Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 133

Book 12. Chapter 133

The Mahabharata In Sanskrit


Book 12

Chapter 133

1

[भ]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

यथा दस्युः समर्यादः परेत्य भावे न नश्यति

2

परहर्ता मतिमाञ शूरः शरुतवान अनृशंसवान

रक्षन्न अक्षयिणं धर्मं बरह्मण्यॊ गुरु पूजकः

3

निषाद्यां कषत्रियाज जातः कषत्रधर्मानुपालकः

कापव्यॊ नाम नैषादिर दस्युत्वात सिद्धिम आप्तवान

4

अरण्ये साय पूर्वाह्णे मृगयूथप्रकॊपिता

विधिज्ञॊ मृगजातीनां निपानानां च कॊविदः

5

सर्वकानन देशज्ञः पारियात्र चरः सदा

धर्मज्ञः सर्वभूतानाम अमॊघेषुर दृढायुधः

6

अप्य अनेकशताः सेना एक एव जिगाय सः

स वृद्धाव अन्धपितरौ महारण्ये ऽभयपूजयत

7

मधु मांसैर मूलफलैर अन्नैर उच्चावचैर अपि

सत्कृत्य भॊजयाम आस सम्यक परिचचार च

8

आरण्यकान परव्रजितान बराह्मणान परिपालयन

अपि तेभ्यॊ मृगान हत्वा निनाय च महावने

9

ये सम न परतिगृह्णन्ति दस्यु भॊजनशङ्कया

तेषाम आसज्य गेहेषु काल्य एव स गच्छति

10

तं बहूनि सहस्राणि गरामणित्वे ऽभिवव्रिरे

निर्मर्यादानि दस्यूनां निरनुक्रॊश कारिणाम

11

[दस्यवह]

मुहूर्तदेशकालज्ञ पराज्ञ शीलदृढायुध

गरामणीर भव नॊ मुख्यः सर्वेषाम एव संमतः

12

यथा यथा वक्ष्यसि नः करिष्यामस तथा तथा

पालयास्मान यथान्यायं यथा माता यथा पिता

13

[क]

मा वधीस तवं सत्रियं भीरुं मा शिशुं मा तपस्विनम

नायुध्यमानॊ हन्तव्यॊ न च गराह्या बलात सत्रियः

14

सर्वथा सत्री न हन्तव्या सर्वसत्त्वेषु युध्यता

नित्यं गॊब्राह्मणे सवस्ति यॊद्धव्यं च तदर्थतः

15

सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः

पूज्यन्ते यत्र देवाश च पितरॊ ऽतिथयस तथा

16

सर्वभूतेष्व अपि च वै बराह्मणॊ मॊक्षम अर्हति

कार्या चापचितिस तेषां सर्वस्वेनापि या भवेत

17

यस्य हय एते संप्ररुष्टा मन्त्रयन्ति पराभवम

न तस्य तरिषु लॊकेषु तराता भवति कश चन

18

यॊ बराह्मणान परिभवेद विनाशं वापि रॊचयेत

सूर्यॊदय इवावश्यं धरुवं तस्य पराभवः

19

इहैव फलम आसीनः परत्याकाङ्क्षति शक्तितः

ये ये नॊ न परदास्यन्ति तांस तान सेनाभियास्यति

20

शिष्ट्य अर्थं विहितॊ दण्डॊ न वधार्थं विनिश्चयः

ये च शिष्टान परबाधन्ते धर्मस तेषां वधः समृतः

21

ये हि राष्ट्रॊपरॊधेन वृत्तिं कुर्वन्ति के चन

तद एव ते ऽनु मीयन्ते कुणपं कृमयॊ यथा

22

ये पुनर धर्मशास्त्रेण वर्तेरन्न इह दस्यवः

अपि ते दस्यवॊ भूत्वा कषिप्रं सिद्धिम अवाप्नुयुः

23

[भ]

