Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 152

Book 12. Chapter 152

The Mahabharata In Sanskrit


Book 12

Chapter 152

1

[य]

पापस्य यद अधिष्ठानं यतः पापं परवर्तते

एतद इच्छाम्य अहं जञातुं तत्त्वेन भरतर्षभ

2

[भ]

पापस्य यद अधिष्ठानं तच छृणुष्व नराधिप

एकॊ लॊभॊ महाग्राहॊ लॊभात पापं परवर्तते

3

अतः पापम अधर्मश च तथा दुःखम अनुत्तमम

निकृत्या मूलम एतद धि येन पापकृतॊ जनाः

4

लॊभात करॊधः परभवति लॊभात कामः परवर्तते

लॊभान मॊहश च माया च मानस्तम्भः परासुता

5

अक्षमा हरीपरित्यागः शरीनाशॊ धर्मसंक्षयः

अभिध्या परज्ञता चैव सर्वं लॊभात परवर्तते

6

अन्यायश चावितर्कश च विकर्मसु च याः करियाः

कूटविद्यादयश चैव रूपैश्वर्यमदस तथा

7

सर्वभूतेष्व अविश्वासः सर्वभूतेष्व अनार्जवम

सर्वभूतेष्व अभिद्रॊहः सर्वभूतेष्व अयुक्तता

हरणं परवित्तानां परदाराभिमर्शनम

8

वाग वेगॊ मानसॊ वेगॊ निन्दा वेगस तथैव च

उपस्थॊदरयॊर वेगॊ मृत्युवेगश च दारुणः

9

ईर्ष्या वेगश च बलवान मिथ्या वेगश च दुस्त्यजः

रसवेगश च दुर्वारः शरॊत्रवेगश च दुःसहः

10

कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता

साहसानां च सर्वेषाम अकार्याणां करियास तथा

11

जातौ बाल्ये ऽथ कौमारे यौवने चापि मानवः

न संत्यजत्य आत्मकर्म यन न जीर्यति जीर्यतः

12

यॊ न पूरयितुं शक्यॊ लॊभः पराप्त्या कुरूद्वह

नित्यं गम्भीरतॊयाभिर आपगाभिर इवॊदधिः

न परहृष्यति लाभैर यॊ यश च कामैर न तृप्यति

13

यॊ न देवैर न गन्धर्वैर नासुरैर न महॊरगैः

जञायते नृप तत्त्वेन सर्वैर भूतगणैस तथा

स लॊभः सह मॊहेन विजेतव्यॊ जितात्मना

14

दम्भॊ दरॊहश च निन्दा च पैशुन्यं मत्सरस तथा

भवन्त्य एतानि कौरव्य लुब्धानाम अकृतात्मनाम

15

सुमहान्त्य अपि शास्त्राणि धारयन्ति बहुश्रुताः

छेत्तारः संशयानां च कलिश्यन्तीहाल्प बुद्धयः

16

दवेषक्रॊधप्रसक्ताश च शिष्टाचार बहिष्कृताः

अन्तः कषुरा वान मधुराः कूपाश छन्नास तृणैर इव

धर्मवैतंसिकाः कषुद्रा मुष्णन्ति धवजिनॊ जगत

