Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 189

Book 12. Chapter 189

The Mahabharata In Sanskrit


Book 12

Chapter 189

1

[य]

चातुराश्रम्यम उक्तं ते राजधर्मास तथैव च

नानाश्रयाश च बहव इतिहासाः पृथग्विधाः

2

शरुतास तवत्तः कथाश चैव धर्मयुक्ता महामते

संदेहॊ ऽसति तु कश चिन मे तद भवान वक्तुम अर्हति

3

जापकानां फलावाप्तिं शरॊतुम इच्छामि भारत

किं फलं जपताम उक्तं कव वा तिष्ठन्ति जापकाः

4

जपस्य च विधिं कृत्स्नं वक्तुम अर्हसि मे ऽनघ

जापका इति किं चैतत सांख्ययॊगक्रिया विधिः

5

किं यज्ञविधिर एवैष किम एतज जप्यम उच्यते

एतन मे सर्वम आचक्ष्व सर्वज्ञॊ हय असि मे मतः

6

[भी]

अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम

यमस्य यत पुरावृत्तं कालस्य बराह्मणस्य च

7

संन्यास एव वेदान्ते वर्तते जपनं परति

वेदवादाभिनिर्वृत्ता शान्तिर बरह्मण्य अवस्थितौ

मार्गौ ताव अप्य उभाव एतौ संश्रितौ न च संश्रितौ

8

यथा संश्रूयते राजन कारणं चात्र वक्ष्यते

मनः समाधिर अत्रापि तथेन्द्रिय जयः समृतः

9

सत्यम अग्निपरीचारॊ विविक्तानां च सेवनम

धयानं तपॊ दमः कषान्तिर अनसूया मिताशनम

10

विषयप्रतिसंहारॊ मित जल्पस तथा शमः

एव परवृत्तकॊ धर्मॊ निवृत्तकम अथॊ शृणु

11

यथा निवर्तते कर्म जपतॊ बरह्मचारिणः

एतत सर्वम अशेषेण यथॊक्तं परिवर्जयेत

तरिविधं मार्गम आसाद्य वयक्ताव्यक्तम अनाश्रयम

12

कुशॊच्चय निषण्णः सन कुश हस्तः कुशैः शिखी

चीरैः परिवृतस तस्मिन मध्ये छन्नः कुशैस तथा

13

विषयेभ्यॊ नमस्कुर्याद विषयान न च भावयेत

साम्यम उत्पाद्य मनसॊ मनस्य एव मनॊ दधत

14

तद धिया धयायति बरह्म जपन वै संहितां हिताम

संन्यस्यत्य अथ वा तां वै समाधौ पर्यवस्थितः

15

धयानम उत्पादयत्य अत्र संहिता बलसंश्रयात

शुद्धात्मा तपसा दान्तॊ निवृत्तद्वेषकामवान

16

अरागमॊहॊ निर्द्वन्द्वॊ न शॊचति न सज्जते

न कर्ताकरणीयानां न कार्याणाम इति सथितिः

17

न चाहंकार यॊगेन मनः परस्थापयेत कव चित

न चात्मग्रहणे युक्तॊ नावमानी न चाक्रियः

18

धयानक्रिया परॊ युक्तॊ धयानवान धयाननिश्चयः

धयाने समाधिम उत्पाद्य तद अपि तयजति करमात

19

स वै तस्याम अवस्थायां सर्वत्यागकृतः सुखी

निरीहस तयजति परानान बराह्मीं संश्रयते तनुम

20

अथ वा नेच्छते तत्र बरह्म कायनिषेवणम

उत्क्रामति च मार्गस्थॊ नैव कव चन जायते

21

आत्मबुद्धिं समास्थाय शान्ती भूतॊ निरामयः

अमृतं विरजः शुद्धम आत्मानं परतिपद्यते

1

[y]

cāturāśramyam uktaṃ te rājadharmās tathaiva ca

nānāśrayāś ca bahava itihāsāḥ pṛthagvidhāḥ

2

rutās tvattaḥ kathāś caiva dharmayuktā mahāmate

saṃdeho 'sti tu kaś cin me tad bhavān vaktum arhati

3

jāpakānāṃ phalāvāptiṃ śrotum icchāmi bhārata

kiṃ phalaṃ japatām uktaṃ kva vā tiṣṭhanti jāpakāḥ

4

japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha

jāpakā iti kiṃ caitat sāṃkhyayogakriyā vidhi

5

kiṃ yajñavidhir evaiṣa kim etaj japyam ucyate

etan me sarvam ācakṣva sarvajño hy asi me mata

6

[bhī]

atrāpy udāharantīmam itihāsaṃ purātanam

yamasya yat purāvṛttaṃ kālasya brāhmaṇasya ca

7

saṃnyāsa eva vedānte vartate japanaṃ prati

vedavādābhinirvṛttā śāntir brahmaṇy avasthitau

mārgau tāv apy ubhāv etau saṃśritau na ca saṃśritau

8

yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate

manaḥ samādhir atrāpi tathendriya jayaḥ smṛta

9

satyam agniparīcāro viviktānāṃ ca sevanam

dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam

10

viṣayapratisaṃhāro mita jalpas tathā śamaḥ

eva pravṛttako dharmo nivṛttakam atho śṛṇu

11

yathā nivartate karma japato brahmacāriṇaḥ

etat sarvam aśeṣeṇa yathoktaṃ parivarjayet

trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam

12

kuśoccaya niṣaṇṇaḥ san kuśa hastaḥ kuśaiḥ śikhī

cīraiḥ parivṛtas tasmin madhye channaḥ kuśais tathā

13

viṣayebhyo namaskuryād viṣayān na ca bhāvayet

sāmyam utpādya manaso manasy eva mano dadhat

14

tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām

saṃnyasyaty atha vā tāṃ vai samādhau paryavasthita

15

dhyānam utpādayaty atra saṃhitā balasaṃśrayāt

śuddhātmā tapasā dānto nivṛttadveṣakāmavān

16

arāgamoho nirdvandvo na śocati na sajjate

na kartākaraṇīyānāṃ na kāryāṇām iti sthiti

17

na cāhaṃkāra yogena manaḥ prasthāpayet kva cit

na cātmagrahaṇe yukto nāvamānī na cākriya

18

dhyānakriyā paro yukto dhyānavān dhyānaniścayaḥ

dhyāne samādhim utpādya tad api tyajati kramāt

19

sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī

nirīhas tyajati prānān brāhmīṃ saṃśrayate tanum

20

atha vā necchate tatra brahma kāyaniṣevaṇam

utkrāmati ca mārgastho naiva kva cana jāyate

21

tmabuddhiṃ samāsthāya śāntī bhūto nirāmayaḥ

amṛtaṃ virajaḥ śuddham ātmānaṃ pratipadyate
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 189