Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 201

Book 12. Chapter 201

The Mahabharata In Sanskrit


Book 12

Chapter 201

1

[य]

के पूर्वम आसन पतयः परजानां भरतर्षभ

के चर्षयॊ महाभागा दिक्षु परत्येकशः समृताः

2

[भी]

शरूयतां भरतश्रेष्ठ यन मा तवं परिपृच्छसि

परजानां पतयॊ ये सम दिक्षु परत्येकशः समृताः

3

एकः सवयम्भूर भगवान आद्यॊ बरह्मा सनातनः

बरह्मणः सप्त पुत्रा वै महात्मानः सवयम्भुवः

4

मरीचिर अत्र्यङ्गिरसौ पुलस्त्यः पुलहः करतुः

वसिष्ठश च महाभागः सदृशा वै सवयम्भुवा

5

सप्त बरह्माण इत्य एष पुराणे निश्चयॊ गतः

अत ऊर्ध्वं परवक्ष्यामि सर्वान एव परजापतीन

6

अत्रिवंशसमुत्पन्नॊ बरह्मयॊनिः सनातनः

पराचीनबर्हिर भवगांस तस्मात पराचेतसॊ दश

7

दशानां तनयस तव एकॊ दक्षॊ नाम परजापतिः

तस्य दवे नामनी लॊके दक्षः क इति चॊच्यते

8

मरीचेः कश्यपः पुत्रस तस्य दवे नामनी शरुते

अरिष्टनेमिर इत्य एकं कश्यपेत्य अपरं विदुः

9

अङ्गश चैवौरसः शरीमान राजा भौमश च वीर्यवान

सहस्रं यश च दिव्यानां युगानां पर्युपासिता

10

अर्यमा चैव भगवान ये चान्ये तनया विभॊ

एते परदेशाः कथिता भुवनानां परभावनाः

11

शशबिन्दॊश च भार्याणां सहस्राणि दशाच्युत

एकैकस्यां सहस्रं तु तनयानाम अभूत तदा

12

एवं शतसहस्राणां शतं तस्य महात्मनः

पुत्राणां न च ते कं चिद इच्छन्त्य अन्यं परजापतिम

13

परजाम आचक्षते विप्राः पौराणीं शाशबिन्दवीम

स वृष्णिवंशप्रभवॊ महान वंशः परजापतेः

14

एते परजानां पतयः समुद्दिष्टा यशस्विनः

अतः परं परवक्ष्यामि देवांस तरिभुवनेश्वरान

15

भगॊ ऽंशश चार्यमा चैव मित्रॊ ऽथ वरुणस तथा

सविता चैव धाता च विवस्वांश च महाबलः

16

पूसा तवस्ता तथैवेन्द्रॊ दवादशॊ विष्णुर उच्यते

त एते दवादशादित्याः कश्यपस्यात्मसंभवाः

17

नासत्यश चैव दस्रश च समृतौ दवाव अश्विनाव अपि

मार्तन्दस्यात्मजाव एताव अस्तमस्य परजापतेः

18

तवस्तुश चैवात्मजः शरीमान विश्वरूपॊ महायशः

अजैकपाद अहिर्बुध्न्यॊ विरूपाक्षॊ ऽथ रैवतः

