Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 135

Book 12. Chapter 135

The Mahabharata In Sanskrit


Book 12

Chapter 135

1

[भ]

अत्रैव चेदम अव्यग्रः शृण्वाख्यानम अनुत्तमम

दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये

2

नातिगाधे जलस्थाये सुहृदः शकुलास तरयः

परभूतमत्स्ये कौन्तेय बभूवुः सहचारिणः

3

अत्रैकः पराप्तकालज्ञॊ दीर्घदर्शी तथापरः

दीर्घसूत्रश च तत्रैकस तरयाणां जलचारिणाम

4

कदा चित तज जलस्थायं मत्स्यबन्धाः समन्ततः

निःस्रावयाम आसुर अथॊ निम्नेषु विविधैर मुखैः

5

परक्षीयमाणं तं बुद्ध्वा जलस्थायं भयागमे

अव्रवीद दीर्घदर्शी तु ताव उभौ सुहृदौ तदा

6

इयम आपत समुत्पन्ना सर्वेषां सलिलौकसाम

शीघ्रम अन्यत्र गच्छामः पन्था यावन न दुष्यति

7

अनागतम अनर्थं हि सुनयैर यः परबाधते

न स संशयम आप्नॊति रॊचतां वां वरजामहे

8

दीर्घसूत्रस तु यस तत्र सॊ ऽबरवीत सम्यग उच्यते

न तु कार्या तवरा यावद इति मे निश्चिता मतिः

9

अथ संप्रतिपत्तिज्ञः पराब्रवीद दीर्घदर्शिनम

पराप्ते काले न मे किं चिन नयायतः परिहास्यते

10

एवम उक्तॊ निराक्रामद दीर्घदर्शी महामतिः

जगाम सरॊतसैकेन गम्भीरसलिलाशयम

11

ततः परस्रुत तॊयं तं समीक्ष्य सलिलाशयम

बबन्धुर विविधैर यॊगैर मत्स्यान मत्स्यॊपजीविनः

12

विलॊड्यमाने तस्मिंस तु सरॊत तॊये जलाशये

अगच्छद गरहणं तत्र दीर्घसूत्रः सहापरैः

13

उद्दानं करियमाणं च मत्स्यानां वीक्ष्य रज्जुभिः

परविश्यान्तरम अन्येषाम अग्रसत परतिपत्तिमान

14

गरस्तम एव तद उद्दानं गृहीत्वास्त तथैव सः

सर्वान एव तु तांस तत्र ते विदुर गरथिता इति

15

ततः परक्षाल्यमानेषु मत्स्येषु विमले जले

तक्त्वा रज्जुं विमुक्तॊ ऽभूच छीघ्रं संप्रतिपत्तिमान

16

दीर्घसूत्रस तु मन्दात्मा हीनबुद्धिर अचेतनः

मरणं पराप्तवान मूढॊ यथैवॊपहतेन्द्रियः

17

एवं पराप्ततमं कालं यॊ मॊहान नावबुध्यते

स विनश्यति वै कषिप्रं दीर्घसूत्रॊ यथा झषः

18

आदौ न कुरुते शरेयः कुशलॊ ऽसमीति यः पुमान

स संशयम अवाप्नॊति यथा संप्रतिपत्तिमान

19

अनागतविधानं तु यॊ नरः कुरुते कषमम

शरेयः पराप्नॊति सॊ ऽतयर्थं दीर्घदर्शी यथा हय असौ

20

कलाः काष्ठा मुहूर्ताश च दिना नाड्यः कषणा लवाः

पक्षा मासाश च ऋतवस तुल्याः संवत्सराणि च

21

पृथिवीदेश इत्य उक्तः कालः स च न दृश्यते

अभिप्रेतार्थ सिद्ध्यर्थं नयायतॊ यच च तत तथा

22

एतौ धर्मार्थशास्त्रेषु मॊक्षशास्त्रेषु चर्षिभिः

परधानाव इति निर्दिष्टौ कामेशाभिमतौ नृणाम

23

परीक्ष्य कारी युक्तस तु सम्यक समुपपादयेत

देशकालाव अभिप्रेतौ ताभ्यां फलम अवाप्नुयात

1

[bh]

