Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 166

Book 12. Chapter 166

The Mahabharata In Sanskrit


Book 12

Chapter 166

1

[भ]

अथ तत्र महार्चिष्मान अनलॊ वातसारथिः

तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतॊ ऽभवत

2

स चापि पार्श्वे सुष्वाप विश्वस्तॊ बकराट तदा

कृतघ्नस तु स दुष्टात्मा तं जिघांसुर अजागरत

3

ततॊ ऽलातेन दीप्तेन विश्वस्तं निजघान तम

निहत्य च मुदा युक्तः सॊ ऽनुबन्धं न दृष्टवान

4

स तं विपक्ष रॊमाणं कृत्वाग्नाव अपचत तदा

तं गृहीत्वा सुवर्णं च ययौ दरुततरं दविजः

5

ततॊ ऽनयस्मिन गते चाह्नि विरूपाक्षॊ ऽबरवीत सुतम

न परेक्षे राजधर्माणम अद्य पुत्र खगॊत्तमम

6

स पूर्वसंध्यां बरह्माणं वन्दितुं याति सर्वदा

मां चादृष्ट्वा कदा चित स न गच्छति गृहान खगः

7

उभे दविरात्रं संध्ये वै नाभ्यगात स ममालयम

तस्मान न शुध्यते भावॊ मम स जञायतां सुहृत

8

सवाध्यायेन वियुक्तॊ हि बरह्म वर्चस वर्जितः

तं गतस तत्र मे शङ्का हन्यात तं स दविजाधमः

9

दुराचारस तु दुर्बुद्धिर इङ्गितैर लक्षितॊ मया

निष्क्रियॊ दारुणाकारः कृष्णॊ दस्युर इवाधमः

10

गौतमः स गतस तत्र तेनॊद्विग्नं मनॊ मम

पुत्र शीघ्रम इतॊ गत्वा राजधर्मनिवेशनम

जञायतां स विशुद्धात्मा यदि जीवति माचिरम

11

स एवम उक्तस तवरितॊ रक्षॊभिः सहितॊ ययौ

नयग्रॊधं तत्र चापश्यत कङ्कालं राजधर्मणः

12

स रुदन्न अगमत पुत्रॊ राक्षसेन्द्रस्य धीमतः

तवरमाणः परं शक्त्या गौतम गरहणाय वै

13

ततॊ ऽविदूरे जगृहुर गौतमं राक्षसास तदा

राजधर्मशरीरं च पक्षास्थि चरणॊज्झितम

14

तम आदायाथ रक्षांसि दरुतं मेरुव्रजं ययुः

राज्ञश च दर्शयाम आसुः शरीरं राजधर्मणः

कृतघ्नं पुरुषं तं च गौतमं पापचेतसम

15

रुरॊद राजा तं दृष्ट्वा सामात्यः स पुरॊहितः

आर्तनादश च सुमहान अभूत तस्य निवेशने

16

स सत्री कुमारं च पुरं बभूवास्वस्थ मानसम

अथाब्रवीन नृपः पुत्रं पापॊ ऽयं वध्यताम इति

17

अस्य मांसैर इमे सर्वे विहरन्तु यथेष्टतः

पापाचारः पापकर्मा पापात्मा पापनिश्चयः

हन्तव्यॊ ऽयं मम मतिर भवद्भिर इति राक्षसाः

18

इत्य उक्ता राक्षसेन्द्रेण राक्षसा घॊरविक्रमाः

नैच्छन्त तं भक्षयितुं पापकर्मायम इत्य उत

19

दस्यूनां दीयताम एष साध्व अद्य पुरुषाधमः

इत्य ऊचुस तं महाराज राक्षसेन्द्रं निशाचराः

20

शिरॊभिश च गता भूमिम ऊचू रक्षॊगणाधिपम

न दातुम अर्हसि तवं नॊ भक्षणायास्य किल्बिषम

21

एवम अस्त्व इति तान आह राक्षसेन्द्रॊ निशाचरान

दस्यूनां दीयताम एष कृतघ्नॊ ऽदयैव राक्षसाः

22

इत्य उक्ते तस्य ते दासाः शूलमुद्गर पाणयः

छित्त्वा तं खण्डशः पापं दस्युभ्यः परददुस तदा

23

दस्यवश चापि नैच्छन्त तम अत्तुं पापकारिणम

करव्यादा अपि राजेन्द्र कृतघ्नं नॊपभुञ्जते

24

बरह्मघ्ने च सुरापे च चॊरे भग्नव्रते तथा

निष्कृतिर विहिता राजन कृतघ्ने नास्ति निष्कृतिः

25

मित्रद्रॊही नृशंसश च कृतघ्नश च नराधमः

करव्यादैः कृमिभिश चान्यैर न भुज्यन्ते हि तादृशाः

1

[bh]

