Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 230

Book 12. Chapter 230

The Mahabharata In Sanskrit


Book 12

Chapter 230

1

[वयास]

एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते

जञानवान एव कर्माणि कुर्वन सर्वत्र सिध्यति

2

तत्र चेन न भवेद एवं संशयः कर्म निश्चये

किं नु कर्म सवभावॊ ऽयं जञानं कर्मेति वा पुनः

3

तत्र चेह विवित्सा सयाज जञानं चेत पुरुषं परति

उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच छृणु

4

पौरुषं कारणं के चिद आहुः कर्मसु मानवाः

दैवम एके परशंसन्ति सवभावं चापरे जनाः

5

पौरुषं कर्म दैवं च फलवृत्ति सवभावतः

तरयम एतत पृथग भूतम अविवेकं तु के चन

6

एवम एतन न चाप्य एवम उभे चापि न चाप्य उभे

कर्मस्थां विषमं बरूयुः सत्त्वस्थाः समदर्शिनः

7

तरेतायां दवापरे चैव कलिजाश च ससंशयाः

तपस्विनः परशान्ताश च सत्त्वस्थाश च कृते युगे

8

अपृथग दर्शिनः सर्वे ऋक सामसु यजुःसुच

कामद्वेषौ पृथग दृष्ट्वा तपः कृत उपासते

9

तपॊ धर्मेण संयुक्तस तपॊनित्यः सुसंशितः

तेन सर्वान अवाप्नॊति कामान यान मनसेच्छति

10

तपसा तद अवाप्नॊति यद भूत्वा सृजते जगत

तद भूतश च ततः सर्वॊ भूतानां भवति परभुः

11

तद उक्तं वेदवादेषु गहनं वेद दर्शिभिः

वेदान्तेषु पुनर वयक्तं करमयॊगेन लक्ष्यते

12

आरम्भ यज्ञाः कषत्रस्य हविर यज्ञा विशः समृताः

परिचारयज्ञाः शूद्राश च जपयज्ञा दविजातयः

13

परिनिष्ठित कार्यॊ हि सवाध्यायेन दविजॊ भवेत

कुर्याद अन्यन न वा कुर्यान मैत्रॊ बराह्मण उच्यते

14

तरेतादौ सकला वेदा यज्ञा वर्णाश्रमास तथा

संरॊधाद आयुषस तव एते वयस्यन्ते दवापरे युगे

15

दवापरे विप्लवं यान्ति वेदाः कलियुगे तथा

दृश्यन्ते नापि दृश्यन्ते कलेर अन्ते पुनः पुनः

16

उत्सीदन्ति सवधर्माश च तत्राधर्मेण पीडिताः

गवां भूमेश च ये चापाम ओषधीनां च ये रसाः

17

अधर्मान्तर्हिता वेदा वेद धर्मास तथाश्रमाः

विक्रियन्ते सवधर्मस्था सथावराणि चराणि च

18

यथा सर्वाणि भूतानि वृष्टिर भौमानि वर्षति

सृजते सर्वतॊ ऽङगानि तथा वेदा युगे युगे

19

विसृतं कालनानात्वम अनादि निधनं च यत

कीर्तितं तत पुरस्तान मे यतः संयान्ति यान्ति च

20

धातेदं परभव सथानं भूतानां संयमॊ यमः

सवभावेन परवर्तन्ते दवन्द्वसृष्टानि भूरिशः

21

सर्गः कालॊ धृतिर वेदाः कर्ता कार्यं करियाफलम

एतत ते कथितं तात यन मां तवं परिपृच्छसि

1

[vyāsa]

eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate

jñānavān eva karmāṇi kurvan sarvatra sidhyati

2

tatra cen na bhaved evaṃ saṃśayaḥ karma niścaye

kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā puna

3

tatra ceha vivitsā syāj jñānaṃ cet puruṣaṃ prati

upapattyupalabdhibhyāṃ varṇayiṣyāmi tac chṛṇu

4

pauruṣaṃ kāraṇaṃ ke cid āhuḥ karmasu mānavāḥ

daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ

5

pauruṣaṃ karma daivaṃ ca phalavṛtti svabhāvataḥ

trayam etat pṛthag bhūtam avivekaṃ tu ke cana

6

evam etan na cāpy evam ubhe cāpi na cāpy ubhe

karmasthāṃ viṣamaṃ brūyuḥ sattvasthāḥ samadarśina

7

tretāyāṃ dvāpare caiva kalijāś ca sasaṃśayāḥ

tapasvinaḥ praśāntāś ca sattvasthāś ca kṛte yuge

8

apṛthag darśinaḥ sarve ṛk sāmasu yajuḥsuca

kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate

9

tapo dharmeṇa saṃyuktas taponityaḥ susaṃśitaḥ

tena sarvān avāpnoti kāmān yān manasecchati

10

tapasā tad avāpnoti yad bhūtvā sṛjate jagat

tad bhūtaś ca tataḥ sarvo bhūtānāṃ bhavati prabhu

11

tad uktaṃ vedavādeṣu gahanaṃ veda darśibhiḥ

vedānteṣu punar vyaktaṃ kramayogena lakṣyate

12

rambha yajñāḥ kṣatrasya havir yajñā viśaḥ smṛtāḥ

paricārayajñāḥ śdrāś ca japayajñā dvijātaya

13

pariniṣṭhita kāryo hi svādhyāyena dvijo bhavet

kuryād anyan na vā kuryān maitro brāhmaṇa ucyate

14

tretādau sakalā vedā yajñā varṇāśramās tathā

saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge

15

dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā

dṛśyante nāpi dṛśyante kaler ante punaḥ puna

16

utsīdanti svadharmāś ca tatrādharmeṇa pīḍitāḥ

gavāṃ bhūmeś ca ye cāpām oṣadhīnāṃ ca ye rasāḥ

17

adharmāntarhitā vedā veda dharmās tathāśramāḥ

vikriyante svadharmasthā sthāvarāṇi carāṇi ca

18

yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati

sṛjate sarvato 'ṅgāni tathā vedā yuge yuge

19

visṛtaṃ kālanānātvam anādi nidhanaṃ ca yat

kīrtitaṃ tat purastān me yataḥ saṃyānti yānti ca

20

dhātedaṃ prabhava sthānaṃ bhūtānāṃ saṃyamo yamaḥ

svabhāvena pravartante dvandvasṛṣṭni bhūriśa

21

sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyāphalam

etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi
easton's bible dictionary| easton's bible dictionary
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 230