atraiva cedam avyagraḥ śṛvākhyānam anuttamam

dīrghasūtraṃ samāśritya kāryākāryaviniścaye

2

nātigādhe jalasthāye suhṛdaḥ śakulās trayaḥ

prabhūtamatsye kaunteya babhūvuḥ sahacāriṇa

3

atraikaḥ prāptakālajño dīrghadarśī tathāparaḥ

dīrghasūtraś ca tatraikas trayāṇāṃ jalacāriṇām

4

kadā cit taj jalasthāyaṃ matsyabandhāḥ samantataḥ

niḥsrāvayām āsur atho nimneṣu vividhair mukhai

5

prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame

avravīd dīrghadarśī tu tāv ubhau suhṛdau tadā

6

iyam āpat samutpannā sarveṣāṃ salilaukasām

śīghram anyatra gacchāmaḥ panthā yāvan na duṣyati

7

anāgatam anarthaṃ hi sunayair yaḥ prabādhate

na sa saṃśayam āpnoti rocatāṃ vāṃ vrajāmahe

8

dīrghasūtras tu yas tatra so 'bravīt samyag ucyate

na tu kāryā tvarā yāvad iti me niścitā mati

9

atha saṃpratipattijñaḥ prābravīd dīrghadarśinam

prāpte kāle na me kiṃ cin nyāyataḥ parihāsyate

10

evam ukto nirākrāmad dīrghadarśī mahāmatiḥ

jagāma srotasaikena gambhīrasalilāśayam

11

tataḥ prasruta toyaṃ taṃ samīkṣya salilāśayam

babandhur vividhair yogair matsyān matsyopajīvina

12

viloḍyamāne tasmiṃs tu srota toye jalāśaye

agacchad grahaṇaṃ tatra dīrghasūtraḥ sahāparai

13

uddānaṃ kriyamāṇaṃ ca matsyānāṃ vīkṣya rajjubhiḥ

praviśyāntaram anyeṣām agrasat pratipattimān

14

grastam eva tad uddānaṃ gṛhītvāsta tathaiva saḥ

sarvān eva tu tāṃs tatra te vidur grathitā iti

15

tataḥ prakṣālyamāneṣu matsyeṣu vimale jale

taktvā rajjuṃ vimukto 'bhūc chīghraṃ saṃpratipattimān

16

dīrghasūtras tu mandātmā hīnabuddhir acetanaḥ

maraṇaṃ prāptavān mūḍho yathaivopahatendriya

17

evaṃ prāptatamaṃ kālaṃ yo mohān nāvabudhyate

sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣa

18

dau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān

sa saṃśayam avāpnoti yathā saṃpratipattimān

19

anāgatavidhānaṃ tu yo naraḥ kurute kṣamam

śreyaḥ prāpnoti so 'tyarthaṃ dīrghadarśī yathā hy asau

20

kalāḥ kāṣṭhā muhūrtāś ca dinā nāḍyaḥ kṣaṇā lavāḥ

pakṣā māsāś ca ṛtavas tulyāḥ saṃvatsarāṇi ca

21

pṛthivīdeśa ity uktaḥ kālaḥ sa ca na dṛśyate

abhipretārtha siddhyarthaṃ nyāyato yac ca tat tathā

22

etau dharmārthaśāstreṣu mokṣaśāstreṣu carṣibhiḥ

pradhānāv iti nirdiṣṭau kāmeśābhimatau nṛṇām

23

parīkṣya kārī yuktas tu samyak samupapādayet

deśakālāv abhipretau tābhyāṃ phalam avāpnuyāt
yoruba myths and legend| yoruba myths and legend
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 135