Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 148

Book 12. Chapter 148

The Mahabharata In Sanskrit


Book 12

Chapter 148

1

[ष]

तस्मात ते ऽहं परवक्ष्यामि धर्मम आवृत्तचेतसे

शरीमान महाबलस तुष्टॊ यस तवं धर्मम अवेक्षसे

पुरस्ताद दारुणॊ भूत्वा सुचित्रतरम एव तत

2

अनुगृह्णन्ति भूतानि सवेन वृत्तेन पार्थिव

कृत्स्ने नूनं सद असती इति लॊकॊ वयवस्यति

यत्र तवं तादृशॊ भूत्वा धर्मम अद्यानुपश्यसि

3

हित्वा सुरुचिरं भक्ष्यं भॊगांश च तप आस्थितः

इत्य एतद अपि भूतानाम अद्भुतं जनमेजय

4

यॊ दुर्बलॊ भवेद दाता कृपणॊ वा तपॊधनः

अनाश्चर्यं तद इत्य आहुर नातिदूरे हि वर्तते

5

एतद एव हि कार्पण्यं समग्रम असमीक्षितम

तस्मात समीक्षयैव सयाद भवेत तस्मिंस ततॊ गुणः

6

यज्ञॊ दानं दया वेदाः सत्यं च पृथिवीपते

पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः

7

तद एव राज्ञां परमं पवित्रं जनमेजय

तेन सम्यग गृहीतेन शरेयांसं धर्मम आप्स्यसि

8

पुण्यदेशाभिगमनं पवित्रं परमं समृतम

अपि हय उदाहरन्तीमा गाथा गीता ययातिना

9

यॊ मर्त्यः परतिपद्येत आयुर जीवेत वा पुनः

यज्ञम एकान्ततः कृत्वा तत संन्यस्य तपश चरेत

10

पुण्यम आहुः कुरुक्षेत्रं सरस्वत्यां पृथूदकम

यत्रावगाह्य पीत्वा वा नैवं शवॊ मरणं तपेत

11

महासुरः पुष्कराणि परभासॊत्तर मानसे

कालॊदं तव एव गन्तासि लब्धायुर जीविते पुनः

12

सरस्वती दृषद्वत्यौ सेवमानॊ ऽनुसंचरेः

सवाध्यायशीलः सथानेषु सर्वेषु समुपस्पृशेः

13

तयागधर्मं पवित्राणां संन्यासं परम अब्रवीत

अत्राप्य उदाहरन्तीमा गाथाः सत्यवता कृताः

14

यथा कुमारः सत्यॊ वै न पुण्यॊ न च पापकृत

न हय अस्ति सर्वभूतेषु दुःखम अस्मिन कुतः सुखम

15

एवं परकृतिभूतानां सर्वसंसर्ग यायिनाम

तयजतां जीवितं परायॊ विवृते पुण्यपातके

16

यत तव एव राज्ञॊ जयायॊ वै कार्याणां तद वदामि ते

बलेन संविभागैश च जय सवर्गं पुनीष्व च

17

यस्यैवं बलम ओजश च स धर्मस्य परभुर नरः

बराह्मणानां सुखार्थं तवं पर्येहि पृथिवीम इमाम

18

यथैवैनान पुराक्षैप्सीस तथैवैनान परसादय

