Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 20

Book 12. Chapter 20

The Mahabharata In Sanskrit


Book 12

Chapter 20

1

[वैषम्पायन]

तस्मिन वाक्यान्तरे वक्ता देवस्थानॊ महातपाः

अभिनीततरं वाक्यम इत्य उवाच युधिष्ठिरम

2

यद वचॊ फल्गुनेनॊक्तं न जयायॊ ऽसति धनाद इति

अत्र ते वर्तयिष्यामि तद एकाग्रमनाः शृणु

3

अजातशत्रॊ धर्मेण कृत्स्ना ते वसुधा जिता

तां जित्वा न वृथा राजंस तवं परित्यक्तुम अर्हसि

4

चतुष्पदी हि निःश्रेणी कर्मण्य एषा परतिष्ठिता

तां करमेण महाबाहॊ यथावज जय पार्थिव

5

तस्मात पार्थ महायज्ञैर यजस्व बहु दक्षिणैः

सवाध्याययज्ञा ऋषयॊ जञानयज्ञास तथापरे

6

कर्म निष्ठांस तु बुध्येथास तपॊ निष्ठांश च भारत

वैखानसानां राजेन्द्र वचनं शरूयते यथा

7

ईहते धनहेतॊर यस तस्यानीहा गरीयसी

भूयान दॊषः परवर्धेत यस तं धनम अपाश्रयेत

8

कृच्छ्राच च दरव्यसंहारं कुर्वन्ति धनकारणात

धनेन तृषितॊ ऽबुद्ध्या भरूण हत्यां न बुध्यते

9

अनर्हते यद ददाति न ददाति यद अर्हते

अनर्हार्हापरिज्ञानाद दानधर्मॊ ऽपि दुष्करः

10

यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषॊ रक्षिता च

तस्मात सर्वं यज्ञ एवॊपयॊज्यं; धनं ततॊ ऽनन्तर एव कामः

11

यज्ञैर इन्द्रॊ विविधैर अन्नवद्भिर; देवान सर्वान अभ्ययान महौजाः

तेनेन्द्रत्वं पराप्य विभ्राजते ऽसौ; तस्माद यज्ञे सर्वम एवॊपयॊज्यम

12

महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवॊ विभूतः

विश्वाँल लॊकान वयाप्य विष्टभ्य कीर्त्या; विरॊचते दयुतिमान कृत्ति वासाः

13

आविक्षितः पार्थिवॊ वै मरुत्तः; सवृद्ध्या मर्त्यॊ यॊ ऽयजद देवराजम

यज्ञे यस्य शरीः सवयं संनिविष्टा; यस्मिन भाण्डं काञ्चनं सर्वम आसीत

14

हरिश्चन्द्रः पार्थिवेन्द्रः शरुतस ते; यज्ञैर इष्ट्वा पुण्यकृद वीतशॊकः

ऋद्ध्या शक्रं यॊ ऽजयन मानुषः संस; तस्माद यज्ञे सर्वम एवॊपयॊज्यम

1

[vaiṣampāyana]

tasmin vākyāntare vaktā devasthāno mahātapāḥ

abhinītataraṃ vākyam ity uvāca yudhiṣṭhiram

2

yad vaco phalgunenoktaṃ na jyāyo 'sti dhanād iti

atra te vartayiṣyāmi tad ekāgramanāḥ śṛu

3

ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā

tāṃ jitvā na vṛthā rājaṃs tvaṃ parityaktum arhasi

4

catuṣpadī hi niḥśreṇī karmaṇy eṣā pratiṣṭhitā

tāṃ krameṇa mahābāho yathāvaj jaya pārthiva

5

tasmāt pārtha mahāyajñair yajasva bahu dakṣiṇaiḥ

svādhyāyayajñā ṛayo jñānayajñās tathāpare

6

karma niṣṭhāṃs tu budhyethās tapo niṣṭhāṃś ca bhārata

vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā

7

hate dhanahetor yas tasyānīhā garīyasī

bhūyān doṣaḥ pravardheta yas taṃ dhanam apāśrayet

8

kṛcchrāc ca dravyasaṃhāraṃ kurvanti dhanakāraṇāt

dhanena tṛṣito 'buddhyā bhrūṇa hatyāṃ na budhyate

9

anarhate yad dadāti na dadāti yad arhate

anarhārhāparijñānād dānadharmo 'pi duṣkara

10

yajñāya sṛṣṭni dhanāni dhātrā; yaṣṭādiṣṭaḥ puruṣo rakṣitā ca

tasmāt sarvaṃ yajña evopayojyaṃ; dhanaṃ tato 'nantara eva kāma

11

yajñair indro vividhair annavadbhir; devān sarvān abhyayān mahaujāḥ

tenendratvaṃ prāpya vibhrājate 'sau; tasmād yajñe sarvam evopayojyam

12

mahādevaḥ sarvamedhe mahātmā; hutvātmānaṃ devadevo vibhūtaḥ

viśvāṁl lokān vyāpya viṣṭabhya kīrtyā; virocate dyutimān kṛtti vāsāḥ

13

vikṣitaḥ pārthivo vai maruttaḥ; svṛddhyā martyo yo 'yajad devarājam

yajñe yasya śrīḥ svayaṃ saṃniviṣṭā; yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt

14

hariścandraḥ pārthivendraḥ śrutas te; yajñair iṣṭvā puṇyakṛd vītaśoka

ddhyā śakraṃ yo 'jayan mānuṣaḥ saṃs; tasmād yajñe sarvam evopayojyam
veda yajur veda sama veda atharva| veda yajur veda sama veda atharva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 20