Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 145

Book 12. Chapter 145

The Mahabharata In Sanskrit


Book 12

Chapter 145

1

[भ]

विमानस्थौ तु तौ राजँल लुब्धकॊ वै ददर्श ह

दृष्ट्वा तौ दम्पती दुःखाद अचिन्तयत सद गतिम

2

कीदृशेनेह तपसा गच्छेयं परमां गतिम

इति बुद्ध्या विनिश्चित्य गमनायॊपचक्रमे

3

महाप्रस्थानम आश्रित्य लुब्धकः पक्षिजीवनः

निश्चेष्टॊ मारुताहारॊ निर्ममः सवर्गकाङ्क्षया

4

ततॊ ऽपश्यत सुविस्तीर्णं हृद्यं पद्मविभूषितम

नानाद्विज गणाकीर्णं सरः शीतजलं शुभम

पिपासार्थॊ ऽपि तद दृष्ट्वा तृप्तः सयान नात्र संशयः

5

उपवासकृशॊ ऽतयर्थं स तु पार्थिव लुब्धकः

उपसर्पत संहृष्टः शवापदाध्युषितं वनम

6

महान्तं निश्चयं कृत्वा लुब्धकः परविवेश ह

परविशन्न एव च वनं निगृहीतः स कण्टकैः

7

स कण्टक विभुग्नाङ्गॊ लॊहितार्द्रीकृतच्छविः

बभ्राम तस्मिन विजने नानामृगसमाकुले

8

ततॊ दरुमाणां महतां पवनेन वने तदा

उदतिष्ठत संघर्षात सुमहान हव्यवाहनः

9

तद वनं वृष्क संकीर्णं लता विटप संकुलम

ददाह पावकः करुद्धॊ युगान्ताग्निसमप्रभः

10

स जवालैः पवनॊद्धूतैर विस्फुलिङ्गैः समन्वितः

ददाह तद वनं घॊरं मृगपक्षिसमाकुलम

11

ततः स देहमॊक्षार्थं संप्रहृष्टेन चेतसा

अभ्यधावत संवृद्धं पावकं लुब्धकस तदा

12

ततस तेनाग्निना दग्धॊ लुब्धकॊ नष्टकिल्बिषः

जगाम परमां सिद्धिं तदा भरतसत्तम

13

ततः सवर्गस्थम आत्मानं सॊ ऽपश्यद विगतज्वरः

यक्षगन्धर्वसिद्धानां मध्ये भराजन्तम इन्द्रवत

14

एवं खलु कपॊतश च कपॊती च पतिव्रता

लुब्धकेन सह सवर्गं गताः पुण्येन कर्मणा

15

यापि चैवं विधा नारी भर्तारम अनुवर्तते

विराजते हि सा कषिप्रं कपॊतीव दिवि सथिताः

16

एवम एतत पुरावृत्तं लुब्धकस्य महात्मनः

कपॊतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा

17

यश चेदं शृणुयान नित्यं यश चेदं परिकीर्तयेत

नाशुभं विद्यते तस्य मनसापि परमाद्यतः

18

युधिष्ठिर महान एष धर्मॊ धर्मभृतां वर

गॊघ्नेष्व अपि भवेद अस्मिन निष्कृतिः पापकर्मणः

निष्कृतिर न भवेत तस्मिन यॊ हन्याच छरणागतम

1

[bh]

vimānasthau tu tau rājaṁl lubdhako vai dadarśa ha

dṛṣṭvā tau dampatī duḥkhād acintayata sad gatim

2

kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim

iti buddhyā viniścitya gamanāyopacakrame

3

mahāprasthānam āśritya lubdhakaḥ pakṣijīvanaḥ

niśceṣṭo mārutāhāro nirmamaḥ svargakāṅkṣayā

4

tato 'paśyat suvistīrṇaṃ hṛdyaṃ padmavibhūṣitam

nānādvija gaṇākīrṇaṃ saraḥ śītajalaṃ śubham

pipāsārtho 'pi tad dṛṣṭvā tṛptaḥ syān nātra saṃśaya

5

upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ

upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam

6

mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha

praviśann eva ca vanaṃ nigṛhītaḥ sa kaṇṭakai

7

sa kaṇṭaka vibhugnāṅgo lohitārdrīkṛtacchaviḥ

babhrāma tasmin vijane nānāmṛgasamākule

8

tato drumāṇāṃ mahatāṃ pavanena vane tadā

udatiṣṭhata saṃgharṣāt sumahān havyavāhana

9

tad vanaṃ vṛṣka saṃkīrṇaṃ latā viṭapa saṃkulam

dadāha pāvakaḥ kruddho yugāntāgnisamaprabha

10

sa jvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ

dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam

11

tataḥ sa dehamokṣārthaṃ saṃprahṛṣṭena cetasā

abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakas tadā

12

tatas tenāgninā dagdho lubdhako naṣṭakilbiṣaḥ

jagāma paramāṃ siddhiṃ tadā bharatasattama

13

tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ

yakṣagandharvasiddhānāṃ madhye bhrājantam indravat

14

evaṃ khalu kapotaś ca kapotī ca pativratā

lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā

15

yāpi caivaṃ vidhā nārī bhartāram anuvartate

virājate hi sā kṣipraṃ kapotīva divi sthitāḥ

16

evam etat purāvṛttaṃ lubdhakasya mahātmanaḥ

kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā

17

yaś cedaṃ śṛuyān nityaṃ yaś cedaṃ parikīrtayet

nāśubhaṃ vidyate tasya manasāpi pramādyata

18

yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara

goghneṣv api bhaved asmin niṣkṛtiḥ pāpakarmaṇaḥ

niṣkṛtir na bhavet tasmin yo hanyāc charaṇāgatam
chapter characteristics causal comparative| chapter characteristics causal comparative
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 145