Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 197

Book 12. Chapter 197

The Mahabharata In Sanskrit


Book 12

Chapter 197

1

[मनु]

यथा वयक्तम इदं शेते सवप्ने चरति चेतनम

जञानम इन्द्रियसंयुक्तं तद्वत परेत्य भवाभवौ

2

यथाम्भसि परसन्ने तु रूपं पश्यति चक्षुषा

तद्वत परसन्नेन्द्रियवाञ जञेयं जञानेन पश्यति

3

स एव लुलिते तस्मिन यथा रूपं न पश्यति

तथेन्द्रियाकुली भावे जञेयं जञाने न पश्यति

4

अबुद्धिर अज्ञानकृता अबुद्ध्या दुष्यते मनः

दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः

5

अज्ञानतृप्तॊ विषयेष्व अवगाधॊ न दृश्यते

अदृष्ट्वैव तु पूतात्मा विषयेभ्यॊ निवर्तते

6

तर्ष छेदॊ न भवति पुरुषस्येह कल्मसात

निवर्तते तथा तर्षः पापम अन्तं गतं यथा

7

विषयेषु च संसर्गाच छाश्वतस्य नसंश्रयात

मनसा चान्यद आकाङ्क्षन परं न परतिपद्यते

8

जञानम उत्पद्यते पुंसां कषयात पापस्य कर्मणः

अथादर्श तलप्रख्ये पश्यत्य आत्मानम आत्मनि

9

परसृतैर इन्द्रियैर दुःखी तैर एव नियतैः सुखी

तस्माद इन्द्रियरूपेभ्यॊ यच्छेद आत्मानम आत्मना

10

इन्द्रियेभ्यॊ मनः पूर्वं बुद्धिः परतरा ततः

बुद्धेः परतरं जञानं जञानात परतरं परम

11

अव्यक्तात परसृतं जञानं ततॊ बुद्धिस ततॊ मनः

मनः शरॊत्रादिभिर युक्तं शब्दादीन साधु पश्यति

12

यस तांस तयजति शब्दादीन सर्वाश च वयक्तयस तथा

विमुञ्चत्य आकृति गरामांस तान मुक्त्वामृतम अश्नुते

13

उद्यन हि सविता यद्वज जृजते रस्मि मन्दलम

स एवास्तम उपागच्छंस तद एवात्मनि यच्छति

14

अन्तरात्मा तथा देहम आविश्येन्द्रिय रश्मिभिः

पराप्येन्द्रिय गुणान पञ्च सॊ ऽसतम आवृत्य गच्छति

15

परनीतं कर्मणा मार्गं नीयमानः पुनः पुनः

पराप्नॊत्य अयं कर्मफलं परवृद्धं धर्मम आत्मवान

16

विषया विनिवर्तन्ते निराहारस्य देहिनः

रसवर्जं सरॊ ऽपय अस्य परं दृष्ट्वा निवर्तते

17

बुद्धिः कर्म गुणैर हीना यदा मनसि वर्तते

तदा संपद्यते बरह्म तत्रैव परलयं गतम

18

अस्पर्शनम अशृण्वानम अनास्वादम अदर्शनम

अघ्राणम अवितर्कं च सत्त्वं परविशते परम

19

मनस्य आकृतयॊ मग्ना मनस तव अतिगतं मतिम

मतिस तव अतिगता जञानं जञानं तव अभिगतं परम

20

इन्द्रियैर मनसः सिद्धिर न बुद्धिं बुध्यते मनः

न बुद्धिर बुध्यते ऽवयक्तं सूक्ष्मस तव एतानि पश्यति

1

[manu]

yathā vyaktam idaṃ śete svapne carati cetanam

jñānam indriyasaṃyuktaṃ tadvat pretya bhavābhavau

2

yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā

tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati

3

sa eva lulite tasmin yathā rūpaṃ na paśyati

tathendriyākulī bhāve jñeyaṃ jñāne na paśyati

4

abuddhir ajñānakṛtā abuddhyā duṣyate manaḥ

duṣṭasya manasaḥ pañca saṃpraduṣyanti mānasāḥ

5

ajñānatṛpto viṣayeṣv avagādho na dṛśyate

adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate

6

tarṣa chedo na bhavati puruṣasyeha kalmasāt

nivartate tathā tarṣaḥ pāpam antaṃ gataṃ yathā

7

viṣayeṣu ca saṃsargāc chāśvatasya nasaṃśrayāt

manasā cānyad ākāṅkṣan paraṃ na pratipadyate

8

jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ

athādarśa talaprakhye paśyaty ātmānam ātmani

9

prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī

tasmād indriyarūpebhyo yacched ātmānam ātmanā

10

indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ

buddheḥ parataraṃ jñānaṃ jñānāt parataraṃ param

11

avyaktāt prasṛtaṃ jñānaṃ tato buddhis tato manaḥ

manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati

12

yas tāṃs tyajati śabdādīn sarvāś ca vyaktayas tathā

vimuñcaty ākṛti grāmāṃs tān muktvāmṛtam aśnute

13

udyan hi savitā yadvaj jṛjate rasmi mandalam

sa evāstam upāgacchaṃs tad evātmani yacchati

14

antarātmā tathā deham āviśyendriya raśmibhiḥ

prāpyendriya guṇān pañca so 'stam āvṛtya gacchati

15

pranītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ

prāpnoty ayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān

16

viṣayā vinivartante nirāhārasya dehinaḥ

rasavarjaṃ saro 'py asya paraṃ dṛṣṭvā nivartate

17

buddhiḥ karma guṇair hīnā yadā manasi vartate

tadā saṃpadyate brahma tatraiva pralayaṃ gatam

18

asparśanam aśṛṇvānam anāsvādam adarśanam

aghrāṇam avitarkaṃ ca sattvaṃ praviśate param

19

manasy ākṛtayo magnā manas tv atigataṃ matim

matis tv atigatā jñānaṃ jñānaṃ tv abhigataṃ param

20

indriyair manasaḥ siddhir na buddhiṃ budhyate manaḥ

na buddhir budhyate 'vyaktaṃ sūkṣmas tv etāni paśyati
book hardy preface preface| latex remove page number from title page
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 197