Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 231

Book 12. Chapter 231

The Mahabharata In Sanskrit


Book 12

Chapter 231

1

[भी]

इत्य उक्तॊ ऽभिप्रशस्यैतत परमर्षेस तु शासनम

मॊक्षधर्मार्थसंयुक्तम इदं परस्तुं परचक्रमे

2

[षुक]

परजावाञ शरॊत्रियॊ यज्वा वृद्धः परज्ञॊ ऽनसूयकः

अनागतम अनैतिह्यं कथं बरह्माधिगच्छति

3

तपसा बरह्मचर्येण सर्वत्यागेन मेधया

सांख्ये वा यदि वा यॊगे एतत पृष्टॊ ऽभिधत्स्व मे

4

मनसश चेन्द्रियाणां चाप्य ऐकाग्र्यं समवाप्यते

येनॊपायेन पुरुषैस तच च वयाख्यातुम अर्हसि

5

[वयास]

नान्यत्र विद्या तपसॊर नान्यत्रेन्द्रिय निग्रहात

नान्यत्र सर्वसंत्यागात सिद्धिं विन्दति कश चन

6

महाभूतानि सर्वाणि पूर्वसृष्टिः सवयम्भुवः

भूयिष्ठं पराण भृद गरामे निविष्टानि शरीरिषु

7

भूमेर देहॊ जलात सारॊ जयॊतिषश चक्षुषी समृते

पराणापानाश्रयॊ वायुः खेष्व आकाशं शरीरिणाम

8

करान्ते विष्णुर बले शक्रः कॊष्ठे ऽगनिर भुक्तम अर्छति

कर्णयॊः परदिशः शरॊत्रे जिह्वायां वाक सरस्वती

9

कर्णौ तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी

दर्शनानीन्द्रियॊक्तानि दवाराण्य आहारसिद्धये

10

शब्दं सपर्शं तथारूपं रसं गन्धं च पञ्चमम

इन्द्रियाणि पृथक तव अर्थान मनसॊ दर्शयन्त्य उत

11

इन्द्रियाणि मनॊ युङ्क्ते वश्यान यन्तेव वाजिनः

मनश चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः

12

इन्द्रियाणां तथैवैषां सर्वेषाम ईश्वरं मनः

नियमे च विसर्गे च भूतात्मा मनसस तथा

13

इन्द्रियाणीन्द्रियार्थाश च सवभावश चेतना मनः

पराणापानौ च जीवश च नित्यं देहेषु देहिनाम

14

आश्रयॊ नास्ति सत्त्वस्य गुणशब्दॊ न चेतना

सत्त्वं हि तेजः सृजति न गुणान वै कदा चन

15

एवं सप्त दशं देहे वृतं सॊदशभिर गुणैः

मनीसी मनसा विप्रः पश्यत्य आत्मानम आत्मनि

16

न हय अयं चक्षुषा दृश्यॊ न च सर्वैर अपीन्द्रियैः

मनसा संप्रदीप्तेन महान आत्मा परकाशते

17

अशब्द सपर्शरूपं तद अरसागन्धम अव्ययम

अशरीरं शरीरे सवे निरीक्षेत निरिन्द्रियम

18

अव्यक्तं वयक्तदेहेषु मर्त्येष्व अमरम आश्रितम

यॊ ऽनुपश्यति स परेत्य कल्पते बरह्मभूयसे

19

विद्याभिजन संपन्ने बराह्मणे गवि हस्तिनि

शुनि चैव शवपाके च पण्डिताः समदर्शिनः

20

स हि सर्वेषु भूतेषु जङ्गमेषु धरुवेषु च

वसत्य एकॊ महान आत्मा येन सर्वम इदं ततम

21

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि

यदा पश्यति भूतात्मा बरह्म संपद्यते तदा

22

यावान आत्मनि वेदात्मा तावान आत्मा परात्मनि

य एवं सततं वेद सॊ ऽमृतत्वाय कल्पते

23

सर्वभूतात्म भूतस्य सर्वभूतहितस्य च

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः

24

शकुनीनाम इवाकाशे जले वारि चरस्य वा

यथागतिर न दृश्येत तथैव सुमहात्मनः

25

कालः पचति भूतानि सर्वाण्य एवात्मनात्मनि

यस्मिंस तु पच्यते कालस तं न वेदेह कश्चनन

26

न तद ऊर्ध्वं न तिर्यक च नाधॊ न च तिरः पुनः

न मध्ये परतिगृह्णीते नैव कश चित कुतश चन

27

सर्वे ऽनतःस्था इमे लॊका बाह्यम एषां न किं चन

यः सहस्रं समागच्छेद यथा बानॊ गुणच्युतः

28

नैवान्तं कारणस्येयाद यद्य अपि सत्या मनॊजवः

तस्मात सूक्ष्मात सूक्ष्मतरं नास्ति सथूलतरं ततः

29

सर्वतः पनि पादान्तं सर्वतॊ ऽकषिशिरॊमुखम

सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति

30

तद एवानॊर अनुतरं तन महद भयॊ महत्तरम

तद अन्तः सर्वभूतानां धरुवं तिष्ठन न दृश्यते

31

अक्षरं च कषरं चैव दवैधी भावॊ ऽयम आत्मनः

कषरः सर्वेषु भूतेषु दिव्यं हय अमृतम अक्षरम

32

नवद्वारं पुरं गत्व हंसॊ हि नियतॊ वशी

ईशः सर्वस्य भूतस्य सथावरस्य चरस्य च

33

हानि भङ्गविकल्पानां नवानां संश्रयेण च

शरीराणाम अजस्याहुर हंसत्वं पारदर्शिनः

34

हंसॊक्तं चाक्षरं चैव कूतस्थं यत तद अक्षरम

तद विद्वान अक्षरं पराप्य जहाति पराण जन्मनी

1

[bhī]

ity ukto 'bhipraśasyaitat paramarṣes tu śāsanam

mokṣadharmārthasaṃyuktam idaṃ prastuṃ pracakrame

2

[
uka]

prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ

anāgatam anaitihyaṃ kathaṃ brahmādhigacchati

