Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 208

Book 12. Chapter 208

The Mahabharata In Sanskrit


Book 12

Chapter 208

1

[गुरु]

दुरन्तेष्व इन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः

ये तव असक्ता महात्मानस ते यान्ति परमां गतिम

2

जन्ममृत्युजरादुःखैर वयाधिभिर मनसः कलमैः

दृष्ट्वेमं संततं लॊकं घतेन मॊक्षाय बुद्धिमान

3

वाङ्मनॊ भयां शरीरेण शुचिः सयाद अनहंकृतः

परशान्तॊ जञानवान भिक्षुर निरपेक्षश चरेत सुखम

4

अथ वा मनसः सङ्गं पश्येद भूतानुकम्पया

अत्राप्य उपेक्षां कुर्वीत जञात्वा कर्मफलं जगत

5

यत्कृतं पराक शुभं कर्म पापं वा तद उपाश्नुते

तस्माच छुभानि कर्माणि कुर्याद वाग बुद्धिकर्मभिः

6

अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम

कषमा चैवाप्रमादश च यस्यैते स सुखी भवेत

7

यश चैनं परमं धर्मं सर्वभूतसुखावहम

दुःखान निःसरणं वेद स तत्त्वज्ञः सुखी भवेत

8

तस्मात समाहितं बुद्ध्या मनॊ भूतेषु धारयेत

नापध्यायेन न सपृहयेन नाबद्धं चिन्तयेद असत

9

अवाग यॊगप्रयॊगेण मनॊ जञं संप्रवर्तते

विवक्षिता वा सद वाक्यं धर्मं सूक्ष्मम अवेक्षता

सत्यां वाचम अहिंस्रां च वदेद अनपवादिनीम

10

कल्कापेताम अपरुषाम अनृशंसाम अपैशुनाम

ईदृश अल्पं च वक्तव्यम अविक्षिप्तेन चेतसा

11

वाक परबुद्धॊ हि संरागद विरागाद वयाहरेद यति

बुद्ध्या हय अनिगृहीतेन मनसा कर्म तामसम

रजॊ भूतैर हि करणैः कर्मणा परतिपद्यते

12

स दुःखं पराप्य लॊके ऽसमिन नरकायॊपपद्यते

तस्मान मनॊवाक्शरीरैर आचरेद धैर्यम आत्मनः

13

परकीर्ण मेषभारॊ हि यद्वद धार्येत दस्युभिः

परतिलॊमां दिशं बुद्ध्वा संसारम अबुधास तथा

14

तान एव च यथा दस्यून कषिप्त्वा गच्छेच छिवां दिशम

तथा रजस तमः कर्माण्य उत्सृज्य पराप्नुयात सुखम

15

निःसंदिग्धम अनीहॊ वै मुक्तः सर्वपरिग्रहैः

विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः

16

जञानदग्धपरिक्लेशः परयॊग रतिर आत्मवान

निष्प्रचारेण मनसा परं तद अधिगच्छति

17

धृतिमान आत्मवान बुद्धिं निगृह्णीयाद असंशयम

मनॊ बुद्ध्या निगृह्णीयाद विषयान मनसात्मनः

18

निगृहीतेन्द्रियस्यास्य कुर्वाणस्य मनॊ वशे

देवतास ताः परकाशन्ते हृष्टा यान्ति तम ईश्वरम

19

ताभिः संसक्तमनसॊ बरह्मवत संप्रकाशते

एतैश चापगतैः सर्वैर बरह्मभूयाय कल्पते

20

अथ वा न परवर्तेत यॊगतन्त्रैर उपक्रमेत

येन तन्त्रमयं तन्त्रं वृत्तिः सयात तत तद आचरेत

21

कन पिन्याक कुल्मास शाकयावक सक्तयः

तथा मूलफलं भैक्षं पर्यायेनॊपयॊजयेत

22

आहारं नियतं चैव देशे काले च सात्त्विकम

तत्परीक्ष्यानुवर्तेत यत परवृत्त्य अनुवर्तकम

23

परवृत्तं नॊपरुन्धेत शनैर अग्निम इवेन्धयेत

जञानेन्धितं ततॊ जञानम अर्कवत संप्रकाशते

24

जञानाधिष्ठानम अज्ञानं तरीँल लॊकान अधितिष्ठति

विज्ञानानुगतं जञानम अज्ञानाद अपकृष्यते

25

पृथक्त्वात संप्रयॊगाच च नासूयुर वेद शाश्वतम

स तयॊर अपवर्गज्ञॊ वीतरागॊ विमुच्यते

26

वयॊ ऽतीतॊ जरामृत्यू जित्वा बरह्म सनातनम

अमृतं तद अवाप्नॊति यत तद अक्षरम अव्ययम

1

[guru]