19

हरश च बहुरूपश च तर्यम्बकश च सुरेश्वरः

सावित्रश च जयन्तश च पिनाकी चापराजितः

पूर्वम एव महाभागा वसवॊ ऽसतौ परकीर्तिताः

20

एत एवंविधा देवा मनॊर एव परजापतेः

ते च पूर्वे सुराश चेति दविविधा पितरः समृताः

21

शीलरूपरतास तव अन्ये तथान्ये सिद्धसाध्ययॊः

ऋभवॊ मरुतश चैव देवानां चॊदिता गणाः

22

एवम एते समाम्नाता विश्वेदेवास तथाश्विनौ

आदित्याः कषत्रियास तेषां विशस तु मरुतस तथा

23

अश्विनौ तु मतौ शूद्रौ तपस्य उग्रे समाहितौ

समृतास तव अङ्गिरसॊ देवा बराह्मणा इति निश्चयः

इत्य एतत सर्वदेवानां चातुर्वर्ण्यं परकीर्तितम

24

एतान वै परातर उत्थाय देवान यस तु परकीर्तयेत

सवजाद अन्यकृताच चैव सर्वपापात परमुच्यते

25

यवक्रीतॊ ऽथ रैभ्यश च अर्वावसु परावसू

औशिजश चैव कक्षीवान नलश चाङ्गिरसः सुताः

26

ऋषेर मेधातिथेः पुत्रः कण्वॊ बर्हिषदस तथा

तरैलॊक्यभावनास तात पराच्यां सप्तर्षयस तथा

27

उन्मुचॊ विमुचश चैव सवस्त्य आत्रेयश च वीर्यवान

परमुचश चेध्मवाहश च भगवां च दृध वरतः

28

मित्रा वरुणयॊः पुत्रस तथागस्थ्यः परतापवान

एते बरह्मर्षयॊ नित्यम आश्रिता दक्षिणां दिशम

29

रुषद्गुः कवसॊ धौम्यः परिव्याधश च वीर्यवान

एकतश च दवितश चैव तरितश चैव महर्षयः

30

अत्रेः पुत्रश च भगवांस तथा सारस्वतः परभुः

एते नव महात्मानः पश्चिमाम आश्रिता दिशम

31

आत्रेयश च वसिष्ठश च कश्यपश च महान ऋषिः

गौतमः सभरद्वाजॊ विश्वामित्रॊ ऽथ कौशिकः

32

तथैव पुत्रॊ भगवान ऋचीकस्य महात्मनः

जमदग्निश च सप्तैते उदीचीं दिशम आश्रिताः

33

एते परतिदिशं सर्वे कीर्तितास तिग्मतेजसः

साक्षिभूता महात्मानॊ भुवनानां परभावनाः

34

एवम एते महात्मानः सथिताः परत्येकशॊ दिशः

एतेषां कीर्तनं कृत्वा सर्वपापैः परमुच्यते

35

यस्यां यस्यां दिशि हय एते तां दिशं शरणं गतः

मुच्यते सर्वपापेभ्यः सवस्तिमांश च गृहान वरजेत

1

[y]

ke pūrvam āsan patayaḥ prajānāṃ bharatarṣabha

ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ

2

[bhī]

