbalaḥ

sa cāśrame 'vasat siṃhas tasminn eva vane sukhī

32

na tv anye kṣudrapaśavas tapovananivāsinaḥ

vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā

33

kadā cit kālayogena sarvaprāṇi vihiṃsakaḥ

balavān kṣatajāhāro nānā sattvabhayaṃkara

34

aṣṭa pād ūrdhvacaraṇaḥ śarabho vanagocaraḥ

taṃ siṃhaṃ hantum āgacchan munes tasya niveśanam

35

taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama

tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ

dṛṣṭvā balinam atyugraṃ drutaṃ saṃprādravad bhayāt

36

sa evaṃ śarabhasthāne nyasto vai muninā tadā

muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān

37

tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt

diśaḥ saṃprādravan rājan bhayāj jīvitakāṅkṣiṇa

38

arabho 'py atisaṃduṣṭo nityaṃ prāṇivadhe rataḥ

phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśana

39

tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ

iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonija

40

tatas tena tapaḥ śaktyā vidito jñānacakṣuṣā

vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān

41

vā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ

vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān

42

siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ

mayā snehaparītena na vimṛṣṭaḥ kulānvaya

43

yasmād evam apāpaṃ māṃ pāpahiṃsitum ichasi

tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi

44

tato munijanadveṣād duṣṭātmā śvā kṛto 'budha

iṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān
carmina gadelica hymn incantation| carmina gadelica hymn incantation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 117