Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 158

Book 12. Chapter 158

The Mahabharata In Sanskrit


Book 12

Chapter 158

1

[य]

आनृशंस्यं विजानामि दर्शनेन सतां सदा

नृशंसान न विजानामि तेषां कर्म च भारत

2

कण्टकान कूपम अग्निं च वर्जयन्ति यथा नराः

तथा नृशंसकर्माणं वर्जयन्ति नरा नरम

3

नृशंसॊ हय अधमॊ नित्यं परेत्य चेह च भारत

तस्माद बरवीहि कौरव्य तस्य धर्मविनिश्चयम

4

[भ]

सपृहास्यान्तर्हिता चैव विदितार्था च कर्मणा

आक्रॊष्टा करुश्यते चैव बन्धिता बध्यते च यः

5

दत्तानुकीर्ति विषमः कषुद्रॊ नैकृतिकः शठः

असंभॊगी च मानी च तथा सङ्गी विकत्थनः

6

सर्वातिशङ्की परुषॊ बालिशः कृपणस तथा

वर्ग परशंसी सततम आश्रमद्वेषसंकरी

7

हिंसाविहारी सततम अविशेष गुणागुणः

बह्व अलीकॊ मनस्वी च लुब्धॊ ऽतयर्थं नृशंसकृत

8

धर्मशीलं गुणॊपेतं पाप इत्य अवगच्छति

आत्मशीलानुमानेन न विश्वसिति कस्य चित

9

परेषां यत्र दॊषः सयात तद गुह्यं संप्रकाशयेत

समानेष्व एव दॊषेषु वृत्त्यर्थम उपघातयेत

10

तथॊपकारिणं चैव मन्यते वञ्चितं परम

दत्त्वापि च धनं काले संतपत्य उपकारिणे

11

भक्ष्यं भॊज्यम अथॊ लेह्यं यच चान्यत साधु भॊजनम

परेक्षमाणेषु यॊ ऽशनीयान नृशंस इति तं विदुः

12

बराह्मणेभ्यः परदायाग्रं यः सुहृद्भिः सहाश्नुते

स परेत्य लभते सवर्गम इह चानन्त्यम अश्नुते

13

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः

सदा विवर्जनीयॊ वै पुरुषेण बुभूषता

1

[y]

ānṛśaṃsyaṃ vijānāmi darśanena satāṃ sadā

nṛśaṃsān na vijānāmi teṣāṃ karma ca bhārata

2

kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ

tathā nṛśaṃsakarmāṇaṃ varjayanti narā naram

3

nṛśaṃso hy adhamo nityaṃ pretya ceha ca bhārata

tasmād bravīhi kauravya tasya dharmaviniścayam

4

[bh]

spṛhāsyāntarhitā caiva viditārthā ca karmaṇā

kroṣṭā kruśyate caiva bandhitā badhyate ca ya

5

dattānukīrti viṣamaḥ kṣudro naikṛtikaḥ śaṭhaḥ

asaṃbhogī ca mānī ca tathā saṅgī vikatthana

6

sarvātiśaṅkī paruṣo bāliśaḥ kṛpaṇas tathā

varga praśaṃsī satatam āśramadveṣasaṃkarī

7

hiṃsāvihārī satatam aviśeṣa guṇāguṇaḥ

bahv alīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt

8

dharmaśīlaṃ guṇopetaṃ pāpa ity avagacchati

ātmaśīlānumānena na viśvasiti kasya cit

9

pareṣāṃ yatra doṣaḥ syāt tad guhyaṃ saṃprakāśayet

samāneṣv eva doṣeṣu vṛttyartham upaghātayet

10

tathopakāriṇaṃ caiva manyate vañcitaṃ param

dattvāpi ca dhanaṃ kāle saṃtapaty upakāriṇe

11

bhakṣyaṃ bhojyam atho lehyaṃ yac cānyat sādhu bhojanam

prekṣamāṇeṣu yo 'śnīyān nṛśaṃsa iti taṃ vidu

12

brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute

sa pretya labhate svargam iha cānantyam aśnute

13

eṣa te bharataśreṣṭha nṛśaṃsaḥ parikīrtitaḥ

sadā vivarjanīyo vai puruṣeṇa bubhūṣatā
ecclesiastical history england normandy| bedes ecclesiastical history of england
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 158