śrūyatāṃ bharataśreṣṭha yan mā tvaṃ paripṛcchasi

prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ

3

ekaḥ svayambhūr bhagavān ādyo brahmā sanātanaḥ

brahmaṇaḥ sapta putrā vai mahātmānaḥ svayambhuva

4

marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ

vasiṣṭhaś ca mahābhāgaḥ sadṛśā vai svayambhuvā

5

sapta brahmāṇa ity eṣa purāṇe niścayo gataḥ

ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn

6

atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ

prācīnabarhir bhavagāṃs tasmāt prācetaso daśa

7

daśānāṃ tanayas tv eko dakṣo nāma prajāpatiḥ

tasya dve nāmanī loke dakṣaḥ ka iti cocyate

8

marīceḥ kaśyapaḥ putras tasya dve nāmanī śrute

ariṣṭanemir ity ekaṃ kaśyapety aparaṃ vidu

9

aṅgaś caivaurasaḥ śrīmān rājā bhaumaś ca vīryavān

sahasraṃ yaś ca divyānāṃ yugānāṃ paryupāsitā

10

aryamā caiva bhagavān ye cānye tanayā vibho

ete pradeśāḥ kathitā bhuvanānāṃ prabhāvanāḥ

11

aśabindoś ca bhāryāṇāṃ sahasrāṇi daśācyuta

ekaikasyāṃ sahasraṃ tu tanayānām abhūt tadā

12

evaṃ śatasahasrāṇāṃ ataṃ tasya mahātmanaḥ

putrāṇāṃ na ca te kaṃ cid icchanty anyaṃ prajāpatim

13

prajām ācakṣate viprāḥ paurāṇīṃ śāabindavīm

sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpate

14

ete prajānāṃ patayaḥ samuddiṣṭā yaśasvinaḥ

ataḥ paraṃ pravakṣyāmi devāṃs tribhuvaneśvarān

15

bhago 'ṃśaś cāryamā caiva mitro 'tha varuṇas tathā

savitā caiva dhātā ca vivasvāṃś ca mahābala

16

pūsā tvastā tathaivendro dvādaśo viṣṇur ucyate

ta ete dvādaśādityāḥ kaśyapasyātmasaṃbhavāḥ

17

nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv api

mārtandasyātmajāv etāv astamasya prajāpate

18

tvastuś caivātmajaḥ śrīmān viśvarūpo mahāyaśaḥ

ajaikapād ahirbudhnyo virūpākṣo 'tha raivata

19

haraś ca bahurūpaś ca tryambakaś ca sureśvaraḥ

sāvitraś ca jayantaś ca pinākī cāparājitaḥ

pūrvam eva mahābhāgā vasavo 'stau prakīrtitāḥ

20

eta evaṃvidhā devā manor eva prajāpateḥ

te ca pūrve surāś ceti dvividhā pitaraḥ smṛtāḥ

21

ś
larūparatās tv anye tathānye siddhasādhyayo

bhavo marutaś caiva devānāṃ coditā gaṇāḥ

22

evam ete samāmnātā viśvedevās tathāśvinau

ādityāḥ kṣatriyās teṣāṃ viśas tu marutas tathā

23

aśvinau tu matau śūdrau tapasy ugre samāhitau

smṛtās tv aṅgiraso devā brāhmaṇā iti niścayaḥ

ity etat sarvadevānāṃ cāturvarṇyaṃ prakīrtitam

24

etān vai prātar utthāya devān yas tu prakīrtayet

svajād anyakṛtāc caiva sarvapāpāt pramucyate

25

yavakrīto 'tha raibhyaś ca arvāvasu parāvasū

auśijaś caiva kakṣīvān nalaś cāṅgirasaḥ sutāḥ

26

er medhātitheḥ putraḥ kaṇvo barhiṣadas tathā

trailokyabhāvanās tāta prācyāṃ saptarṣayas tathā

27

unmuco vimucaś caiva svasty ātreyaś ca vīryavān

pramucaś cedhmavāhaś ca bhagavāṃ ca dṛdha vrata

28

mitrā varuṇayoḥ putras tathāgasthyaḥ pratāpavān

ete brahmarṣayo nityam āśritā dakṣiṇāṃ diśam

29

ruṣadguḥ kavaso dhaumyaḥ parivyādhaś ca vīryavān

ekataś ca dvitaś caiva tritaś caiva maharṣaya

30

atreḥ putraś ca bhagavāṃs tathā sārasvataḥ prabhuḥ

ete nava mahātmānaḥ paścimām āśritā diśam

31

treyaś ca vasiṣṭhaś ca kaśyapaś ca mahān ṛṣiḥ

gautamaḥ sabharadvājo viśvāmitro 'tha kauśika

32

tathaiva putro bhagavān ṛcīkasya mahātmanaḥ

jamadagniś ca saptaite udīcīṃ diśam āśritāḥ

33

ete pratidiśaṃ sarve kīrtitās tigmatejasaḥ

sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ

34

evam ete mahātmānaḥ sthitāḥ pratyekaśo diśaḥ

eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate

35

yasyāṃ yasyāṃ diśi hy ete tāṃ diśaṃ śaraṇaṃ gataḥ

mucyate sarvapāpebhyaḥ svastimāṃś ca gṛhān vrajet
most popular burial song| words that rhyme with popular
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 201