17

कुर्वते च बहून मार्गांस तांस तान हेतुबलाश्रिताः

सर्वं मार्गं विलुम्पन्ति लॊभाज्ञानेषु निष्ठिताः

18

धर्मस्याह्रियमाणस्य लॊभग्रस्तैर दुरात्मभिः

याया विक्रियते संस्था ततः साभिप्रपद्यते

19

दर्पः करॊधॊ मदः सवप्नॊ हर्षः शॊकॊ ऽतिमानिता

तत एव हि कौरव्य दृश्यन्ते लुब्ध बुद्धिषु

एतान अशिष्टान बुध्यस्व नित्यं लॊभसमन्वितान

20

शिष्टांस तु परिपृच्छेथा यान वक्ष्यामि शुचिव्रतान

येषु वृत्ति भयं नास्ति परलॊकभयं न च

21

नामिषेषु परसङ्गॊ ऽसति न परियेष्व अप्रियेषु च

शिष्टाचारः परियॊ येषु दमॊ येषु परतिष्ठितः

22

सुखं दुःखं परं येषां सत्यं येषां परायणम

दातारॊ न गृहीतारॊ दयावन्तस तथैव च

23

पितृदेवातिथेयाश च नित्यॊद्युक्तास तथैव च

सर्वॊपकारिणॊ धीराः सर्वधर्मानुपालकाः

24

सर्वभूतहिताश चैव सर्वदेयाश च भारत

न ते चालयितुं शक्या धर्मव्यापार पारगाः

25

न तेषां भिद्यते वृत्तं यत पुरा साधुभिः कृतम

न तरासिनॊ न चपला न रौद्राः सत्पथे सथिताः

26

ते सेव्याः साधुभिर नित्यं येष्व अहिंसा परतिष्ठिता

कामक्रॊधव्यपेता ये निर्ममा निरहंकृताः

सुव्रताः सथिरमर्यादास तान उपास्स्व च पृच्छ च

27

न गवार्थं यशॊऽरथं वा धर्मस तेषां युधिष्ठिर

अवश्य कार्य इत्य एव शरीरस्य करियास तथा

28

न भयं करॊधचापल्यं न शॊकस तेषु विद्यते

न धर्मध्वजिनश चैव न गुह्यं किं चिद आस्थिताः

29

येष्व अलॊभस तथामॊहॊ ये च सत्यार्जवे रताः

तेषु कौन्तेय रज्येथा येष्व अतन्द्री कृतं मनः

30

ये न हृष्यन्ति लाभेषु नालाभेषु वयथन्ति च

निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः

31

लाभालाभौ सुखदुःखे च तात; परियाप्रिये मरणं जीवितं च

समानि येषां सथिरविक्रमाणां; बुद्धात्मनां सत्त्वम अवस्थितानाम

32

सुखप्रियैस तान सुमहाप्रतापान; यत्तॊ ऽपरमत्तश च समर्थयेथाः

दैवात सर्वे गुणवन्तॊ भवन्ति; शुभाशुभा वाक परलापा यथैव

1

[y]

pāpasya yad adhiṣṭhānaṃ yataḥ pāpaṃ pravartate

etad icchāmy ahaṃ jñātuṃ tattvena bharatarṣabha

2

[bh]