तत सर्वम उपचक्रुस ते कापव्यस्यानुशासनम

वृत्तिं च लेभिरे सर्वे पापेभ्यश चाप्य उपारमन

24

कापव्यः कर्मणा तेन महतीं सिद्धिम आप्तवान

साधूनाम आचरन कषेमं दस्यून पापान निवर्तयन

25

इदं कापव्य चरितं यॊ नित्यम अनुकीर्तयेत

नारण्येभ्यः स भूतेभ्यॊ भयम आर्छेत कदा चन

26

भयं तस्य न मर्त्येभ्यॊ नामर्त्येभ्यः कथं चन

न सतॊ नासतॊ राजन स हय अरण्येषु गॊपतिः

1

[bh]

atrāpy udāharantīmam itihāsaṃ purātanam

yathā dasyuḥ samaryādaḥ pretya bhāve na naśyati

2

prahartā matimāñ śūraḥ śrutavān anṛśaṃsavān

rakṣann akṣayiṇaṃ dharmaṃ brahmaṇyo guru pūjaka

3

niṣādyāṃ kṣatriyāj jātaḥ kṣatradharmānupālakaḥ

kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān

4

araṇye sāya pūrvāhṇe mṛgayūthaprakopitā

vidhijño mṛgajātīnāṃ nipānānāṃ ca kovida

5

sarvakānana deśajñaḥ pāriyātra caraḥ sadā

dharmajñaḥ sarvabhūtānām amogheṣur dṛḍhāyudha

6

apy anekaśatāḥ senā eka eva jigāya saḥ

sa vṛddhāv andhapitarau mahāraṇye 'bhyapūjayat

7

madhu māṃsair mūlaphalair annair uccāvacair api

satkṛtya bhojayām āsa samyak paricacāra ca

8

raṇyakān pravrajitān brāhmaṇān paripālayan

api tebhyo mṛgān hatvā nināya ca mahāvane

9

ye sma na pratigṛhṇanti dasyu bhojanaśaṅkayā

teṣām āsajya geheṣu kālya eva sa gacchati

10

taṃ bahūni sahasrāṇi grāmaṇitve 'bhivavrire

nirmaryādāni dasyūnāṃ niranukrośa kāriṇām

11

[dasyavah]

muhūrtadeśakālajña prājña śīladṛḍhāyudha

grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmata

12

yathā yathā vakṣyasi naḥ kariṣyāmas tathā tathā

pālayāsmān yathānyāyaṃ yathā mātā yathā pitā

13

[k]

mā vadhīs tvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam

nāyudhyamāno hantavyo na ca grāhyā balāt striya

14

sarvathā strī na hantavyā sarvasattveṣu yudhyatā

nityaṃ gobrāhmaṇe svasti yoddhavyaṃ ca tadarthata

15

sasyaṃ ca nāpahantavyaṃ sīravighnaṃ ca mā kṛthāḥ

pūjyante yatra devāś ca pitaro 'tithayas tathā

16

sarvabhūteṣv api ca vai brāhmaṇo mokṣam arhati

kāryā cāpacitis teṣāṃ sarvasvenāpi yā bhavet

17

yasya hy ete saṃpraruṣṭā mantrayanti parābhavam

na tasya triṣu lokeṣu trātā bhavati kaś cana

18

yo brāhmaṇān paribhaved vināśaṃ vāpi rocayet

sūryodaya ivāvaśyaṃ dhruvaṃ tasya parābhava

19

ihaiva phalam āsīnaḥ pratyākāṅkṣati śaktitaḥ

ye ye no na pradāsyanti tāṃs tān senābhiyāsyati

20

iṣṭy arthaṃ vihito daṇḍo na vadhārthaṃ viniścayaḥ

ye ca śiṣṭān prabādhante dharmas teṣāṃ vadhaḥ smṛta

21

ye hi rāṣṭroparodhena vṛttiṃ kurvanti ke cana

tad eva te 'nu mīyante kuṇapaṃ kṛmayo yathā

22

ye punar dharmaśāstreṇa varterann iha dasyavaḥ

api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyu

23

[bh]

tat sarvam upacakrus te kāpavyasyānuśāsanam

vṛttiṃ ca lebhire sarve pāpebhyaś cāpy upāraman

24

kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān

sādhūnām ācaran kṣemaṃ dasyūn pāpān nivartayan

25

idaṃ kāpavya caritaṃ yo nityam anukīrtayet

nāraṇyebhyaḥ sa bhūtebhyo bhayam ārchet kadā cana

26

bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃ cana

na sato nāsato rājan sa hy araṇyeṣu gopatiḥ
veda sama veda atharva veda| veda sama veda atharva veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 133