Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 17

Book 12. Chapter 17

The Mahabharata In Sanskrit


Book 12

Chapter 17

1

[युधिस्ठिर]

असंतॊषः परमादश च मदॊ रागॊ ऽपरशान्तता

बलं मॊहॊ ऽभिमानश च उद्वेगश चापि सर्वशः

2

एभिः पाप्मभिर आविष्टॊ राज्यं तवम अभिकाङ्क्षसि

निरामिषॊ विनिर्मुक्तः परशान्तः सुसुखी भव

3

य इमाम अखिलां भूमिं शिष्याद एकॊ महीपतिः

तस्याप्य उदरम एवैकं किम इदं तवं परशंससि

4

नाह्ना पूरयितुं शक्या न मासेन नरर्षभ

अपूर्यां पूरयन्न इच्छाम आयुषापि न शक्नुयात

5

यथेद्धः परज्वलत्य अग्निर असमिद्धः परशाम्यति

अल्पाहारतया तव अग्निं शमयौदर्यम उत्थितम

जयॊदरं पृथिव्या ते शरेयॊ निर्जितया जितम

6

मानुषान कामभॊगांस तवम ऐश्वर्यं च परशंससि

अभॊगिनॊ ऽबलाश चैव यान्ति सथानम अनुत्तमम

7

यॊगक्षेमौ च राष्ट्रस्य धर्माधर्मौ तवयि सथितौ

मुच्यस्व महतॊ भारात तयागम एवाभिसंश्रय

8

एकॊदर कृते वयाघ्रः करॊति विघसं बहु

तम अन्ये ऽपय उपजीवन्ति मन्दवेगं चरा मृगाः

9

विषयान परतिसंहृत्य संन्यासं कुरुते यतिः

न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा

10

पत्राहारैर अश्मकुट्टैर दन्तॊलूखलिकैस तथा

अब्भक्षैर वायुभक्षैश च तैर अयं नरकॊ जितः

11

यश चेमां वसुधां कृत्स्नां परशासेद अखिलां नृपः

तुल्याश्म काञ्चनॊ यश च स कृतार्थॊ न पार्थिवः

12

संकल्पेषु निरारम्भॊ निराशॊ निर्ममॊ भव

विशॊकं सथानम आतिष्ठ इह चामुत्र चाव्ययम

13

निरामिषा न शॊचन्ति शॊचसि तवं किम आमिषम

परित्यज्यामिषं सर्वं मृषावादात परमॊक्ष्यसे

14

पन्थानौ पितृयानश च देव यानश च विश्रुतौ

ईजानाः पितृयानेन देव यानेन मॊक्षिणः

15

तपसा बरह्मचर्येण सवाध्यायेन च पाविताः

विमुच्य देहान वै भान्ति मृत्यॊर अविषयं गताः

16

आमिषं बन्धनं लॊके कर्मेहॊक्तं तथामिषम

ताभ्यां विमुक्तः पाशाभ्यां पदम आप्नॊति तत्परम

17

अपि गाथाम इमां गीतां जनकेन वदन्त्य उत

निर्द्वन्द्वेन विमुक्तेन मॊक्षं समनुपश्यता

18

अनन्तं बत मे वित्तं यस्य मे नास्ति किं चन

मिथिलायां परदीप्तायां न मे दह्यति किं चन

19

परज्ञा परसादम आरुह्य न शॊच्याञ शॊचतॊ जनान

जगतीस्थान इवाद्रिस्थॊ मन्दबुद्धीन अवेक्षते

20

दृश्यं पश्यति यः पश्यन स चक्षुष्मान स बुद्धिमान

अज्ञातानां च विज्ञानात संबॊधाद बुद्धिर उच्यते

21

यस तु वाचं विजानाति बहुमानम इयात स वै

बरह्म भावप्रसूतानां वैद्यानां भावितात्मनाम

22

यदा भूतपृथग्भावम एकस्थम अनुपश्यति

तत एव च विस्तारं बरह्म संपद्यते तदा

23

ते जनानां गतिं यान्ति नाविद्वांसॊ ऽलपचेतसः

नाबुद्धयॊ नातपसः सर्वं बुद्धौ परतिष्ठितम

1

[yudhisṭhira]

asaṃtoṣaḥ pramādaś ca mado rāgo 'praśāntatā

balaṃ moho 'bhimānaś ca udvegaś cāpi sarvaśa

2

ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi

nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava

3

ya imām akhilāṃ bhūmiṃ śiṣyād eko mahīpatiḥ

tasyāpy udaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi

4

nāhnā pūrayituṃ śakyā na māsena nararṣabha

apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt

5

yatheddhaḥ prajvalaty agnir asamiddhaḥ praśāmyati

alpāhāratayā tv agniṃ śamayaudaryam utthitam

jayodaraṃ pṛthivyā te śreyo nirjitayā jitam

6

mānuṣān kāmabhogāṃs tvam aiśvaryaṃ ca praśaṃsasi

abhogino 'balāś caiva yānti sthānam anuttamam

7

yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau

mucyasva mahato bhārāt tyāgam evābhisaṃśraya

8

ekodara kṛte vyāghraḥ karoti vighasaṃ bahu

tam anye 'py upajīvanti mandavegaṃ carā mṛgāḥ

9

viṣayān pratisaṃhṛtya saṃnyāsaṃ kurute yatiḥ

na ca tuṣyanti rājānaḥ paśya buddhyantaraṃ yathā

10

patrāhārair aśmakuṭṭair dantolūkhalikais tathā

abbhakṣair vāyubhakṣaiś ca tair ayaṃ narako jita

11

yaś cemāṃ vasudhāṃ kṛtsnāṃ praśāsed akhilāṃ nṛpaḥ

tulyāśma kāñcano yaś ca sa kṛtārtho na pārthiva

12

saṃkalpeṣu nirārambho nirāśo nirmamo bhava

viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam

13

nirāmiṣā na śocanti śocasi tvaṃ kim āmiṣam

parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase

14

panthānau pitṛyānaś ca deva yānaś ca viśrutau

ījānāḥ pitṛyānena deva yānena mokṣiṇa

15

tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ

vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ

16

miṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam

tābhyāṃ vimuktaḥ pāśābhyāṃ padam āpnoti tatparam

17

api gāthām imāṃ gītāṃ janakena vadanty uta

nirdvandvena vimuktena mokṣaṃ samanupaśyatā

18

anantaṃ bata me vittaṃ yasya me nāsti kiṃ cana

mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana

19

prajñā prasādam āruhya na śocyāñ śocato janān

jagatīsthān ivādristho mandabuddhīn avekṣate

20

dṛśyaṃ paśyati yaḥ paśyan sa cakṣuṣmān sa buddhimān

ajñātānāṃ ca vijñānāt saṃbodhād buddhir ucyate

21

yas tu vācaṃ vijānāti bahumānam iyāt sa vai

brahma bhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām

22

yadā bhūtapṛthagbhāvam ekastham anupaśyati

tata eva ca vistāraṃ brahma saṃpadyate tadā

23

te janānāṃ gatiṃ yānti nāvidvāṃso 'lpacetasaḥ

nābuddhayo nātapasaḥ sarvaṃ buddhau pratiṣṭhitam
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 17