3

tapasā brahmacaryeṇa sarvatyāgena medhayā

sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me

4

manasaś cendriyāṇāṃ cāpy aikāgryaṃ samavāpyate

yenopāyena puruṣais tac ca vyākhyātum arhasi

5

[vyāsa]

nānyatra vidyā tapasor nānyatrendriya nigrahāt

nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaś cana

6

mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayambhuvaḥ

bhūyiṣṭhaṃ prāṇa bhṛd grāme niviṣṭāni śarīriṣu

7

bhūmer deho jalāt sāro jyotiṣaś cakṣuṣī smṛte

prāṇāpānāśrayo vāyuḥ kheṣv ākāśaṃ śarīriṇām

8

krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati

karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī

9

karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī

darśanānīndriyoktāni dvārāṇy āhārasiddhaye

10

abdaṃ sparśaṃ tathārūpaṃ rasaṃ gandhaṃ ca pañcamam

indriyāṇi pṛthak tv arthān manaso darśayanty uta

11

indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ

manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśrita

12

indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ

niyame ca visarge ca bhūtātmā manasas tathā

13

indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ

prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām

14

ā
rayo nāsti sattvasya guṇaśabdo na cetanā

sattvaṃ hi tejaḥ sṛjati na guṇān vai kadā cana

15

evaṃ sapta daśaṃ dehe vṛtaṃ sodaśabhir guṇaiḥ

manīsī manasā vipraḥ paśyaty ātmānam ātmani

16

na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ

manasā saṃpradīptena mahān ātmā prakāśate

17

aśabda sparśarūpaṃ tad arasāgandham avyayam

aśarīraṃ śarīre sve nirīkṣeta nirindriyam

18

avyaktaṃ vyaktadeheṣu martyeṣv amaram āśritam

yo 'nupaśyati sa pretya kalpate brahmabhūyase

19

vidyābhijana saṃpanne brāhmaṇe gavi hastini

śuni caiva śvapāke ca paṇḍitāḥ samadarśina

20

sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca

vasaty eko mahān ātmā yena sarvam idaṃ tatam

21

sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani

yadā paśyati bhūtātmā brahma saṃpadyate tadā

22

yāvān ātmani vedātmā tāvān ātmā parātmani

ya evaṃ satataṃ veda so 'mṛtatvāya kalpate

23

sarvabhūtātma bhūtasya sarvabhūtahitasya ca

devāpi mārge muhyanti apadasya padaiṣiṇa

24

akunīnām ivākāśe jale vāri carasya vā

yathāgatir na dṛśyeta tathaiva sumahātmana

25

kālaḥ pacati bhūtāni sarvāṇy evātmanātmani

yasmiṃs tu pacyate kālas taṃ na vedeha kaścanan

26

na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ

na madhye pratigṛhṇīte naiva kaś cit kutaś cana

27

sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃ cana

yaḥ sahasraṃ samāgacched yathā bāno guṇacyuta

28

naivāntaṃ kāraṇasyeyād yady api styā manojavaḥ

tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tata

29

sarvataḥ pani pādāntaṃ sarvato 'kṣiśiromukham

sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati

30

tad evānor anutaraṃ tan mahad bhyo mahattaram

tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate

31

akṣaraṃ ca kṣaraṃ caiva dvaidhī bhāvo 'yam ātmanaḥ

kṣaraḥ sarveṣu bhūteṣu divyaṃ hy amṛtam akṣaram

32

navadvāraṃ puraṃ gatva haṃso hi niyato vaśī

ī
aḥ sarvasya bhūtasya sthāvarasya carasya ca

33

hāni bhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca

śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśina

34

haṃsoktaṃ cākṣaraṃ caiva kūtasthaṃ yat tad akṣaram

tad vidvān akṣaraṃ prāpya jahāti prāṇa janmanī
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 12. Chapter 231