Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 198

Book 12. Chapter 198

The Mahabharata In Sanskrit


Book 12

Chapter 198

1

[मनु]

जञानं जञेयाभिनिर्वृत्तं विद्धि जञानगुणं मनः

परज्ञा करण संयुक्तं ततॊ बुद्धिः परवर्तते

2

यदा कर्म गुणॊपेता बुद्धिर मनसि वर्तते

तदा परज्ञायते बरह्म धयानयॊगसमाधिना

3

सेयं गुणवती बुद्धिर गुणेष्व एवाभिवर्तते

अवताराभिनिःस्रॊतं गिरेः शृङ्गाद इवॊदकम

4

यदा निर्गुणम आप्नॊति धयानं मनसि पूर्वजम

तदा परज्ञायते बरह्म निकस्यं निकसे यथा

5

मनस तव अपहृतं बुद्धिम इन्द्रियार्थ निदर्शनम

न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम

6

सर्वाण्य एतानि संवार्य दवाराणि मनसि सथितः

मनस्य एकाग्रतां कृत्वा तत्परं परदिपद्यते

7

यथा महान्ति भूतानि निवर्तन्ते गुणक्षये

तथेन्द्रियाण्य उपादाय बुद्धिर मनसि वर्तते

8

यदा मनसि सा बुद्धिर वर्तते ऽनतरचारिणी

वयवसायगुणॊपेता तदा संपद्यते मनः

9

गुणवद्भिर गुणॊपेतं यदा धयानगुणं मनः

तदा सर्वगुणान हित्वा निर्गुणं परतिपद्यते

10

अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम

यथ नास्ति पदन्यासः कस तं विषयम आप्नुयात

11

तपसा चानुमानेन गुणैर जात्या शरुतेन च

निनीसेत तत्परं बरह्म विशूधेनान्तरात्मना

12

गुणहीनॊ हि तं मार्गं बहिर समनुवर्तते

गुणाभावात परकृत्या च निस्तर्क्यं जञेय संमितम

13

नैर्गुण्याद बरह्म चाप्नॊति सगुणत्वान निवर्तते

गुणप्रसारिणी बुद्धिर हुताशन इवेन्धने

14

यथा पञ्च विमुक्तानि इन्द्रियाणि सवकर्मभिः

तथा तत्परमं बरह्म विमुक्तं परकृतेः परम

15

एवं परकृतितः सर्वे परभवन्ति शरीरिणः

निवर्तन्ते निवृत्तौ च सर्वं नैवॊपयान्ति च

16

पुरुषः परकृतिर बुद्धिर विशेषाश चेन्द्रियाणि च

अहंकारॊ ऽभिमानश च संभूतॊ भूतसंज्ञकः

17

एकस्याद्या परवृत्तिस तु परधानात संप्रवर्तते

दवितीया मिथुन वयक्तिम अविशेषान नियच्छति

18

धर्माद उत्कृष्यते शरेयस तथाश्रेयॊ ऽपय अधर्मतः

रागवान परकृतिं हय एति विरक्तॊ जञानवान भवेत

1

[manu]

jñānaṃ jñeyābhinirvṛttaṃ viddhi jñānaguṇaṃ manaḥ

prajñā karaṇa saṃyuktaṃ tato buddhiḥ pravartate

2

yadā karma guṇopetā buddhir manasi vartate

tadā prajñāyate brahma dhyānayogasamādhinā

3

seyaṃ guṇavatī buddhir guṇeṣv evābhivartate

avatārābhiniḥsrotaṃ gireḥ śṛgād ivodakam

4

yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam

tadā prajñāyate brahma nikasyaṃ nikase yathā

5

manas tv apahṛtaṃ buddhim indriyārtha nidarśanam

na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam

6

sarvāṇy etāni saṃvārya dvārāṇi manasi sthitaḥ

manasy ekāgratāṃ kṛtvā tatparaṃ pradipadyate

7

yathā mahānti bhūtāni nivartante guṇakṣaye

tathendriyāṇy upādāya buddhir manasi vartate

8

yadā manasi sā buddhir vartate 'ntaracāriṇī

vyavasāyaguṇopetā tadā saṃpadyate mana

9

guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ

tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate

10

avyaktasyeha vijñāne nāsti tulyaṃ nidarśanam

yatha nāsti padanyāsaḥ kas taṃ viṣayam āpnuyāt

11

tapasā cānumānena guṇair jātyā śrutena ca

ninīset tatparaṃ brahma viśūdhenāntarātmanā

12

guṇahīno hi taṃ mārgaṃ bahir samanuvartate

guṇābhāvāt prakṛtyā ca nistarkyaṃ jñeya saṃmitam

13

nairguṇyād brahma cāpnoti saguṇatvān nivartate

guṇaprasāriṇī buddhir hutāśana ivendhane

14

yathā pañca vimuktāni indriyāṇi svakarmabhiḥ

tathā tatparamaṃ brahma vimuktaṃ prakṛteḥ param

15

evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ

nivartante nivṛttau ca sarvaṃ naivopayānti ca

16

puruṣaḥ prakṛtir buddhir viśeṣāś cendriyāṇi ca

ahaṃkāro 'bhimānaś ca saṃbhūto bhūtasaṃjñaka

17

ekasyādyā pravṛttis tu pradhānāt saṃpravartate

dvitīyā mithuna vyaktim aviśeṣān niyacchati

18

dharmād utkṛṣyate śreyas tathāśreyo 'py adharmataḥ

rāgavān prakṛtiṃ hy eti virakto jñānavān bhavet
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 198