Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 190

Book 12. Chapter 190

The Mahabharata In Sanskrit


Book 12

Chapter 190

1

[य]

गतीनाम उत्तमा पराप्तिः कथिता जापकेष्व इह

एकैवैषा गतिस तेषाम उत यान्त्य अपराम अपि

2

[भी]

शृणुष्वावहितॊ राजञ जापकानां गतिं विभॊ

यथा गच्छन्ति निरयम अनेकं पुरुषर्षभ

3

यथॊक्तम एतत पूर्वं यॊ नानुतिष्ठति जापकः

एकदेशक्रियश चात्र निरयं स निगच्छति

4

अवज्ञानेन कुरुते न तुष्यति न शॊचति

ईदृशॊ जापकॊ याति निरयं नात्र संशयः

5

अहंकारकृतश चैव सर्वे निरयगामिनः

परावमानी पुरुषॊ भविता निरयॊपगः

6

अभिध्या पूर्वकं जप्यं कुरुते यश च मॊहितः

यत्राभिध्यां स कुरुते तं वै निरयम ऋच्छति

7

अथैश्वर्यप्रवृत्तः सञ जापकस तत्र रज्यते

स एव निरयस तस्य नासौ तस्मात परमुच्यते

8

रागेण जापकॊ जप्यं कुरुते तत्र मॊहितः

यत्रास्य रागः पतति तत्र तत्रॊपजायते

9

दुर्बुद्धिर अकृतप्रज्ञश चले मनसि तिष्ठति

चलाम एव गतिं याति निरयं वाधिगच्छति

10

अकृतप्रज्ञकॊ बालॊ मॊहं गच्छति जापकः

स मॊहान निरयं याति तत्र गत्वानुशॊचति

11

दृध गराही करॊमीति जप्यं जपति जापकः

न संपूर्णॊ न वा युक्तॊ निरयं सॊ ऽधिगच्छति

12

[य]

अनिमित्तं परं यत तद अव्यक्तं बरह्मणि सथितम

सद भूतॊ जापकः कस्मात स शरीरम अथाविशेत

13

[भी]

दुष्प्रज्ञानेन निरया बहवः समुदाहृताः

परशस्तं जापकत्वं च दॊषाश चैते तद आत्मकाः

1

[y]

gatīnām uttamā prāptiḥ kathitā jāpakeṣv iha

ekaivaiṣā gatis teṣām uta yānty aparām api

2

[bhī]

śṛ
uṣvāvahito rājañ jāpakānāṃ gatiṃ vibho

yathā gacchanti nirayam anekaṃ puruṣarṣabha

3

yathoktam etat pūrvaṃ yo nānutiṣṭhati jāpakaḥ

ekadeśakriyaś cātra nirayaṃ sa nigacchati

4

avajñānena kurute na tuṣyati na śocati

īdṛśo jāpako yāti nirayaṃ nātra saṃśaya

5

ahaṃkārakṛtaś caiva sarve nirayagāminaḥ

parāvamānī puruṣo bhavitā nirayopaga

6

abhidhyā pūrvakaṃ japyaṃ kurute yaś ca mohitaḥ

yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati

7

athaiśvaryapravṛttaḥ sañ jāpakas tatra rajyate

sa eva nirayas tasya nāsau tasmāt pramucyate

8

rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ

yatrāsya rāgaḥ patati tatra tatropajāyate

9

durbuddhir akṛtaprajñaś cale manasi tiṣṭhati

calām eva gatiṃ yāti nirayaṃ vādhigacchati

10

akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ

sa mohān nirayaṃ yāti tatra gatvānuśocati

11

dṛdha grāhī karomīti japyaṃ japati jāpakaḥ

na saṃpūrṇo na vā yukto nirayaṃ so 'dhigacchati

12

[y]

animittaṃ paraṃ yat tad avyaktaṃ brahmaṇi sthitam

sad bhūto jāpakaḥ kasmāt sa śarīram athāviśet

13

[bhī]

duṣprajñānena nirayā bahavaḥ samudāhṛtāḥ

praśastaṃ jāpakatvaṃ ca doṣāś caite tad ātmakāḥ
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 190