Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 134

Book 12. Chapter 134

The Mahabharata In Sanskrit


Book 12

Chapter 134

1

[भ]

अत्र गाथा बरह्म गीताः कीर्तयन्ति पुराविदः

येन मार्गेण राजानः कॊशं संजनयन्ति च

2

न धनं यज्ञशीलानां हार्यं देव सवम एव तत

दस्यूनां निष्क्रियाणां च कषत्रियॊ हर्तुम अर्हति

3

इमाः परजाः कषत्रियाणां रक्ष्याश चाद्याश च भारत

धनं हि कषत्रियस्येह दवितीयस्य न विद्यते

4

तद अस्य सयाद बलार्थं वा धनं यज्ञार्थम एव वा

अभॊग्या हय ओषधीश छित्त्वा भॊग्या एव पचन्त्य उत

5

यॊ वै न देवान न पितॄन न मर्त्यान हविषार्चति

आनन्तिकां तां धनिताम आहुर वेद विदॊ जनाः

6

हरेत तद दरविणं राजन धार्मिकः पृथिवीपतिः

न हि तत परीणयेल लॊकान न कॊशं तद विधं नृपः

7

असाधुभ्यॊ निरादाय साधुभ्यॊ यः परयच्छति

आत्मानं संक्रमं कृत्वा मन्ये धर्मविद एव सः

8

औद्भिज्जा जन्तवः के चिद युक्तवाचॊ यथातथा

अनिष्टतः संभवन्ति तथा यज्ञः परतायते

9

यथैव दंश मशकं यथा चाण्ड पिपीलिकम

सैव वृत्तिर अयज्ञेषु तथा धर्मॊ विधीयते

10

यथा हय अकस्माद भवति भूमौ पांसुतृणॊलपम

तथैवेह भवेद धर्मः सूक्ष्मः सूक्ष्मतरॊ ऽपि च

1

[bh]

atra gāthā brahma gītāḥ kīrtayanti purāvidaḥ

yena mārgeṇa rājānaḥ kośaṃ saṃjanayanti ca

2

na dhanaṃ yajñaśīlānāṃ hāryaṃ deva svam eva tat

dasyūnāṃ niṣkriyāṇāṃ ca kṣatriyo hartum arhati

3

imāḥ prajāḥ kṣatriyāṇāṃ rakṣyāś cādyāś ca bhārata

dhanaṃ hi kṣatriyasyeha dvitīyasya na vidyate

4

tad asya syād balārthaṃ vā dhanaṃ yajñārtham eva vā

abhogyā hy oṣadhīś chittvā bhogyā eva pacanty uta

5

yo vai na devān na pitṝn na martyān haviṣārcati

ānantikāṃ tāṃ dhanitām āhur veda vido janāḥ

6

haret tad draviṇaṃ rājan dhārmikaḥ pṛthivīpatiḥ

na hi tat prīṇayel lokān na kośaṃ tad vidhaṃ nṛpa

7

asādhubhyo nirādāya sādhubhyo yaḥ prayacchati

ātmānaṃ saṃkramaṃ kṛtvā manye dharmavid eva sa

8

audbhijjā jantavaḥ ke cid yuktavāco yathātathā

aniṣṭataḥ saṃbhavanti tathā yajñaḥ pratāyate

9

yathaiva daṃśa maśakaṃ yathā cāṇḍa pipīlikam

saiva vṛttir ayajñeṣu tathā dharmo vidhīyate

10

yathā hy akasmād bhavati bhūmau pāṃsutṛṇolapam

tathaiveha bhaved dharmaḥ sūkṣmaḥ sūkṣmataro 'pi ca
earthly paradise morri| earthly paradise garden
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 134