atha tatra mahārciṣmān analo vātasārathiḥ

tasyāvidūre rakṣārthaṃ khagendreṇa kṛto 'bhavat

2

sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā

kṛtaghnas tu sa duṣṭātmā taṃ jighāṃsur ajāgarat

3

tato 'lātena dīptena viśvastaṃ nijaghāna tam

nihatya ca mudā yuktaḥ so 'nubandhaṃ na dṛṣṭavān

4

sa taṃ vipakṣa romāṇaṃ kṛtvāgnāv apacat tadā

taṃ gṛhītvā suvarṇaṃ ca yayau drutataraṃ dvija

5

tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam

na prekṣe rājadharmāṇam adya putra khagottamam

6

sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā

māṃ cādṛṣṭvā kadā cit sa na gacchati gṛhān khaga

7

ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam

tasmān na śudhyate bhāvo mama sa jñāyatāṃ suhṛt

8

svādhyāyena viyukto hi brahma varcasa varjitaḥ

taṃ gatas tatra me śaṅkā hanyāt taṃ sa dvijādhama

9

durācāras tu durbuddhir iṅgitair lakṣito mayā

niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhama

10

gautamaḥ sa gatas tatra tenodvignaṃ mano mama

putra śīghram ito gatvā rājadharmaniveśanam

jñāyatāṃ sa viśuddhātmā yadi jīvati māciram

11

sa evam uktas tvarito rakṣobhiḥ sahito yayau

nyagrodhaṃ tatra cāpaśyat kaṅkālaṃ rājadharmaṇa

12

sa rudann agamat putro rākṣasendrasya dhīmataḥ

tvaramāṇaḥ paraṃ śaktyā gautama grahaṇāya vai

13

tato 'vidūre jagṛhur gautamaṃ rākṣasās tadā

rājadharmaśarīraṃ ca pakṣāsthi caraṇojjhitam

14

tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ

rājñaś ca darśayām āsuḥ śarīraṃ rājadharmaṇaḥ

kṛtaghnaṃ puruṣaṃ taṃ ca gautamaṃ pāpacetasam

15

ruroda rājā taṃ dṛṣṭvā sāmātyaḥ sa purohitaḥ

ārtanādaś ca sumahān abhūt tasya niveśane

16

sa strī kumāraṃ ca puraṃ babhūvāsvastha mānasam

athābravīn nṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti

17

asya māṃsair ime sarve viharantu yatheṣṭataḥ

pāpācāraḥ pāpakarmā pāpātmā pāpaniścayaḥ

hantavyo 'yaṃ mama matir bhavadbhir iti rākṣasāḥ

18

ity uktā rākṣasendreṇa rākṣasā ghoravikramāḥ

naicchanta taṃ bhakṣayituṃ pāpakarmāyam ity uta

19

dasyūnāṃ dīyatām eṣa sādhv adya puruṣādhamaḥ

ity ūcus taṃ mahārāja rākṣasendraṃ niśācarāḥ

20

irobhiś ca gatā bhūmim ūcū rakṣogaṇādhipam

na dātum arhasi tvaṃ no bhakṣaṇāyāsya kilbiṣam

21

evam astv iti tān āha rākṣasendro niśācarān

dasyūnāṃ dīyatām eṣa kṛtaghno 'dyaiva rākṣasāḥ

22

ity ukte tasya te dāsāḥ śūlamudgara pāṇayaḥ

chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadus tadā

23

dasyavaś cāpi naicchanta tam attuṃ pāpakāriṇam

kravyādā api rājendra kṛtaghnaṃ nopabhuñjate

24

brahmaghne ca surāpe ca core bhagnavrate tathā

niṣkṛtir vihitā rājan kṛtaghne nāsti niṣkṛti

25

mitradrohī nṛśaṃsaś ca kṛtaghnaś ca narādhamaḥ

kravyādaiḥ kṛmibhiś cānyair na bhujyante hi tādṛśāḥ
horapollo crocodile| book of the dead hieroglyphic
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 166