Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 170

Book 12. Chapter 170

The Mahabharata In Sanskrit


Book 12

Chapter 170

1

[य]

धनिनॊ वाधना ये च वर्तयन्ति सवतन्त्रिणः

सुखदुःखागमस तेषां कः कथं वा पितामह

2

[भीस्म]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

शम्याकेन विमुक्तेन गीतं शान्ति गतेन ह

3

अब्रवीन मां पुरा कश चिद बराह्मणस तयागम आस्थितः

कलिश्यमानः कुदारेण कुचैलेन बुभुक्षया

4

उत्पन्नम इह लॊके वै जन्मप्रभृति मानवम

विविधान्य उपवर्तन्ते दुःखानि च सुखानि च

5

तयॊर एकतरे मार्गे यद्य एनम अभिसंनयेत

न सुखं पराप्य संहृष्येन न दुःखं पराप्य संज्वरेत

6

न वै चरसि यच छरेय आत्मनॊ वा यद ईहसे

अकामात्मापि हि सदा धुरम उद्यम्य चैव हि

7

अकिंचनः परिपतन सुखम आस्वादयिष्यसि

अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि

8

आकिंचन्यं सुखं लॊके पथ्यं शिवम अनामयम

अनमित्रम अथॊ हय एतद दुर्लभं सुलभं सताम

9

अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः

अवेक्षमाणस तरीँल लॊकान न तुल्यम उपलक्षये

10

आकिंचन्यं च राज्यं च तुलया समतॊलयम

अत्यरिच्यत दारिद्र्यं राज्याद अपि गुणाधिकम

11

आकिंचन्ये च राज्ये च विशेषः सुमहान अयम

नित्यॊद्विग्नॊ हि धनवान मृत्यॊर आस्य गतॊ यथा

12

नैवास्याग्निर न चादित्यॊ न मृत्युर न च दस्यवः

परभवन्ति धनज्यानि निर्मुक्तस्य निराशिषः

13

तं वै सदा कामचरम अनुपस्तीर्ण शायिनम

बाहूपधानं शाम्यन्तं परशंसन्ति दिवौकसः

14

धनवान करॊधलॊभाभ्याम आविष्टॊ नष्ट चेतनः

तिर्यग ईक्षः शुष्कमुखः पापकॊ भरुकुतीमुखः

15

निर्दशंश चाधरौष्ठं च करुद्धॊ दारुणभाषिता

कस तम इच्छेत परिद्रष्टुं दातुम इच्छति चेन महीम

16

शरिया हय अभीस्क्नं संवासॊ मॊहयत्य अविचक्षणम

सा तस्य चित्तं हरति शारदाभ्रम इवानिलः

17

अथैनं रूपमानश च धनमानश च विन्दति

अभिजातॊ ऽसमि सिद्धॊ ऽसमि नास्मि केवलमानुषः

इत्य एभिः कारणैस तस्य तरिभिर चित्तं परसिच्यते

18

स परसिक्त मनॊ भॊगान विसृज्य पितृसंचितान

परिक्षीणः परस्वानाम आदानं साधु मन्यते

19

तम अतिक्रान्त मर्यादम आददानं ततस ततः

परतिषेधन्ति राजानॊ लुब्धा मृगम इवेषुभिः

20

एवम एतानि दुःखानि तानि तानीह मानवम

विविधान्य उपवर्तन्ते गात्रसंस्पर्शजानि च

21

तेषां परमदुःखानां बुद्ध्या भैषज्यम आचरेत

लॊकधर्मं समाज्ञाय धरुवाणाम अध्रुवैः सह

22

नात्यक्त्वा सुखम आप्नॊति नात्यक्त्वा विन्दते परम

नात्यक्त्वा चाभयः शेते तयक्त्वा सर्वं सुखी भव

23

इत्य एतद धास्तिनपुरे बराह्मणेनॊपवर्णितम

शम्याकेन पुरा मह्यं तस्मात तयागः परॊ मतः

1

[y]

dhanino vādhanā ye ca vartayanti svatantriṇaḥ

sukhaduḥkhāgamas teṣāṃ kaḥ kathaṃ vā pitāmaha

2

[bhīsma]

atrāpy udāharantīmam itihāsaṃ purātanam

śamyākena vimuktena gītaṃ śānti gatena ha

3

abravīn māṃ purā kaś cid brāhmaṇas tyāgam āsthitaḥ

kliśyamānaḥ kudāreṇa kucailena bubhukṣayā

4

utpannam iha loke vai janmaprabhṛti mānavam

vividhāny upavartante duḥkhāni ca sukhāni ca

5

tayor ekatare mārge yady enam abhisaṃnayet

na sukhaṃ prāpya saṃhṛṣyen na duḥkhaṃ prāpya saṃjvaret

6

na vai carasi yac chreya ātmano vā yad īhase

akāmātmāpi hi sadā dhuram udyamya caiva hi

7

akiṃcanaḥ paripatan sukham āsvādayiṣyasi

akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi

8

kiṃcanyaṃ sukhaṃ loke pathyaṃ śivam anāmayam

anamitram atho hy etad durlabhaṃ sulabhaṃ satām

9

akiṃcanasya śuddhasya upapannasya sarvaśaḥ

avekṣamāṇas trīṁl lokān na tulyam upalakṣaye

10

kiṃcanyaṃ ca rājyaṃ ca tulayā samatolayam

atyaricyata dāridryaṃ rājyād api guṇādhikam

11

kiṃcanye ca rājye ca viśeṣaḥ sumahān ayam

nityodvigno hi dhanavān mṛtyor āsya gato yathā

12

naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ

prabhavanti dhanajyāni nirmuktasya nirāśiṣa

13

taṃ vai sadā kāmacaram anupastīrṇa śāyinam

bāhūpadhānaṃ śāmyantaṃ praśaṃsanti divaukasa

14

dhanavān krodhalobhābhyām āviṣṭo naṣṭa cetanaḥ

tiryag īkṣaḥ śuṣkamukhaḥ pāpako bhrukutīmukha

15

nirdaśaṃś cādharauṣṭhaṃ ca kruddho dāruṇabhāṣitā

kas tam icchet paridraṣṭuṃ dātum icchati cen mahīm

16

riyā hy abhīsknaṃ saṃvāso mohayaty avicakṣaṇam

sā tasya cittaṃ harati śāradābhram ivānila

17

athainaṃ rūpamānaś ca dhanamānaś ca vindati

abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ

ity ebhiḥ kāraṇais tasya tribhir cittaṃ prasicyate

18

sa prasikta mano bhogān visṛjya pitṛsaṃcitān

parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate

19

tam atikrānta maryādam ādadānaṃ tatas tataḥ

pratiṣedhanti rājāno lubdhā mṛgam iveṣubhi

20

evam etāni duḥkhāni tāni tānīha mānavam

vividhāny upavartante gātrasaṃsparśajāni ca

21

teṣāṃ paramaduḥkhānāṃ buddhyā bhaiṣajyam ācaret

lokadharmaṃ samājñāya dhruvāṇām adhruvaiḥ saha

22

nātyaktvā sukham āpnoti nātyaktvā vindate param

nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava

23

ity etad dhāstinapure brāhmaṇenopavarṇitam

śamyākena purā mahyaṃ tasmāt tyāgaḥ paro mataḥ
hymns of orpheus thomas taylor| orpheus aurora 3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 170