Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 182

Book 12. Chapter 182

The Mahabharata In Sanskrit


Book 12

Chapter 182

1

[भरद्वाज]

बराह्मणः केन भवति कषत्रियॊ वा दविजॊत्तम

वैश्यः शूद्रश च विप्रर्षे तद बरूहि वदतां वर

2

[भृगु]

जातकर्मादिभिर यस तु संस्कारैः संस्कृतः शुचिः

वेदाध्ययनसंपन्नः सः सुकर्मस्व अवस्थितः

3

शौचाचार सथितः सम्यग विघसासी गुरुप्रियः

नित्यव्रती सत्यपरः स वै बराह्मण उच्यते

4

सत्यं दानं दमॊ दरॊह आनृशंस्यं कषमा घृणा

तपश च दृश्यते यत्र स बराह्मण इति समृतः

5

कषत्रजं सेवते कर्म वेदाध्ययनसंमतः

दानादान रतिर यश च स वै कषत्रिय उच्यते

6

कृषिगॊरक्ष्य वानिज्यं यॊ विशत्य अनिशं शुचिः

वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः

7

सर्वभक्ष रतिर नित्यं सर्वकर्म करॊ ऽशुचिः

तयक्तवेदस तव अनाचारः स वै शूद्र इति समृतः

8

शूद्रे चैतद भवेल लक्ष्यं दविजे चैतन न विद्यते

न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः

9

सर्वॊपायैस तु लॊभस्य करॊधस्य च विनिग्रहः

एतत पवित्रं जञातव्यं तथा चैवात्म संयमः

10

नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात

विद्यां मानावमानाभ्याम आत्मानं तु परमादतः

11

यस्य सर्वे समारम्भा निराशीर बन्धनास तव इह

तयागे यस्य हुतं सर्वं स तयागी स च बुद्धिमान

12

अहिंस्रः सर्वभूतानां मैत्रायण गतश चरेत

अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन मनः

13

परिग्रहान परित्यज्य भवेद बुद्ध्या जितेन्द्रियः

अशॊकं सथानम आतिष्ठेद इह चामुत्र चाभयम

14

तपॊनित्येन दान्तेन मुनिना संयतात्मना

अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना

15

इन्द्रियैर गृह्यते यद यत तत तद वयक्तम इति सथितिः

अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम

16

मनः पराणे निगृह्णीयात पराणं बरह्माणि धारयेत

निर्वानाद एव निर्वानॊ न च किं चिद विचिन्तयेत

सुखं वै बराह्मणॊ बरह्म स वै तेनाधिगच्छति

17

शौचेन सततं युक्तस तथाचार समन्वितः

सानुक्रॊशश च भूतेषु तद दविजातिषु लक्षणम

1

[bharadvāja]

brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama

vaiśyaḥ śūdraś ca viprarṣe tad brūhi vadatāṃ vara

2

[bhṛgu]

jātakarmādibhir yas tu saṃskāraiḥ saṃskṛtaḥ śuciḥ

vedādhyayanasaṃpannaḥ saḥ sukarmasv avasthita

3

aucācāra sthitaḥ samyag vighasāsī gurupriyaḥ

nityavratī satyaparaḥ sa vai brāhmaṇa ucyate

4

satyaṃ dānaṃ damo droha ānṛśaṃsyaṃ kṣamā ghṛṇā

tapaś ca dṛśyate yatra sa brāhmaṇa iti smṛta

5

kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ

dānādāna ratir yaś ca sa vai kṣatriya ucyate

6

kṛṣigorakṣya vānijyaṃ yo viśaty aniśaṃ śuciḥ

vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñita

7

sarvabhakṣa ratir nityaṃ sarvakarma karo 'śuciḥ

tyaktavedas tv anācāraḥ sa vai śūdra iti smṛta

8

ś
dre caitad bhavel lakṣyaṃ dvije caitan na vidyate

na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇa

9

sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ

etat pavitraṃ jñātavyaṃ tathā caivātma saṃyama

10

nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt

vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādata

11

yasya sarve samārambhā nirāśīr bandhanās tv iha

tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān

12

ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇa gataś caret

avisrambhe na gantavyaṃ visrambhe dhārayen mana

13

parigrahān parityajya bhaved buddhyā jitendriyaḥ

aśokaṃ sthānam ātiṣṭhed iha cāmutra cābhayam

14

taponityena dāntena muninā saṃyatātmanā

ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā

15

indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ

avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam

16

manaḥ prāṇe nigṛhṇīyāt prāṇaṃ brahmāṇi dhārayet

nirvānād eva nirvāno na ca kiṃ cid vicintayet

sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati

17

aucena satataṃ yuktas tathācāra samanvitaḥ

sānukrośaś ca bhūteṣu tad dvijātiṣu lakṣaṇam
the koran religion| religion of the koran
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 182