अपि धिक करियमाणॊ ऽपि तयज्यमानॊ ऽपय अनेकधा

19

आत्मनॊ दर्शनं विद्वन नाहन्तास्मीति मा करुधः

घटमानः सवकार्येषु कुरु नैःश्रेयसं परम

20

हिमाग्नि घॊरसदृशॊ राजा भवति कश चन

लाङ्गलाशनि कल्पॊ वा भवत्य अन्यः परंतप

21

न निःशेषेण मन्तव्यम अचिकित्स्येन वा पुनः

न जातु नाहम अस्मीति परसक्तव्यम असाधुषु

22

विकर्मणा तप्यमानः पादात पापस्य मुच्यते

नैतत कार्यं पुनर इति दवितीयात परिमुच्यते

चरिष्ये धर्मम एवेति तृतीयात परिमुच्यते

23

कल्याणन अनुमन्तव्यं पुरुषेण बुभूषता

ये सुगन्धीनि सेवन्ते तथा गन्धा भवन्ति ते

ये दुर्गन्धीनि सेवन्ते तथा गन्धा भवन्ति ते

24

तपश्चर्या परः सद्यः पापाद धि परिमुच्यते

संवत्सरम उपास्याग्निम अभिशस्तः परमुच्यते

तरीणि वर्षाण्य उपास्याग्निं भरूणहा विप्रमुच्यते

25

यावतः पराणिनॊ हन्यात तज जातीयान सवभावतः

परमीयमाणान उन्मॊच्य भरूणहा विप्रमुच्यते

26

अपि वाप्सु निमज्जेत तरिर जपन्न अघ मर्षणम

यथाश्वमेधावभृथस तथा तन मनुर अब्रवीत

27

कषिप्रं परणुदते पापं सत्कारं लभते तथा

अपि चैनं परसीदन्ति भूतानि जड मूकवत

28

बृहस्पतिं देव गुरुं सुरासुराः; समेत्य सर्वे नृपते ऽनवयुञ्जन

धर्मे फलं वेत्थ कृते महर्षे; तथेतरस्मिन नरके पापलॊके

29

उभे तु यस्य सुकृते भवेतां; किं सवित तयॊस तत्र जयॊत्तरं सयात

आचक्ष्व नः कर्मफलं महर्षे; कथं पापं नुदते पुण्यशीलः

30

[ब]

कृत्वा पापं पूर्वम अबुद्धिपूर्वं; पुण्यानि यः कुरुते बुद्धिपूर्वम

स तत पापं नुदते पुण्यशीलॊ; वासॊ यथा मलिनं कषार युक्त्या

31

पापं कृत्वा न मन्येत नाहम अस्मीति पूरुषः

चिकीर्षेद एव कल्याणं शरद्दधानॊ ऽनसूयकः

32

छिद्राणि वसनस्येव साधुना विवृणॊति यः

यः पापं पुरुषः कृत्वा कल्याणम अभिपद्यते

33

यथादित्यः पुनर उद्यंस तमः सर्वं वयपॊहति

कल्याणम आचरन्न एवं सर्वं पापं वयपॊहति

34

[भ]

एवम उक्त्वा स राजानम इन्द्रॊतॊ जनमेजयम

याजयाम आस विधिवद वाजिमेधेन शौनकः

35

ततः स राजा वयपनीतकल्मषः; शरिया युतः परज्वलिताग्निरूपया

विवेश राज्यं सवम अमित्रकर्शनॊ; दिवं यथा पूर्णवपुर निशाकरः

1

[ṣ]

tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase

śrīmān mahābalas tuṣṭo yas tvaṃ dharmam avekṣase

purastād dāruṇo bhūtvā sucitrataram eva tat

2

anugṛhṇanti bhūtāni svena vṛttena pārthiva

kṛtsne nūnaṃ sad asatī iti loko vyavasyati

yatra tvaṃ tādṛśo bhūtvā dharmam adyānupaśyasi

3

hitvā suruciraṃ bhakṣyaṃ bhogāṃś ca tapa āsthitaḥ

ity etad api bhūtānām adbhutaṃ janamejaya

4

yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ

anāścaryaṃ tad ity āhur nātidūre hi vartate

5

etad eva hi kārpaṇyaṃ samagram asamīkṣitam

tasmāt samīkṣayaiva syād bhavet tasmiṃs tato guṇa

6

yajño dānaṃ dayā vedāḥ satyaṃ ca pṛthivīpate

pañcaitāni pavitrāṇi ṣaṣṭhaṃ sucaritaṃ tapa

7

tad eva rājñāṃ paramaṃ pavitraṃ janamejaya

tena samyag gṛhītena śreyāṃsaṃ dharmam āpsyasi

8

puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam

api hy udāharantīmā gāthā gītā yayātinā

9

yo martyaḥ pratipadyeta āyur jīveta vā punaḥ

yajñam ekāntataḥ kṛtvā tat saṃnyasya tapaś caret

10

puṇyam āhuḥ kurukṣetraṃ sarasvatyāṃ pṛthūdakam

yatrāvagāhya pītvā vā naivaṃ śvo maraṇaṃ tapet

11

mahāsuraḥ puṣkarāṇi prabhāsottara mānase

kālodaṃ tv eva gantāsi labdhāyur jīvite puna

12

sarasvatī dṛṣadvatyau sevamāno 'nusaṃcareḥ

svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśe

13

tyāgadharmaṃ pavitrāṇāṃ saṃnyāsaṃ param abravīt

atrāpy udāharantīmā gāthāḥ satyavatā kṛtāḥ

14

yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt

na hy asti sarvabhūteṣu duḥkham asmin kutaḥ sukham

15

evaṃ prakṛtibhūtānāṃ sarvasaṃsarga yāyinām

tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake

16

yat tv eva rājño jyāyo vai kāryāṇāṃ tad vadāmi te

balena saṃvibhāgaiś ca jaya svargaṃ punīṣva ca

17

yasyaivaṃ balam ojaś ca sa dharmasya prabhur naraḥ

brāhmaṇānāṃ sukhārthaṃ tvaṃ paryehi pṛthivīm imām

18

yathaivainān purākṣaipsīs tathaivainān prasādaya

api dhik kriyamāṇo 'pi tyajyamāno 'py anekadhā

19

tmano darśanaṃ vidvan nāhantāsmīti mā krudhaḥ

ghaṭamānaḥ svakāryeṣu kuru naiḥśreyasaṃ param

20

himāgni ghorasadṛśo rājā bhavati kaś cana

lāṅgalāśani kalpo vā bhavaty anyaḥ paraṃtapa

21

na niḥśeṣeṇa mantavyam acikitsyena vā punaḥ

na jātu nāham asmīti prasaktavyam asādhuṣu

22

vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate

naitat kāryaṃ punar iti dvitīyāt parimucyate

cariṣye dharmam eveti tṛtīyāt parimucyate

23

kalyāṇan anumantavyaṃ puruṣeṇa bubhūṣatā

ye sugandhīni sevante tathā gandhā bhavanti te

ye durgandhīni sevante tathā gandhā bhavanti te

24

tapaścaryā paraḥ sadyaḥ pāpād dhi parimucyate

saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate

trīṇi varṣāṇy upāsyāgniṃ bhrūṇahā vipramucyate

25

yāvataḥ prāṇino hanyāt taj jātīyān svabhāvataḥ

pramīyamāṇān unmocya bhrūṇahā vipramucyate

26

api vāpsu nimajjeta trir japann agha marṣaṇam

yathāśvamedhāvabhṛthas tathā tan manur abravīt

27

kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā

api cainaṃ prasīdanti bhūtāni jaḍa mūkavat

28

bṛhaspatiṃ deva guruṃ surāsurāḥ; sametya sarve nṛpate 'nvayuñjan

dharme phalaṃ vettha kṛte maharṣe; tathetarasmin narake pāpaloke

29

ubhe tu yasya sukṛte bhavetāṃ; kiṃ svit tayos tatra jayottaraṃ syāt

ācakṣva naḥ karmaphalaṃ maharṣe; kathaṃ pāpaṃ nudate puṇyaśīla

30

[b]

kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ; puṇyāni yaḥ kurute buddhipūrvam

sa tat pāpaṃ nudate puṇyaśīlo; vāso yathā malinaṃ kṣāra yuktyā

31

pāpaṃ kṛtvā na manyeta nāham asmīti pūruṣaḥ

cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyaka

32

chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ

yaḥ pāpaṃ puruṣaḥ kṛtvā kalyāṇam abhipadyate

33

yathādityaḥ punar udyaṃs tamaḥ sarvaṃ vyapohati

kalyāṇam ācarann evaṃ sarvaṃ pāpaṃ vyapohati

34

[bh]

evam uktvā sa rājānam indroto janamejayam

yājayām āsa vidhivad vājimedhena śaunaka

35

tataḥ sa rājā vyapanītakalmaṣaḥ; śriyā yutaḥ prajvalitāgnirūpayā

viveśa rājyaṃ svam amitrakarśano; divaṃ yathā pūrṇavapur niśākaraḥ
the odyssey by homer book ix| the odyssey by homer book ix
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 148