Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 156

Book 12. Chapter 156

The Mahabharata In Sanskrit


Book 12

Chapter 156

1

[य]

सत्यं धर्मे परशंसन्ति विप्रर्षिपितृदेवताः

सत्यम इच्छाम्य अहं शरॊतुं तन मे बरूहि पितामह

2

सत्यं किं लक्षणं राजन कथं वा तद अवाप्यते

सत्यं पराप्य भवेत किं च कथं चैव तद उच्यते

3

[भ]

चातुर्वर्ण्यस्य धर्माणां संकरॊ न परशस्यते

अविकारितमं सत्यं सर्ववर्णेषु भारत

4

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः

सत्यम एव नमस्येत सत्यं हि परमा गतिः

5

सत्यं धर्मस तपॊयॊगः सत्यं बरह्म सनातनम

सत्यं यज्ञः परः परॊक्तः सत्ये सर्वं परतिष्ठितम

6

आचारान इह सत्यस्य यथावद अनुपूर्वशः

लक्षणं च परवक्ष्यामि सत्यस्येह यथाक्रमम

7

पराप्यते हि यथासत्यं तच च शरॊतुं तवम अर्हसि

सत्यं तरयॊदश विधं सर्वलॊकेषु भारत

8

सत्यं च समता चैव दमश चैव न संशयः

अमात्सर्यं कषमा चैव हरीस तितिक्षानसूयता

9

तयागॊ धयानम अथार्यत्वं धृतिश च सततं सथिरा

अहिंसा चैव राजेन्द्र सत्याकारास तरयॊदश

10

सत्यं नामाव्ययं नित्यम अविकारि तथैव च

सर्वधर्माविरुद्धं च यॊगेनैतद अवाप्यते

11

आत्मनीष्टे तथानिष्टे रिपौ च समता तथा

इच्छा दवेषक्षयं पराप्य कामक्रॊधक्षयं तथा

12

दमॊ नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यम एव च

अभयं करॊधशमनं जञानेनैतद अवाप्यते

13

अमात्सर्यं बुधाः पराहुर दानं धर्मे च संयमम

अवस्थितेन नित्यं च सत्येनामत्सरी भवेत

14

अक्षमायाः कषमायाश च परियाणीहाप्रियाणि च

कषमते सर्वतः साधुः साध्व आप्नॊति च सत्यवान

15

कल्याणं कुरुते गाढं हरीमान न शलाघते कव चित

परशान्तवान मना नित्यं हरीस तु धर्माद अवाप्यते

16

धर्मार्थहेतॊः कषमते तितिक्षा कषान्तिर उच्यते

लॊकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते

17

तयागः सनेहस्य यस तयागॊ विषयाणां तथैव च

रागद्वेषप्रहीणस्य तयागॊ भवति नान्यथा

18

आर्यता नाम भूतानां यः करॊति परयत्नतः

शुभं कर्म निराकारॊ वीतरागत्वम एव च

19

धृतिर नाम सुखे दुःखे यथा नाप्नॊति विक्रियाम

तां भजेत सदा पराज्ञॊ य इच्छेद भूतिम आत्मनः

20

सर्वथा कषमिणा भाव्यं तथा सत्यपरेण च

वीतहर्षभयक्रॊधॊ धृतिम आप्नॊति पण्डितः

21

अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा

अनुग्रहश च दानं च सतां धर्मः सनातनः

22

एते तरयॊदशाकाराः पृथक सत्यैक लक्षणाः

भजन्ते सत्यम एवेह बृंहयन्ति च भारत

23

नान्तः शक्यॊ गुणानां हि वक्तुं सत्यस्य भारत

अतः सत्यं परशंसन्ति विप्राः स पितृदेवताः

24

नास्ति सत्यात परॊ धर्मॊ नानृतात पातकं परम

सथितिर हि सत्यं धर्मस्य तस्मात सत्यं न लॊपयेत

25

उपैति सत्याद दानं हि तथा यज्ञाः स दक्षिणाः

वरताग्निहॊत्रं वेदाश च ये चान्ये धर्मनिश्चयाः

26

अश्वमेध सहस्रं च सत्यं च तुलया धृतम

अश्वमेध सहस्राद धि सत्यम एवातिरिच्यते

1

[y]

satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ

satyam icchāmy ahaṃ śrotuṃ tan me brūhi pitāmaha

2

satyaṃ kiṃ lakṣaṇaṃ rājan kathaṃ vā tad avāpyate

satyaṃ prāpya bhavet kiṃ ca kathaṃ caiva tad ucyate

3

[bh]

cāturvarṇyasya dharmāṇāṃ saṃkaro na praśasyate

avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata

4

satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ

satyam eva namasyeta satyaṃ hi paramā gati

5

satyaṃ dharmas tapoyogaḥ satyaṃ brahma sanātanam

satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam

6

cārān iha satyasya yathāvad anupūrvaśaḥ

lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam

7

prāpyate hi yathāsatyaṃ tac ca śrotuṃ tvam arhasi

satyaṃ trayodaśa vidhaṃ sarvalokeṣu bhārata

8

satyaṃ ca samatā caiva damaś caiva na saṃśayaḥ

amātsaryaṃ kṣamā caiva hrīs titikṣānasūyatā

9

tyāgo dhyānam athāryatvaṃ dhṛtiś ca satataṃ sthirā

ahiṃsā caiva rājendra satyākārās trayodaśa

10

satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca

sarvadharmāviruddhaṃ ca yogenaitad avāpyate

11

tmanīṣṭe tathāniṣṭe ripau ca samatā tathā

icchā dveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā

12

damo nānyaspṛhā nityaṃ dhairyaṃ gāmbhīryam eva ca

abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate

13

amātsaryaṃ budhāḥ prāhur dānaṃ dharme ca saṃyamam

avasthitena nityaṃ ca satyenāmatsarī bhavet

14

akṣamāyāḥ kṣamāyāś ca priyāṇīhāpriyāṇi ca

kṣamate sarvataḥ sādhuḥ sādhv āpnoti ca satyavān

15

kalyāṇaṃ kurute gāḍhaṃ hrīmān na ślāghate kva cit

praśāntavān manā nityaṃ hrīs tu dharmād avāpyate

16

dharmārthahetoḥ kṣamate titikṣā kṣāntir ucyate

lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate

17

tyāgaḥ snehasya yas tyāgo viṣayāṇāṃ tathaiva ca

rāgadveṣaprahīṇasya tyāgo bhavati nānyathā

18

ryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ

śubhaṃ karma nirākāro vītarāgatvam eva ca

19

dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām

tāṃ bhajeta sadā prājño ya icched bhūtim ātmana

20

sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca

vītaharṣabhayakrodho dhṛtim āpnoti paṇḍita

21

adrohaḥ sarvabhūteṣu karmaṇā manasā girā

anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātana

22

ete trayodaśākārāḥ pṛthak satyaika lakṣaṇāḥ

bhajante satyam eveha bṛṃhayanti ca bhārata

23

nāntaḥ śakyo guṇānāṃ hi vaktuṃ satyasya bhārata

ataḥ satyaṃ praśaṃsanti viprāḥ sa pitṛdevatāḥ

24

nāsti satyāt paro dharmo nānṛtāt pātakaṃ param

sthitir hi satyaṃ dharmasya tasmāt satyaṃ na lopayet

25

upaiti satyād dānaṃ hi tathā yajñāḥ sa dakṣiṇāḥ

vratāgnihotraṃ vedāś ca ye cānye dharmaniścayāḥ

26

aśvamedha sahasraṃ ca satyaṃ ca tulayā dhṛtam

aśvamedha sahasrād dhi satyam evātiricyate
magic school bus chapter book| avatar book 3 chapter 20 part 2
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 156