Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 214

Book 12. Chapter 214

The Mahabharata In Sanskrit


Book 12

Chapter 214

1

[य]

दविजातयॊ वरतॊपेता यद इदं भुञ्जते हविः

अन्नं बराह्मण कामाय कथम एतत पितामह

2

[भी]

अवेदॊक्त वरतॊपेता भुञ्जानाः कार्यकारिणः

वेदॊक्तेषु च भुञ्जाना वरतलुप्ता युधिष्ठिर

3

[य]

यद इदं तप इत्य आहुर उपवासं पृथग्जनाः

एतत तपॊ महाराज उताहॊ किं तपॊ भवेत

4

[भी]

मासपक्षॊपवासेन मन्यन्ते यत तपॊ जनाः

आत्मतन्त्रॊपघातः स न तपस तत सतां मतम

तयागश च सन्नतिश चैव शिष्यते तप उत्तमम

5

सदॊपवासी च भवेद बरह्मचारी सदैव च

मुनिश च सयात सदा विप्रॊ दैवतं च सदा भजेत

6

कुतुम्बिकॊ धर्मकामः सदा सवप्नश च भारत

अमांसाशी सदा च सयात पवित्रं च सदा जपेत

7

अमृताशी सदा च सयान न च सयाद विषभॊजनः

विघसाशी सदा च सयात सदा चैवातिथि परियः

8

[य]

कथं सदॊपवासी सयाद बरह्मचारी कथं भवेत

विघसाशी कथं च सयात सदा चैवातिथि परियः

9

[भी]

अन्तरा परातर आशं च सायम आशं तथैव च

सदॊपवासी च भवेद यॊ न भुङ्क्ते कथं चन

10

भार्यां गच्छन बरह्मचारी ऋतौ भवति बराह्मणः

ऋतवादी सदा च सयाज जञाननित्यश च यॊ नरः

11

अभक्षयन वृथा मांसम अमांसाशी भवत्य उत

दाननित्यः पवित्रश च अस्वप्नश च दिवा सवपन

12

भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु सदा स ह

अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर

13

अभुक्तवत्सु नाश्नानः सततं यस तु वै दविजः

अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत

14

देवताभ्यः पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह

अवशिष्टं तु यॊ ऽशनाति तम आहुर विघसासिनम

15

तेषां लॊका हय अपर्यन्ताः सदने बरह्मणा सह

उपस्थिताश चाप्सरॊभिः परियान्ति दिवौकसः

16

देवताभिश च ये सार्धं पितृभिश चॊपभुञ्जते

रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा

1

[y]

dvijātayo vratopetā yad idaṃ bhuñjate haviḥ

annaṃ brāhmaṇa kāmāya katham etat pitāmaha

2

[bhī]

avedokta vratopetā bhuñjānāḥ kāryakāriṇaḥ

vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira

3

[y]

yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ

etat tapo mahārāja utāho kiṃ tapo bhavet

4

[bhī]

māsapakṣopavāsena manyante yat tapo janāḥ

tmatantropaghātaḥ sa na tapas tat satāṃ matam

tyāgaś ca sannatiś caiva śiṣyate tapa uttamam

5

sadopavāsī ca bhaved brahmacārī sadaiva ca

muniś ca syāt sadā vipro daivataṃ ca sadā bhajet

6

kutumbiko dharmakāmaḥ sadā svapnaś ca bhārata

amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet

7

amṛtāśī sadā ca syān na ca syād viṣabhojanaḥ

vighasāśī sadā ca syāt sadā caivātithi priya

8

[y]

kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet

vighasāśī kathaṃ ca syāt sadā caivātithi priya

9

[bhī]

antarā prātar āśaṃ ca sāyam āśaṃ tathaiva ca

sadopavāsī ca bhaved yo na bhuṅkte kathaṃ cana

10

bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇa

tavādī sadā ca syāj jñānanityaś ca yo nara

11

abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta

dānanityaḥ pavitraś ca asvapnaś ca divā svapan

12

bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha

amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira

13

abhuktavatsu nāśnānaḥ satataṃ yas tu vai dvijaḥ

abhojanena tenāsya jitaḥ svargo bhavaty uta

14

devatābhyaḥ pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha

avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāsinam

15

teṣāṃ lokā hy aparyantāḥ sadane brahmaṇā saha

upasthitāś cāpsarobhiḥ pariyānti divaukasa

16

devatābhiś ca ye sārdhaṃ pitṛbhiś copabhuñjate

ramante putrapautraiś ca teṣāṃ gatir anuttamā
egyptian gods history| horus egyptian god
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 214