duranteṣv indriyārtheṣu saktāḥ sīdanti jantavaḥ

ye tv asaktā mahātmānas te yānti paramāṃ gatim

2

janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ

dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaten mokṣāya buddhimān

3

vāṅmano bhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ

praśānto jñānavān bhikṣur nirapekṣaś caret sukham

4

atha vā manasaḥ saṅgaṃ paśyed bhūtānukampayā

atrāpy upekṣāṃ kurvīta jñātvā karmaphalaṃ jagat

5

yatkṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute

tasmāc chubhāni karmāṇi kuryād vāg buddhikarmabhi

6

ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam

kṣamā caivāpramādaś ca yasyaite sa sukhī bhavet

7

yaś cainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham

duḥkhān niḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet

8

tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet

nāpadhyāyen na spṛhayen nābaddhaṃ cintayed asat

9

avāg yogaprayogeṇa mano jñaṃ saṃpravartate

vivakṣitā vā sad vākyaṃ dharmaṃ sūkṣmam avekṣatā

satyāṃ vācam ahiṃsrāṃ ca vaded anapavādinīm

10

kalkāpetām aparuṣām anṛśaṃsām apaiśunām

īdṛś alpaṃ ca vaktavyam avikṣiptena cetasā

11

vāk prabuddho hi saṃrāgad virāgād vyāhared yati

buddhyā hy anigṛhītena manasā karma tāmasam

rajo bhūtair hi karaṇaiḥ karmaṇā pratipadyate

12

sa duḥkhaṃ prāpya loke 'smin narakāyopapadyate

tasmān manovākśarīrair ācared dhairyam ātmana

13

prakīrṇa meṣabhāro hi yadvad dhāryeta dasyubhiḥ

pratilomāṃ diśaṃ buddhvā saṃsāram abudhās tathā

14

tān eva ca yathā dasyūn kṣiptvā gacchec chivāṃ diśam

tathā rajas tamaḥ karmāṇy utsṛjya prāpnuyāt sukham

15

niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ

viviktacārī laghvāśī tapasvī niyatendriya

16

jñānadagdhaparikleśaḥ prayoga ratir ātmavān

niṣpracāreṇa manasā paraṃ tad adhigacchati

17

dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam

mano buddhyā nigṛhṇīyād viṣayān manasātmana

18

nigṛhītendriyasyāsya kurvāṇasya mano vaśe

devatās tāḥ prakāśante hṛṣṭā yānti tam īśvaram

19

tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate

etaiś cāpagataiḥ sarvair brahmabhūyāya kalpate

20

atha vā na pravarteta yogatantrair upakramet

yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret

21

kana pinyāka kulmāsa śākayāvaka saktayaḥ

tathā mūlaphalaṃ bhaikṣaṃ paryāyenopayojayet

22

hāraṃ niyataṃ caiva deśe kāle ca sāttvikam

tatparīkṣyānuvarteta yat pravṛtty anuvartakam

23

pravṛttaṃ noparundheta śanair agnim ivendhayet

jñānendhitaṃ tato jñānam arkavat saṃprakāśate

24

jñānādhiṣṭhānam ajñānaṃ trīṁl lokān adhitiṣṭhati

vijñānānugataṃ jñānam ajñānād apakṛṣyate

25

pṛthaktvāt saṃprayogāc ca nāsūyur veda śāśvatam

sa tayor apavargajño vītarāgo vimucyate

26

vayo 'tīto jarāmṛtyū jitvā brahma sanātanam

amṛtaṃ tad avāpnoti yat tad akṣaram avyayam
tory of sir launcelot and hi| the story of sir launcelot and
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 208