pāpasya yad adhiṣṭhānaṃ tac chṛṇuṣva narādhipa

eko lobho mahāgrāho lobhāt pāpaṃ pravartate

3

ataḥ pāpam adharmaś ca tathā duḥkham anuttamam

nikṛtyā mūlam etad dhi yena pāpakṛto janāḥ

4

lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate

lobhān mohaś ca māyā ca mānastambhaḥ parāsutā

5

akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ

abhidhyā prajñatā caiva sarvaṃ lobhāt pravartate

6

anyāyaś cāvitarkaś ca vikarmasu ca yāḥ kriyāḥ

kūṭavidyādayaś caiva rūpaiśvaryamadas tathā

7

sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anārjavam

sarvabhūteṣv abhidrohaḥ sarvabhūteṣv ayuktatā

haraṇaṃ paravittānāṃ paradārābhimarśanam

8

vāg vego mānaso vego nindā vegas tathaiva ca

upasthodarayor vego mṛtyuvegaś ca dāruṇa

9

rṣyā vegaś ca balavān mithyā vegaś ca dustyajaḥ

rasavegaś ca durvāraḥ śrotravegaś ca duḥsaha

10

kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā

sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyās tathā

11

jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ

na saṃtyajaty ātmakarma yan na jīryati jīryata

12

yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha

nityaṃ gambhīratoyābhir āpagābhir ivodadhiḥ

na prahṛṣyati lābhair yo yaś ca kāmair na tṛpyati

13

yo na devair na gandharvair nāsurair na mahoragaiḥ

jñāyate nṛpa tattvena sarvair bhūtagaṇais tathā

sa lobhaḥ saha mohena vijetavyo jitātmanā

14

dambho drohaś ca nindā ca paiśunyaṃ matsaras tathā

bhavanty etāni kauravya lubdhānām akṛtātmanām

15

sumahānty api śāstrāṇi dhārayanti bahuśrutāḥ

chettāraḥ saṃśayānāṃ ca kliśyantīhālpa buddhaya

16

dveṣakrodhaprasaktāś ca śiṣṭācāra bahiṣkṛtāḥ

antaḥ kṣurā vān madhurāḥ kūpāś channās tṛṇair iva

dharmavaitaṃsikāḥ kṣudrā muṣṇanti dhvajino jagat

17

kurvate ca bahūn mārgāṃs tāṃs tān hetubalāśritāḥ

sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ

18

dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ

yāyā vikriyate saṃsthā tataḥ sābhiprapadyate

19

darpaḥ krodho madaḥ svapno harṣaḥ śoko 'timānitā

tata eva hi kauravya dṛśyante lubdha buddhiṣu

etān aśiṣṭān budhyasva nityaṃ lobhasamanvitān

20

iṣṭās tu paripṛcchethā yān vakṣyāmi śucivratān

yeṣu vṛtti bhayaṃ nāsti paralokabhayaṃ na ca

21

nāmiṣeṣu prasaṅgo 'sti na priyeṣv apriyeṣu ca

śiṣṭācāraḥ priyo yeṣu damo yeṣu pratiṣṭhita

22

sukhaṃ duḥkhaṃ paraṃ yeṣāṃ satyaṃ yeṣāṃ parāyaṇam

dātāro na gṛhītāro dayāvantas tathaiva ca

23

pitṛdevātitheyāś ca nityodyuktās tathaiva ca

sarvopakāriṇo dhīrāḥ sarvadharmānupālakāḥ

24

sarvabhūtahitāś caiva sarvadeyāś ca bhārata

na te cālayituṃ śakyā dharmavyāpāra pāragāḥ

25

na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam

na trāsino na capalā na raudrāḥ satpathe sthitāḥ

26

te sevyāḥ sādhubhir nityaṃ yeṣv ahiṃsā pratiṣṭhitā

kāmakrodhavyapetā ye nirmamā nirahaṃkṛtāḥ

suvratāḥ sthiramaryādās tān upāssva ca pṛccha ca

27

na gavārthaṃ yaśo'rthaṃ vā dharmas teṣāṃ yudhiṣṭhira

avaśya kārya ity eva śarīrasya kriyās tathā

28

na bhayaṃ krodhacāpalyaṃ na śokas teṣu vidyate

na dharmadhvajinaś caiva na guhyaṃ kiṃ cid āsthitāḥ

29

yeṣv alobhas tathāmoho ye ca satyārjave ratāḥ

teṣu kaunteya rajyethā yeṣv atandrī kṛtaṃ mana

30

ye na hṛṣyanti lābheṣu nālābheṣu vyathanti ca

nirmamā nirahaṃkārāḥ sattvasthāḥ samadarśina

31

lābhālābhau sukhaduḥkhe ca tāta; priyāpriye maraṇaṃ jīvitaṃ ca

samāni yeṣāṃ sthiravikramāṇāṃ; buddhātmanāṃ sattvam avasthitānām

32

sukhapriyais tān sumahāpratāpān; yatto 'pramattaś ca samarthayethāḥ

daivāt sarve guṇavanto bhavanti; śubhāśubhā vāk pralāpā yathaiva
pyranha texts india oldests text| art tsimshian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 152